Book Title: Agam Suttani Satikam Part 03 Sthanang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३७४
स्थानाङ्ग सूत्रम् ५/३/५०५
दोधारच्छेयणे । पंचविधे आनंतरिए पं० तं०-उप्पातयनंतरिते वितनंतरिते पतेसानंतरिते समतानंतरिए सामन्नानंतरिते । पंचविधे अनंते पं० तं०-नामनंतते ठवणानंतते दव्वानंतते गणणानंततेपदेसानंतते, अहवापंचविहेअनंततेपं०२०-एगंतोऽनंततेदुहतोनंतएदेसवित्थारनंतए सव्ववित्थारानंतते सासयानंतते।
वृ. 'पंचविहे'त्यादि कण्ठ्यं, केवलं 'उप्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदोजीवादिद्रव्यस्य विभाग उत्पादच्छेदनं, तथा 'विय'त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा बन्धस्य-जीवापेक्षया कर्मणः स्कन्धापेक्षया तु सम्बन्धस्य छेदनं-विनशनंबन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्धा छेदन-विभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनं, उपलक्षणंचैतत्रिधाकारादीनां, अनेन च देशतःछेदनमुक्तं, अथवोत्पादस्य-उत्पत्तेः छेदनं-विरहो यथा नरकगतौ द्वादशमुहूर्ताः, व्ययच्छेदनं-उद्वर्त्तनाविरहः, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदन-प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुरखङ्गचक्राचं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् 'पंथच्छेयणे'त्ति पठ्यते, तत्र पथिच्छेदन-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः
छेदनस्य च विपर्यय आनन्तर्यमिति तदाह-'पंचविहे'त्यादि, आनन्तर्यं-सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौजीवानामुत्कर्षतः असङ्खयेयाः समयाः एवंव्यवस्यापि, प्रदेशानांच समयानांचतत्प्रतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमानंसामान्यानन्तर्यं, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्य, तच्चाष्टौ समया इति ।
____ अनन्तरसूत्रे समयप्रदेशानामानन्तर्युक्तं, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह'पंचविहे' त्यादि सूत्रद्वयं प्रतीतार्थं, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथासमयभाषयावस्त्रमिति, स्थापनैवस्थापनयावाअनन्तकंस्थापनयावाअनन्तकंस्थापनान्तकंअनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरितं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकं, गणना-सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसङ्घयेयविषयः सङ्खयाविशेषो गणनानन्तकं, प्रदेशानां सङ्खयेयानामनन्तकंप्रदेशानन्तकमिति, एकतःएकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रं, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्ययोरुचकापेक्षयापूर्वाद्यन्यतरदिग्लक्षणोदेशस्तस्य विस्तारोविष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थं, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति।
एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह
मू. (५०६) पंचविहे नाणेपं० २०-आभिनिबोहियणनणेसुयनाणेओहिणाणेमणपज्जवनाणे केवलनाणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596