Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६९
स्थानं - ८,. भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधिं चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवताप्रत्यपादीति, तथाशिवः हस्तिनागपुरराजो, योह्येकदा चिन्तयामास-अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततोऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततोव्यवस्थाप्य राज्ये पुत्रंकृत्वोचितमखिलकर्तव्यं दिक्प्रोक्षिततापसतयाप्रवव्राज, ततः षष्ठंषठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञानमुत्पेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिति, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुजनस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणांशुश्राव, गत्वाच भगवन्तंप्रपच्छ, भगवांस्त्वसङ्खयेयान् द्वीपसमुद्रान्प्रज्ञापयामास, भगवद्वचनंचजनात्श्रुत्वा शिवः शङ्कितः, ततस्तस्य विभङ्गःप्रतिपपात, ततोऽसौभगवति जातभक्तिर्भगवत्समीपंजगाम,
सभगवताप्रकटिताकूतोजातसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानिपपाठसिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनांषोडशानांजनपदानांवीतभयप्रमुखानांत्रयाणां त्रिषष्ट्यधिकानां नगरशतानांदशानांचमुकुटबद्धानांराज्ञांस्वामी श्रमणोपासकः, येन चण्डप्रद्योतमहाराज उज्जयनी गत्वा उभयबलसमक्ष रणाङ्गणे रणकर्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अङ्किगतश्च, तथाऽभिजिन्नामानंस्नेहानुगतानुकम्पयाराज्यगृद्धोऽयंमादुर्गतिंयासीदितिभावयता स्वपुत्रं राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय महावीरसमीपे प्रवव्राज, यश्चैकदा तत्रैवनगरे विजहार, उत्पनरोगश्च वैद्योपदेशाद्दधि बुभुजेराज्यापहारशकिनाचकेशिराजेन विषमिश्रदधिदापनेन पञ्चत्वं गमितः यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्जं सर्वंतनगरंन्यघातीति, तथा शङ्खः काशीवर्द्धनो वाणीरसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः,
केवलमलकाभिधानो राजा वाराणस्यां भगवता प्रव्रजितोऽन्तकृद्दशास्तु श्रूयते स यदि परं नामान्तरेणायं भवतीति॥
एते चाहारादौ मनोज्ञामनोज्ञे समवृत्ताय इति प्रस्तावादाहारस्वरूपमाह
मू. (७३३) अट्ठविहे आहारे पं० तं०-मणुन्ने असणे पाणे साइमे साइमे अमणुन्ने जाव साइमे।
वृ. 'अट्ठिवहे'त्यादि सुगमं । आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलतवर्णपरिणामविशेषवत्त्वेनामनोज्ञानं कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह
मू. (७३४) उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हेटिं बंभलोगे कप्पे रिट्ठविमाणे पत्थडे एत्थ नमक्खाडगसमचउरंससंठाणसंटितातोअट्ठ कण्हरातीतो पं० २०-पुरच्छिमेणंदोकण्हरातीतो दाहिणेणं दो कण्हराइओ पञ्चच्छिमेणं दो कण्हराइओउत्तरेणं दो कण्हराइओ, पुरच्छिमा अब्भंतरा कण्हराती दाहिणं बाहिरं कण्हराइंपुट्ठा, दाहिणा अब्भंतरा कण्हराती पञ्चच्छिमगंबाहिरंकण्हराई पुट्टा, पञ्चच्छिमा अब्भंतरा कण्हराती उत्तरं बाहिरं कण्हराइं पुट्ठा, उत्तरा अब्भंतरा कण्हराती पुरच्छिमंबाहिरंकण्हरातीं पुट्ठा, पुरच्छिमपञ्चच्छिमिल्लाओबाहिराओ दो कण्हरातीतो छलंसातो, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596