Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 514
________________ स्थानं -९, वृ. कण्ठ्यं, च नवरं 'पच्छंभाग'त्ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्ययानि भुङ्कते, पृष्ठं दत्त्वेत्यर्थः । मू. (८७८) अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पूसो। हत्थो चित्ता य तहा पच्छंभागा नव हवंति॥ वृ. 'अभिई'गाहा, 'अस्सीइ'त्ति अश्विनी मतान्तरं पुनरेवम्॥१॥ “अस्सिणिभरणी समणो अनुराहधणिट्ठरेवईपूसो। मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयव्वा ।।" इति नक्षत्रविमानव्यतिकर उक्त इति मू. (८७९) आणतपाणतआरणचुतेसु कप्पेसु विमाणा नव जोयणसयाई उद्धं उच्चत्तेणं पं० वृ. विमानविशेषव्यतिकरसूत्रं, व्यक्तं । अनन्तरं विमानानामुच्चत्वमुक्तमितिमू. (८८०) विमलवाहणे णं कुलकरे नव धनुसताइ उद्धं उच्चत्तेणं हुत्था। वृ. कुलकरविशेषस्योच्चत्वसूत्रं कुलकरसम्बन्धावृषभकुलकरसूत्रं मू. (८८१) उसभेणंअरहाकोसलितेणंईमीसे ओसप्पिणीए नवहिं सागरोवमकोडाकोडीहिं विईक्वंताहिं तित्थे पवत्तिते। वृ. ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि । मू. (८८२) घणदंतलट्ठदंतगूढदंतसुद्धदंतदीवाणं दीवा नवनवजोयणसत्ताई आयामविक्खंभेणं पन्नत्ता। वृ.नवरंधनदन्तादयः सप्तमाअन्तरद्वीपाः।नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह मू. (८८३) सुक्कस्स णं महागहस्स नव वीहीओ पं० तं०- हयवीही गतवीही नागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही। वृ. 'सुक्कस्से'त्यादि, शुक्रस्य महाग्रहस्य नव वीथयः-क्षेत्रभागाः प्रायस्त्रिभिस्त्रिभिनक्षत्रैर्भवन्ति, तत्रहयसंज्ञा वीथी हयवीथीत्येवंसर्वत्र, संज्ञाचव्यवहारविशेषार्थं, याचेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीथीचैरावणपदमिति, एतासांच लक्षणं भद्रबाहुप्रसिद्धाभिरायर्याभिः क्रमेण लिख्यते॥१॥ भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे। रोहिण्यादि ३ रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥ ॥२॥ (आग्नेय-कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या ४॥ ४ पैत्र्यादिः ३ श्रवणादि ३ मध्यमे जरद्गवाख्याः ५। प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥ ॥३॥ पैत्र्यंमघा मध्यमे इति-मार्गे प्रोष्ठपदा अजवीथी७ हस्तादि ४ मंगवीथी ८ वैन्द्रदेवतादि स्यात् । दक्षिणमार्गे वैश्वानाषाढद्वयं ब्राहम्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596