Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानाङ्ग सूत्रम् १०/-/९०० क्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यकत्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः स च त्रिधा सम्यकत्वमिध्यात्वमिश्रभेदात्
५१८
सम्यकत्वे सति चारित्रमिति ततस्तत्परिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति, स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्द्दष्टेति चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः स च स्त्र्यादिभेदात् त्रिविध इति ।
'अजीवे' त्यादि, अजीवानां पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं- पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्
119 11
"समनिद्धयाए बंधो न हो समलुक्खयायवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥ "
एतदुक्तं भवति-समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते
|| 9 || “निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा ॥” इति
गतिपरिणामोद्विविधः-स्पृशद्गतिपरिणाम इतरश्च तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्द्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि अभ्रङ्कषहम्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरिणाम इति, अथवा दीर्घहस्यभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तत्र्यनचतुरनायतभेदात्पञ्चविधः, भेदपरिणामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव १ प्रतरभेदोऽभ्रपटलस्येव २ अनुतटभेदो वंशस्येव ३ चूर्णभेदः चूर्णनं ४ उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति,
वर्णपरिणामः पञ्चधा गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा स्पर्शपरिणामोऽष्टधा न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वागमनस्वभावं यद्द्रव्यं तदगुरुकलधुकं अत्यन्तसूक्ष्मं भाषा मनःकर्मद्रव्यादि तदेव परिणामः परिणामतद्वतोरभेदात् अगुरुलघुकपरिणामः एतद्ग्रहणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुलघुकं औदारिकादि स्थूलतरमित्यर्थः, इदमुक्तस्वरूपं द्विविधं वस्तु निश्चनयमतेन व्यवहारतस्तु चतुर्द्धा, तत्र गुरुकं - अधोगमनस्वभावं वज्रादि लघुकं-ऊर्ध्वगमनस्वभावं धूमादि गुरुकलधुकं - तिर्यग्गामि वायुज्योतिष्कविमानादि अगुरुलघुकं - आकाशादीति, आह च भाष्यकारः
119 11
॥२॥
-
"निच्छयओ सव्वगुरू सव्वलहुं वा न विजई दव्वं ।
बायरमिह गुरुलहुयं अगुरुलहु सेसयं दव्वं ॥ गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्सा । दव्वं लेट्ठू १ दीवो २ वाऊ ३ वोमं ४ जहासंखं ।।” इति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596