Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५२४
स्थानाङ्ग सूत्रम् १०/-१९१४
मू. (९१४) जंबुद्दीवे२ दस खेत्तापं०२०-भरहे एरवते हेमवतेहेरन्नवते हरिवस्सेरम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा ।
मू. (९१५) माणुसुत्तरेणं पव्वते मूले दस बावीसे जोयणसते विक्खंभेण पं० । वृ. मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः।
मू. (९१६) सब्वेविणंअंजनगपव्वतादसजोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिंदसजोयणसताइविक्खंभेण पन्न०, सव्वेविणंदहिमुहपव्वता दसजोयणसताई उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं पं०, सव्वेवि णं रतिकरगपब्बता दसजोयणसताइंउद्धं उच्चत्तेणंदसगाउयसताइंउब्वेहेणंसव्वत्थसमाझल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पं० ।
वृ.अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्वतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभिहितस्वरूपाः ।
मू. (९१७) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिंदस जोयणसताइविक्खंभेणं पं०। एवं कुंडलवरेवि।
वृ. रूचको-रूचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः । कुण्डलः-कुण्डलाभिधान एकादशद्वीपवर्तीचक्रवालपर्वतएव, एवं कुण्डलवरेऽवी त्यनेनेह कुण्डलवरउद्वेधमूलविष्कम्भोपरिविष्कम्भै रचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञत्यां त्वेवमुक्तः॥१॥ “दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि।
. चत्तारिजोयणसए चउवीसे वित्थडो सिहरि ॥” इति रुचकस्यापि, तत्रायविशेष उक्तः-मूलविष्कम्भोदशसहाम्राणि द्वाविंशत्यधिकानिशिखरे तुचत्वारि सहस्राणि चतुर्विंशत्यधिकानीति।
अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह
मू. (९१८) दसविहे दवियाणुओगे पं० २०-दवियानुओगे १ माउयानुओगे २ एगट्टियानुओगे ३ करणानुओगे ४ अप्पितनप्पिते ५ भाविताभाविते ६ बाहिराबहिरे ७ सासयासासते ८ तहनाणे ९ अतहनाणे १०।
वृ. 'दसविहे दविए'त्यादि, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगःसूत्रस्याभिधेयार्थं प्रतिव्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च,
तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, सच दशधा, तत्र 'दवियानुओगे'त्ति यजीवादेव्यत्वं विचार्यतेस द्रव्यानुयोगो, यथा द्रवति-गच्छतितांस्तान् पर्यायान् द्रूयते वातैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः१,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596