Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२६६
उपासकदशाङ्गसूत्रम् १/२ रियव्वा, तंजहा-तेणाहडे तक्करप्पओगे विरुद्धजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३
तयानंतरं च णं सदारसन्तोसिए पंच अइयारा जाणियब्वा न समायरियव्वा, तंजहाइत्तरियपरिग्गहियागमणे अपरिग्गहियगमणे अनंगकीडा परविवाहकरणेकामभोगतिव्वाभिलासे४।
तयानंतरंचइच्छापरिमाणस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-खेत्तवत्युपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयमाणाइक्कमे धणधनपमाणाइक्कमे कुवियपमाणाइक्कमे ५, ।
तयानंतरं च णं दिसिवयस्स पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहाउड्वदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदसिपमाणाइक्कमे खेत्तवुट्टी सइअन्तरद्धा६
तयानंतरं च णं उवभोगपरिभोगे दुविहे पन्नत्ते, तंजहा-भोयणओ य कम्मओ य, तस्य णं भोयणओ समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसहमक्खणयातुच्छोसहिभक्खणया, कम्मओणंसमणोवासएणंपनरस कम्मादानाइंजाणियब्वाइंनसमायरियव्वाई, तंजहा-इङ्गालकम्मे वणकम्मेसाडीकम्मे भाडीकमम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिजे रसवाणिज्ज विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे मनिल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया असईजणपोसणया।
तयानंतरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-कन्दप्पे कुक्कुइए मोरिए सञ्जुत्ताहिगरणे उवभगपरिभोगइरित्ते ८।।
तयानंतरं च णं सामाइयस्स समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९/
___तयानंतरचणंदेसावगासियस्ससमणोवासएणंपचंअइयाराजाणियव्वा नसमायरियव्या, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाएअबहिया पोग्गलपक्खेवे १०॥
तयानंतरचणंपोसहोववासस्ससमणोवासएणंपचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा–अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्झियदुप्पमझियसिजासंथारे अप्पडिलेहियदुष्पडिलेहियउच्चारपासवणभूमीअप्पमज्जियदुष्पमजियउच्चारपासवणभूमी पोसहोववासस्ससम्म अननुपालणया १११
तयानंतरचणंअहासंविभागस्स समणोवासएणं पचं अइयाराजाणियव्वान समायरियव्वा तंजहा-सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२॥
तयानंतरंचणं अपच्छिममारणन्तियसंलेहणाझूसणाराहणाए पचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा-इहलोगासंसप्पओगे परलोगसंसप्पओगे जीवियासंसप्पओगे मणासंसप्पओगे कामोगासंसप्पओगे १३॥
घृ. 'आनंदाइ'त्ति हे आनन्द इत्येवंप्रकारेणामन्त्रणवचनेन श्रमणो भगवान् महावीर आनन्दमेवमावादीदिति, एतदेवाह-‘एवं खलु आनंदे' त्यादि,
'अइयारा पेयाल त्ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80