Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
स्थानं - ९, -
नगरे बहवे रातीसरतलवरजाव अन्नमन्नं सद्दाविंति २ एवं वइस्संति- जम्हाणं देवानुप्पिया ! अम्हं देवसेनस्स रनो सेते संखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पन्ने तं होऊ णमम्हं देवानुप्पिया देवसेनस्स रनो तच्चेवि नामधेज्जे विमलवाहणे, तते णं तस्स देवसेनस्स रनो तच्चेवि नामधेजे भविस्सति विमलवाहणे २, तए णं से विमलवाहणे राया तीसं वासाइं अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्तरतेहिं अब्भणुन्नाते समाणे उर्दुमि सरए संबुद्ध अनुत्तरे मोक्खमग्गे पुनरवि लोगंतितेहिं जीयकप्पिंतेहिं देवेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहि कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरी आहिं वग्गूहिं अभिनंदिज्जमाणे अभिथुवमाणे य बहिया सुभूमिमगे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अनगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाइं दुवालस वासाइं निच्चं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पज्जति ।
५०१
तंo - दिव्वा वा माणुसा वा तिरिक्खजोगिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंधे निरुपलेवे कंसपईव मुक्कतोए जहा भावनाए जाव सुहुयहुयासणेतिव तेयसा जलंते ॥
वृ. सुगमं चैतत्, नवरं एषः - अनन्तरोक्त आर्या इति श्रमणमन्त्रणं 'भिंभि' त्ति ढक्कासा सारो यस्य स तथ, किल तेन कुमारत्वे प्रदीपनके जयढक्क गेहान्निष्काशिता ततः पित्रा भिंभिसार उक्त इति, सीमंतके नरकेन्द्रके प्रथमप्रस्तटवर्त्तिनि चतुरशीतवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण कालावभासः - काल एवावभासते पश्यतं यावत्करणात् 'गंभीरलोमहरिसे' गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओ' उद्वेगजनकः, 'परमकिण्हे वन्नेणं' ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्ज्वलां-विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति-जयतीति त्रितुला तां क्वचिद्विपुलामिति पाठः, तत्र विपुल शरीरव्यापिनी तां, तथा प्रगाढां प्रकर्षवर्ती कटुकां-कटुकरसोत्पादितां कर्कशां - कर्कशस्पर्शसम्पादितं अथवा कटुकद्रव्यमिव कटुकामनिष्टां, ।
एवं कर्कशामपि, चण्डां-वेगवतीं झटित्येव मूर्च्छत्पादिकां, वेदना हि द्विधा सुखा दुःख चेति, सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गं पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्यां दिव्यांदेवनिर्मितां, किंबहुना ? - दुरधिसहां - सोढुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्घयेयतमे, 'पुमत्ता 'त्ति पुंस्तया 'पच्चायाहिइ' त्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं'ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु-होरात्रेषु व्यतिकान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ -कौमली पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा-पवित्राणि पञ्चइन्द्रियाणि-करणानि यस्मिंस्तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरोवा
तं,
तथा लक्षणं-पुरुषलक्षणं शास्त्रभिहितं 'अस्थिष्वर्थाः सुखं मांस' इत्यादि, मानोन्मानादिकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596