Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 59
________________ उपासकदशाङ्गसूत्रम् ८/५२ धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थं, स्वर्गादिश्चेत्यते सुखार्थं, सुखंचेतावदेव तावष्टं यत्कामासेवनमिति, भणन्ति च॥१॥ “जइ नत्थि तत्थ सीमंतिणीओ मणहरपियङ्गुवण्णाओ। तारे सिद्धतिय बन्धणं खुमोक्खो न सो मोक्खो।" (तथा) ॥१॥ "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥" (तथा) ॥१॥ “द्विरष्टवर्षा योषित्पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते॥" मू. (५३) तएणं से महासयएसमणोवासए पढमउवासगपडिमंउवसंपञ्जित्ताणविहरइ, 'पढमं अहासुतंजाव एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए तए णं तस्स महासययस्स समणोवासयस्सअन्नयाकयाइपुव्वरत्तावरत्तकालेधम्मजागरियंजागरमाणस्स अयं अज्झस्थिए ४ एवं खलु अहं इमेणं उरालेणं जहा आनंदो तहेव अपच्छिममारणन्तिसंलेहणाझूसियसरीरे भत्तपाणपडियाइखिए कालं अणवकङमाणे विहरइ, - तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिनाणे समुप्पन्ने पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइपासइ, एवंदक्खिणेणं पञ्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवंतं वासहरपब्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सहिइयं जाणइ पासइ । मू. (५४) तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकड्डेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ जाव दोचंपि तच्चपि एवं वयासी-हं भो तहेव, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चपि तचंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउआइ २ ता ओहिणा आभोएइ २ तारेवई गाहावइणि एवं वयासी-हं भो रेवई अपत्थियपत्थिए ४, एवं खलु तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयधुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसुनेरइयत्ताए उववजिहिसि, तएणंसा रेवई गाहावइणी महासयएणंसमणोवासएणंएवं वुत्ता समाणी एवं वयासी-रुढे णं मममहासयए समणोवासएहीणेणं ममं महासयए समणोवासए अज्सायाणं अहं महासयएणं समणोवासएणं न नजइणंअहं केणवि कुमारेणंमारिजिस्सामित्तिकट्ठभीया तत्था तसिया उब्बिग्गा सञ्जायभया सणियं २ पच्चोसक्कइ र ताजेणेव सए गिहे तेणेव उवागच्छइ २त्ता ओहयजाव झियाइ, तएणंसारेवई गाहावइणी अंता सत्तरत्तस्स अलसएणं वाहिणाअभभूया अदृदुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80