Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४९९
स्थानं - ९,सतते गाहावती ५ दारुते नितंठे ६ सच्चती नितंठीपुत्ते ७ सावितबुद्धे अम्बडे परिव्वायते ८ अजाविणं सु पासा पासावच्चिज्जा ९ आगमेस्साते उस्सप्पिणीते चाउचामं धम्म पन्नवतित्ता सिज्झिहिन्ति जाव अंतं काहिंति ।
वृ. 'एस ण'मित्यादि, तत्र 'एष' इति वासुदेवानां पश्चिमोऽनन्तरकालातिक्रान्त इति 'अज्जो'त्तिआमन्त्रणवचनंभगवान्महावीरः किल साधूनामन्त्रयतिहेआर्या! उदयोपेढालपुत्तेत्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीयाध्ययनाभिहितः, तद्यथा-उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरबाहिरिकाया नालन्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेवादेशस्थं गौतमं संशयविशेषमापृच्छय विच्छिन्नसंशयः सन् चतुर्यामधर्मं विहाय पञ्चयामं धर्मं प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्तावेव।
दारुकोऽनगारो वासुदेवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिर्निर्ग्रन्थीपुत्रो यस्येशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयतिस्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्या विद्या भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीजं निक्षिपतवान् गर्भः सम्भूतोदारको जातो, निर्ग्रन्थिकासमेतोभगवत्समवसरणंगतः तत्रच कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो मे भयं?,
स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तंप्रति बभाणअरेरे मांत्वं मारयिष्यसि?,इति भणित्वा पादयोः पातितः, ततोऽन्यदासाध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः ग्राहितो, अथ रोहिण्या विद्ययापञ्चसुपूर्वभवेषुमारितः, षष्ठभवेषण्मासावशेषायुषा तेनासौनेष्टा, इह तुसप्तमे भवेसिद्धा, तल्ललाटेविवरंविधायतच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्तित्वंच प्रापि, ततोऽसौ सर्वांस्तीर्थकरान् वन्दित्वा नाट्यं चोपदयाभिरमते स्मेति।
तथा श्राविकां-श्रमणोपासिकांसुलसाभिधानांबुद्धः-सर्वज्ञधर्मेभावितेयमित्यवगतवान् श्राविका वा बुद्धा-ज्ञाता येन स श्राविकाबुद्धः 'अंमडो' अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदं-चम्पाया नगर्याः अम्बडो विद्याधरश्रावको महावीरसमीपेधर्मामुपश्रुत्य राजगृहंप्रस्थितः, सच गच्छन् भगवता बहुसत्त्वोपकाराय भणितः,यथा सुलसाश्राविकायाः कुशलावार्ता कथये, सचचिन्तयामास-पुण्यवतीयं यस्यास्त्रिलोकनाथः स्वकीयकुशलवात्तांप्रेषयति, कः पुनस्तस्य गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकवेषधारिणा गत्वा तेन भणिताऽसौ-आयुष्मति ! धर्मो भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्-येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तुनैच्छत्, लोकास्तं प्रपच्छ-कस्य भगवन् ! भोजनेन भागधेयवत्त्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति?,
सप्रतिभणति स्म-सुलसायाः, ततोलोकस्तस्या वर्द्धनकंन्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि-किं पाखण्डिभिर-स्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596