________________
स्थानं-४, - उद्देशकः-२ ४-५, दीनपन्ने ४-६, दीनदिट्ठी४-७, दीनसीलाचारे ४-८, दीनववहारे ४-९,
चत्तारिपुरिसजाया पं० तं०-दीने नाममेगे दीनपरक्कमे, दीने नाममेगे अदीन० (४) १०, एवं सव्वेसिं चउभंगो भाणियव्वो,
चत्तारिपुरिसजातापं०२०-दीनेनाममेगेदीनवित्ती४-११, एवंदीनजाती१२, दीनभासी १३, दीनोभासी १४, चत्तारि पुरिसजाता पं० तं०-दीने नामेगे दीनसेवी (४) १५, एवं दीने नाममेगे दीनपरियाए १६, दीने नाममेगे दीनपरियाले (४) १७, सव्वत्थ चउभंगो
वृ. दीनो-दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनींनोऽन्तर्वृत्त्योत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवंप्रज्ञासूत्रंयावदादिपदं व्याख्येयं, दीनपरिणतःअदीनः सन् दीनतयापरिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी २,
__ तथादीनरूपोमलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथादीनमनाःस्वभावतएवानुनतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपिकथञ्चिद्धीनविमर्शः ५, तथा दीनप्रज्ञःहीनसूक्ष्मालोचनः ६, तथादीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनष्टिविच्छायचक्षुः७, तथा दीनशीलसमाचारः हीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमोहीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्तनंजीविकायस्यसदीनवृत्तिः
तथा दीनं-दैन्यवन्तंपुरुषंदैन्यवद्वायथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति दीनजातिः १२, तथा दीनवद्दीनं वा भाषते दीनभाषी १३, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा १४, तथा दीनं नायकंसेवत इति दीनसेवी १५, तथा दीनस्येवपर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपरियाले'त्ति दीनः परिवारो यस्य स तथा १७, 'सव्वत्थ चउभंगो'त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति ।
पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री
मू. (२९४) चत्तारिपुरिसजाता पं० तं०-अ नाममेगे अज्जे ४, १ । चत्तारि पुरिसजाता पं० तं०-अज्जे नाममेगे अज्जपरिणए ४, २ । एवं अजरूवे ३ । अज्जमणे ४ । अजसंकप्पे ५ । अज्जपने ६ । अजदिट्ठी ७। अजसीलाचारे ८।।
अजववहारे ९ । अअपरक्कमे १०।अजवित्ती ११/अजजाती १२/अजभासी १३ । अजओभासी १४ । अजसेवी १५ । एवं अज्जपरियाए १६ । अञ्जपरियाले १७,
एवं सत्तर आलावगा १७, जहा दीनेणं भणिया तहा अजेणवि भाणियव्वा, चत्तारि पुरिसजायापं० तं०-अज़े नाममेगे अजभावे अजे नाममेगेअणजभावेअणज्जे नाममेगेअजभावे अणजे नाममेगे अणजभावे १८॥
वृ.गतार्था, नवरं, आर्यो नवधा, यदाह॥१॥ खेत्तेजाई कुल कम्म सिप्प भासाइ नाणचरणेय।
सणआरिय नवहा मिच्छा सगजवणखसमाइ इति, तत्रआर्यः क्षेत्रतः पुनरार्यः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवंसप्तदशसूत्राणिनेयानि, 3 15
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org