Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 515
________________ ५१२ स्थानाङ्ग सूत्रम् ९/-/८८३ ॥४॥ एतासु भृगुर्विचरति नागगजैरावतीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यसुलभौषधयोऽर्थवृद्धिश्च॥ ॥५॥ पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् भृगुजः। अजमृगवैश्वानरवीथिष्वर्थभयार्दितो लोकः ॥ इति । वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादीनामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामण्या कर्मणामुदयादिसद्भावादितिसम्बन्धात्प्रस्तुताध्ययनावतारि कर्मस्वरूपमाह मू. (८८४) नवविधे नोकसायवेयणिज्जे कम्मे पं० तं०-इथिवेते पुरिसवेते नपुंसगवेते हासे रती अरइ भये सोगे दुगुंछे। वृ. 'नवविहे'त्यादि, इह नोशब्दः साहचर्यार्थः कषायैः-क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषांप्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्गमनुवर्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म तन्नोकषायवेदनीयमिति, तत्रयदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेनमधुराभिलाषवत्स फुफुकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियाभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मज्जिताभिलाषवत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसतितत्कर्म हास्यं, यदुदयेन सचित्ताचित्तेषुबाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यतेतदरतिकर्म, यदुदयेन भयवर्जितस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकम्र्मेति। मू. (८८५) चउरिंदियाणं नव जाइकुलकोडीजोणिपमुहसयसहस्सा पन्नत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणिणां नवजाइकुलकोडिजोणिपमुहसयसहस्सा प० । वृ. नवरं 'नव जाई'त्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणांयोनिद्वारकाणां शतसहाम्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः-गोधादय इति । ___ अनन्तरंकर्मोक्तं, तद्वशवर्तिनश्च नानाकुलकोटीभाजोभवन्तीति कुलकोटिसूत्रेसद्गताश्च कर्म चिन्वन्तीति चयादिसूत्रषट्कं मू. (८८६) जीवा णं नवट्ठाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उचिण जाव निजरा चेव।। मू. (८८७) नव पएसिता खंधा अनंता पन्नत्ता नवपएसोगाढा पोग्गला अनंता पन्नत्ता एवं नवगुणलुक्खा पोग्गला अनंता पन्नत्ता॥ वृ. कर्पुद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि । स्थानं-९ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे नवमस्थानस्य टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596