________________
स्थानं - २, - उद्देशकः -४
·
अयनाति वा ६, संवच्छराति वा जुगाति वा ७, वाससयाति वा वाससहस्साइ वा ८, वाससतसहस्साइ वा वासकोडीइ वा ९, पुव्वंगाति वा पुव्वाति वा १०,
तुडियंगाति वा तुडियाति वा ११, अडुंगाति वा अडडाति वा १२, अववंगाति वा अववाति वा १३, हूहूअंगाति वा हूहूयाति वा १४, उप्पलंगाति वा उप्पलाति वा १५, पउमंगाइ वा पउमाति वा १६, नलिणंगाति वा णलिणाति वा १७, अच्छनिकुंरंगाति वा अच्छनिउराति वा १८, अउअंगाति वा अउआति वा १९, नउअंगाति वा नउआति वा २०, पउतंगाति वा पउताति वा २१, चूलितंगाति वाचूलिताति वा २२, सीसपहेलियंगाति वा सीसपहेलियाति वा २३, पलिओवमाति व सागरोवमाति
वा २४,
उस्सप्पिणीति वा ओसप्पिणीति वा जीवाति या अजीवाति या पवुञ्चति २५, गामाति वा नगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा संनिवेसाइ वा धोसाइ वा आरामाइ वा उज्जाणाति वा वनाति वा वनसंडाति वा वावीइ वा पुक्खरणीति वा सराति वा सरपंतीति वा अगडाति वा तलागाति वा दहाति वा नदीति वा पुढवीति वा उदहीति वा वातखंधाति वा उवासंतराति वा बलताति वा बिग्गहाति वा दीवाति वा समुद्दाइ व वेलाति वा वेतिताति वा दाराति वा तोरणाति वा नेरतिताति वा नेरतितावासाति वा जाव वेमाणियाइ वा वेमाणियावासाति वा कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासधरपव्वताति वा कूडाति वा कूडगाराति वा विजयाति वा रायहाणीइ वा जीवाति वा अजीवाति वा पवुच्चति ४७
छाताति वा आतवाति वा दोसिणाति वा अंधगाराति वा ओमाणाति वा उम्माणाति वा अतिताणगिहाति वा उज्जाणगिहाति वा अवलिंबाति वा सनिप्पवाताति वा जीवाति या अजीवाति या पच्चइ । दो रासी पं० तं जीवरासी चेव अजीवरासी चेव
वृ. एषां चानन्तरसूत्रेणायमभिसम्बन्धः- पूर्वत्र जीवविशेषणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषा कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदाद्युदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद्
९७
बहुवचनमित्याह
'समायाइ वा 'इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत्कालवस्तु तदविगानेन जीवा इति च, जीवपर्यायत्वात्, पर्यायपर्यायणोश्च कथञ्चिदभेदात्, तथा अजीवानां पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारी समुच्चयार्थी, दीर्घता च प्राकृतत्वात्, प्रोच्यते - अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, तथाहि - जीवाजीवानां सादिसपर्यवसानादिभेदा या स्थितिस्तद्मेदासमयादयः सा च तद्धर्मो धर्मश्च धर्मिणो नात्यन्तं भेदवान्, अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात्
तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसर -
37
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org