Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003341/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमसुत्नाणि (सटीकं) भागः -७ संशोधक सम्पादकश्च । मनि दीपरत्नसागर . Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) %3 भागः-७ ज्ञाताधर्मकथाङ्गसूत्रं, उपासकदशाङ्गसूत्रं, अन्तकद्दशाङ्गसूत्रं, अनुत्तरोपपातिकदशाङ्गसूत्रं, प्रश्नव्याकरणदशाङ्गसूत्रं -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर - - - ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि सटीक ___ मूल्य रू.११०००/卐 आगम श्रुत प्रकाशन + ---- संपर्क स्थल :-- "आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम्, उपासकदशाङ्गसूत्रम्, अन्तकद्दशाङ्गसूत्रम्, अनुत्तरांपपातिकदशाङ्गसूत्रम्, प्रश्नव्याकरणदशाङ्गसूत्रम् -७५ ज्ञाताधर्मकथाङ्ग सूत्रस्य विषयानुक्रमः विषयः | पृष्टाङ्कः मून्नाङ्कः विपयः पृष्टाङ्क: श्रुतस्कन्धः १ श्रुतस्कन्धः २ [१-४१ / अध्ययनं-५ उत्क्षिप्तजातं .-२२४ | वर्ग:-१ चमरेन्द्र अग्रमहिधी । अध्ययनं-२ संघाटकं काली, राजी, रजनी, विद्युत, अध्ययन-३ अण्डः मेघा (पञ्च अध्ययनानि) अध्ययनं-४ कूर्मः १०५-२२५ वर्ग:-२ बलीन्द्रअग्रमहिषी । अध्ययन-५ शेलकः १०८ "शुभा" दि पञ्च अध्ययनानि -७४ अध्ययन-६ तुम्बकः १२२]-२२६ / वर्गः ३ धरणादिमहिषी २५७ | अध्ययनं ७ रोहिणी १२३ “दूला'' दि. ५४ अध्ययनानि |-१०९ | | अध्ययनं ८ मल्ली १२९/-२२७/ वर्गः-४ भूतानंदादिमहिषी । अध्ययनं ९ माकन्दो 'रुचा' दि ५४ अध्ययनानि |-१४१ अध्ययन-१० चन्द्रमा १७९/-२३३ | वर्गः-५ पिशाचादिमहिषि २५७ |-१४२ | अध्ययन-११ दावद्रवः १८० 'कमला' दि ३२ अध्ययनानि |-१४४ | अध्ययनं १२ उदकज्ञातः | १८२-२३४ || वर्गः-६ महाकालेन्द्रमहिषी |-१४७ | अध्ययनं १३ ददुरकः | १८६-२३५ वर्गः-७ मूर्यअग्रमहिषी 1-१५६ | अध्ययनं-१४ तेतली पुत्रं ] १९२] | 'सूर्यप्रभा' दि ४ अध्ययनानि |-१५७ | अध्ययन-१५ नन्दीफलं | वर्गः-८ चन्द्र अग्रमहिपी -१८३ | अध्ययनं-१६ अपरकङ्का | २०३२३७ | वर्ग:-१ शक्र अग्रमहिषी . । २५९ -२०७| अध्ययनं-१७ अश्वः 'पद्मा' दि ८ अध्ययनानि |-२१२ | अध्ययनं-१८ मुंसुमा २४१-२४१ वर्ग:-१० ईशानेन्द्रमहिषी २१९ | अध्ययन-१९ पुंडरीकः | 'कृष्णा' दि ८ अध्ययनानि १४० २५८ २५९ २४८ उपासकदशाङ्गसूत्रस्य विषयानुक्रमः पृष्टाङ्कः। मूलाङ्क: विषयः १-१९ | १- आनंद: -२८ २. कामदेवः ३१ । ३- चुलनापिता -३३ | ४- सुरादेवः | ५. चुल्ल शतकः पृष्टाङ्कः मूलाङ्कः! विषयः २६१-४० । कुण्डकोलिकः २८०८६ | "... सहालपुत्रः २९३-५६ ८. महाशतक: T९६.७ नन्दानिपिता | २१७-७३ | १०- लेट्यापिता ३१४ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः १-६ -९ - १४ -१७ मूलाङ्कः १-२ मुलाङ्कः १.८ १२ १६ 10 विषयः पृष्टाङ्ग: वर्ग:-५ 'पद्मावती आदि' १० ३३१ अध्ययनानि वर्ग:-६ 'मकाई' आदि १६ अध्ययनानि वर्ग: ७ 'नंदा' दि १३ अध्ययनानि वर्ग: ८ 'कालि' आदि १० अध्ययनानि अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः विषयः अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः विषयः वर्ग:-१ गौतम आदि १० अध्ययनानि वर्ग:-२ 'अक्षोभा' दि ८ अध्ययनानि वर्ग:- ३ 'अनीयशा दि' १३ अध्ययनानि वर्ग:-४ 'जालि' आदि १० अध्ययनानि विषयः वर्ग:-9 जालि, मवालि, उवयालि आदि १० अध्ययनानि वर्ग:-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि विषयः आश्रवद्वार [ श्रुत०-१] अध्ययनं-१, प्राणातिपातः अध्ययन रे, मृपावादः अध्ययनं २ अदत्तादानं अध्ययनंन्द अब्रह्मं अव्यवनं ५ परिग्रहः पृष्ठाङ्कः मूलाङ्कः ३१७-२२ ३१९४० ३२० -४५ ३३० ६२ पृष्ठाङ्कः मूलाङ्कः ३५११-१३ ३५२ प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः पृष्टाङ्कः मुलाङ्कः | वर्गः-३ धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, ३६१-३५ ३८६-३७ ४०२१३८ ८२४-४३ '८५० ४० चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टल बेहल्ल इति १० अध्ययनानि विषय: संवरद्वार [श्रुत०-२] अध्ययनं 9 अहिंसा अध्ययनं २ सत्यं अध्ययनं ३ दत्तानुज्ञा अध्ययनं ४ ब्रह्मचर्य अध्ययनं ५ अपरिग्रहः ܝ27 ३४२ ३४२ पृष्ठाङ्कः ३५३ पृष्ठाङ्कः ا ما ४७३ ४८२ ४९० ५०३ Page #5 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम् समाविष्टाः आगमाः (१) ज्ञाताधर्मकथाङ्गसूत्रम् (२) उपासकदशाङ्गसूत्रम् (३) अन्तकृद्दशाङ्गसूत्रम् (४) अनुत्तरोपपातिकदशाङ्गसूत्रम् (५) प्रश्नव्याकरणदशाङ्गसूत्रम् - -- - Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ. સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ છે. મૂર્તિ. જેન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એફ. પ.પૂ. શાસન પ્રભાવક-ક્રિયાશગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -પ.પૂ, સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર “જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ, સખ્યમૂર્તિ સાથ્વીથી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સાશ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના ચશસ્વી ચાતુમસ નિમિત્તે શ્રી પાપમાવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નાસચારાધકો સાધ્વી શ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મતિ. સંઘ, અમદાવાદ તરફથી નકલ એફ. Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા,શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ. ની પ્રેરણાથીસમ્મેતશિખર તિર્થોદ્ધારિકા ૫.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્ત્વકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા, શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -૫.પૂ. આગોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વૈયાવૃષ્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોફીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાાજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ છે. શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે કમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. · Page #8 -------------------------------------------------------------------------- ________________ अध्ययन-१, नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ७ उपासकदशाङ्गसूत्रम् सटीकं (सप्तमं अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) ॥१॥ श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां, प्रायो ग्रन्थान्तरेक्षिता ।। वृ, तत्रोपासकदशाः सप्तममङ्गं, इह चायमभिधानार्थः-उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा:-दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम्।आसांचसम्बन्धाभिधेयनयोजनानि नामान्वर्थसामर्थ्येनैवप्रतिपादितान्यवगन्तव्यानि, तथाहि-उपासकानुष्ठानमिहाभिधेयं तदवगमश्च श्रोतृणामनन्तरप्रयोजनं, शास्त्रकृतांतु तत्प्रतिबोधनमेव तत्, परम्परप्रयोजनमंतूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तुद्विविधः शस्त्रेष्वभिधीयतेउपायोपेयभावलक्षणोगुरुपर्वक्रमलक्षणश्च, तत्रोपायोपेयभावलक्षणःशस्त्रनामान्वर्थसामथ्येनैवासामभिहितः, तथाहि-इदं शस्त्रमुपाय एतत्साध्योपासकानुष्ठानावगम-चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह मू. (१) तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था, वण्णओ, पुणभद्दे चेइए। मू. (२) तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जम्बु पञ्जुवासमाणे एवं वयासी-जइणंभंते! समणेणंभगवया महावीरेणंजाव संपत्तेणं छहस्सअङ्गस्स नायाधम्मकहाणं अयमढे पन्नत्ते सत्तमस्सणं भंते ! अङ्गस्स उवासगदसाणं समणेणं जाव संपत्तेणं के अढे प०?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अगस्स दस अज्झयणा प० तं० वृ. 'तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयां। मू. (३) आनंदे 9 कामदेवे य २, गाहावइ चुलणीपिया ३ । सुरादेवे ४ चुल्लसयए ५, गाहावइ कुंडकोलिए ६ सद्दालपुत्ते ७ महासयए ८, नंदिनीपिया ९ सालिहीपिया १०॥ वृ. नवरं 'आनन्दे' इत्यादि रूपकं, तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्दएवाभिधीयते, एवं सर्वत्र, 'गाहावइत्तिगृहपतिःऋद्धिमद्विशेषः 'कुण्डकोलिए'त्ति रूपकान्तः। मू. (४) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसगाणं दस अन्झयणा पन्नत्ता पढमस्सणं भन्ते ! समणेणं जाव संपत्तेणं के अढे पन्नत्ते? ।। Page #9 -------------------------------------------------------------------------- ________________ २६२ उपासकदशाङ्गसूत्रम् १/५ मू. (५) एवं खलुजंबू! तेणं कालेणं तेणं समएणं वाणियगामे नामंनयरे होत्था, वण्णओ, तस्सणं वाणियगामस्स नयरस्स बहियाउत्तरपुरच्छिमे दिसीभाए दूइपलासए नामंचेइए, तत्थणं वाणियगामे नयरे जियसत्तू राया होत्या वण्णओ, तत्थ णं वाणियगामे आनंदे नाम गाहावई परिवसइ, अड्डे जाव अपरिभूए ।।। तस्सणं आनंदस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्ण कोडीओ वुड्डिपउत्ताओ चत्तारि हिरण्णकोडिओपवित्थरपउत्ताओचत्तारिवया दसगोसाहस्सिएणं वएणं होत्था ।। सेणं आनंदे गाहावई बहूण राईसर जाव सत्थवाहाणं बहूसु कज्जेसु य कारणेसुय मन्तेसुयकुडुम्बेसुयगुज्झेसुय रहस्सेसुयनिच्छएसु यववहारेसुय आपुच्छणिजे पडिपुच्छणिज्जे सयस्सवियणं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू, मेढीभूए जाव सव्वकजवावए यावि होत्था ।। तस्सणंआनंदस्स गाहावइस्स सिवानंदानामंभारिया होत्था, अहीण जावसुरुवाआनंदस्स गाहावइस्स इट्ठा आनंदेणं गाहावइणा सद्धिं अमुरत्ता अविरत्ता इट्टा सद्द जाव पञ्चविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरइ॥तस्सणं वाणियगामस्स बहिया उत्तरपुच्छिमे दिसीभाए एत्य णं कोल्लाए नामं सन्निवेसे होत्था, रिद्धस्थिमिय जाव पासादीए ४॥। तत्थणं कोल्लाए सन्निवेसे आनंदस्स गाहावइस्स बहुए मित्तनाइयगसयणसम्बन्धिपरिजणे परिवसइ, अड्डेजाव अपरिभूए। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कोणिए राया जहा तहा जियसत्तू निग्गच्छइ २ ताजाव पञ्जुवासइ ।।। तएणं से आनंदे गाहावई इमीसे कहाए लढे समाणे एवं खलु समणे जाव विहरइ, तं महाफलंजाव गच्छामिणंजाव पञ्जुवासामि, एवं सम्पेहेइ २ ताण्हाए सुद्धप्पावेसाइंजाव अप्पमहग्घाभरणालतियसरीरे सयाओ गिहाओ पडिनिक्खमइ २ त्ता सकोरण्टमल्लदामेणं छत्तेणं धरिजमाणेणं मणुस्सवगुरापरिक्खित्ते पायविहारचारेणंवाणियगामंनयरंमझमझेणं निग्गच्छइ २ ता जेणामव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ ता वन्दइ नमसइ जाव पजुवासइ । वृ. 'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'व्रजा' गोकुलानि, दशगोसाहसिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः। मू. (६) तए णं समणे भगवं महावीरे आनंदस्स गाहावइस्स तीसे य महइमहालियाए जावधम्मकहा, परिसा पडिगया, राया य गए। मू. (७) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निस्स हट्टतुट्ठ जाव एवं वयासी-सदहामिणंभंते ! निग्गन्थं पावयणं पत्तियामिण भंते! निग्गन्थं पावयणं रोएमिणंभंते! निग्गंथं पावयणंएवमेयंभंते तहमेयंभंते! अवितहमेयं भंते इछियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिछियमेयं भंते!से जहेयं तुब्भे वयत्तिकट्टु, ___ जहा णं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडम्बियकोडुम्मबिय- सेहिसैणावइसत्थवाहप्पिइओ मुण्डे भवित्ता अगाराओ अनगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहंणं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवञ्जिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंन करेह ॥ Page #10 -------------------------------------------------------------------------- ________________ अध्ययन-१, २६३ मू. (८) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायमा १/तयानंतरं चणं थूलगं मुसावायं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा २/ तयानंतरं चणं थूलगं अदिन्नादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयमा कायसा ३ । तयानंतरं च णं सदारसंतोसिए परिमाणं करेइ, नन्नत्य एकाए सिवानंदाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि म०३, ४/ तयानंतरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्य चउहि हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं बुद्धिपउत्ताहिं चउहिं पवित्थरपउत्ताहि, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३, तयानंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३, तयानंतरंच णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्य पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेतवत्थुविहिं पञ्चक्खामि ३, तयानंतरचणंसगडविहिपरिमाणं करेइ, मन्नत्थपञ्चहिंसगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेसंसध्वंसगडविहिं पच्चखामि ३, तयानंतरं चणं वाहणविहिपरिमाणंकरेइ, नन्नत्य चाहिं वाहणेहिं दिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेसं सब्बं वाहणविहिं पचक्खामि ३, ५।। तयानंतरचणंउवभोगपरिभोगविहिं पच्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, नन्नत्य एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३, तयानंतरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पच्चक्खामि ३। तयानंतरं च फलविहिपरिमाणं करेइ, नन्नत्य खीरामलएणं, अवसेसं फलविधि पञ्चक्खामि ३, तयानंतरं च णं अन्भङ्गणविहिपरिमाणं करेइ, नन्नत्थ सयपागसहस्सपागेहिं तेल्लहिं, अवसेसं अब्भंगणविहिं पच्चक्खामि ३, तयानंतरचणं उव्वट्टणाविहिपरिमाणं करेइ, नन्नत्य एगेणंसुरहिणा गन्धट्टएणं, अवसेसं उव्वट्टणाविहिं पञ्चक्खामि ३, तयानंतरं च णं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्ठहिं उट्टिएहिं उदगस्स घडएहिं, अवसेसं मजणविहिं पच्चक्खामि ३, तयानंतरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्य एगेणंखोमजुयलेणं, अवसेसंवत्थविहिंपच्चक्खामि ३, तयानंतरचणंविलेवणविहिपरिमाणं करेइ, नत्रत्य अगरुकुमचन्दणमाहिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयानंतरं च गंपुप्फविहिपरिमाणं करेइ, नन्नत्थाएगेणं सुद्धपउमेणं मालइकुसुमदामेणं वा, अवसैसंपुप्फविहिं आभरणविहिं पञ्चक्खामि ३, तयानंतरचणंधूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुक्कधूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि ३, तयानंतरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ, नन्नत्य एगाए कट्टपेजाए, अवसेसं पेज्जविहिं पच्चक्खामि ३, तयानंतरं चणं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खण्डखज्जएहिं चा, अवसेसंभक्खविहिं पञ्चक्खामि ३, तयानंतरंचणं ओदनविहिपरिमाणं करेइ, नन्नत्य कलमसालिओदनेणं, अवसंसंओदनविहिं Page #11 -------------------------------------------------------------------------- ________________ २६४ उपासकदशाङ्गसूत्रम् १/८ पञ्चक्खामि ३, तयानंतरं च णं सूवविहिपरिमाणं करेइ, नन्नत्य कलायसूवेण वा सुग्गमासूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि ३, तयानंतरं चण धयविहिपरिमाणं करेइ, नन्नत्य सारइएणं गोषयमण्डेणं, अवसेसंघयविहिपञ्चक्खाम३, तयानतरंचणं सागविहिपरिमाणं करेइप नन्नत्य वत्युसाएण वा सुत्थिग्साएणवा मण्डुक्कियसाएणवा, अवसेसं सागविहिं पञ्चक्खामि ३, तयाणन्तरं चणं माहुरयविहिपरिमाणं करेइ, नन्नत्य एगे पालङ्गामुहारएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३, तयानंतरंचणंजेमणविहिपरिमाणं करेइ, नन्नत्य सेहंबदालियंबेहि, अवसेसंजेमणविहिं पञ्चक्खामि ३,तयानंतरचणंपाणियविहिपरिमाणकरेइ, ननत्थ एगेणंअन्तलिक्खोदएणं, अवसेसंपाणियविहिं पच्चक्खामि ३, तयानंतरं चणंमुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोग-न्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३, ६। तयानंतरं चणंघउब्विहंअणट्ठादण्डं पञ्चरखाइ, तंजहा-अवज्झाणायरियंपमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३,७। वृ. 'तप्पढमयाए'त्ति तेषाम्-अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तप्रथमता तया 'थूलगं'ति त्रसविषयं 'जावजीवाए'त्ति यावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान् वा जीवः-प्राणधारणं यस्यां प्रतिज्ञायां सा यावजीवा तया, 'दुविहंति करणकारणभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनःप्रभृतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं । स्थूलमृषावादःतीव्रसंक्लेशातीव्रस्यैव संक्लेशस्योत्पादकः। स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषःस्वदारसन्तोषः स एवस्वदारसन्तोषिकःस्वदारसन्तोषिस्विदारसन्तुष्टिः, तत्र परिमाणं-बहुभिदरिरुपजायमानस्य सझेपकरणं, कथम्? - 'नन्नत्थे ति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः? शिवानन्दायाः, किम्भूतायाः? भार्यायाः' स्वस्येति गम्यते, एतदेवस्पष्टयन्नाह-अवशेष--तद्वर्ज मैथुनविधिंतप्रकारंतत्कारणंवा, तथा वृद्धव्याख्या तु 'नन्नत्थ' त्ति अन्यत्र तां वर्जयित्वेत्यर्थः । हिरणं ति-रजतं सुवर्णं-प्रतीतं विधिः-प्रकारः, 'नन्नत्थ'त्तिन- नैवकरोमीच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः,ता वर्जयित्वेत्यर्थः, 'अवसेसं' तिशेषं तदतिरि-क्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्युत्ति-इक्षेत्रमेव वस्तु क्षेत्रवस्तु ग्रन्थान्तरे तु क्षेत्रंच वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, __नियत्तणसइएणं तिनिवर्त्तनं-भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्तितनिवर्तनशतिकं तेन, दिसायत्तिएहि तिदिग्यात्रा-देशान्तरगमन प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं' ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयनंतप्रयोजनानिसांवाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहि तियानपात्रेभ्यः, 'उवभोगपरिभोग'त्तिउपभुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगो-भवनवसनवनितादिः परिभुज्यते-सकृदासेव्यतइति परिभोगः-आहारकुसुमविलेपनादिःव्यत्ययो वा व्याख्येयइति, 'उल्लणिय'त्तिानस्नानजलाशरीरस्य जललूषणवस्त्रं, गन्धकासाईए'त्ति गन्धप्रधाना कषायेण रक्ताशाटिका गन्धकाषायीतस्याः, 'दन्तवण'त्तिदन्तपावनं-दन्तमलापकर्षणकाष्ठम्, 'अल्ललट्ठीम Page #12 -------------------------------------------------------------------------- ________________ अध्ययन-१, २६५ हुएणं'ति आर्द्रणंयष्टीमधुना--मधुरसवनस्पतिविशेषेण, खीरामलएणं ति अबद्धास्थिकंक्षीरमिव मधुरं वायदामलकं तरमादन्यत्र, 'सयपागसहस्सपागेहि ति द्रव्यशतस्य सत्कं क्वाथशतेन सह यत्पच्यते कापिणशतेन वा तच्छतपाकम्, एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां ‘अट्टओ' त्ति चूर्णं गोधूमचूर्णं वा गन्धयुक्तंतस्मादन्यत्र, 'उट्टिएहिं उदगस्सघडएहि तिउष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजनाये घटास्त उष्ट्रिकाः, उचितप्रमाणानातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्यत्रेतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे तृतीया द्रष्टव्येति, 'खोमजुयलेणं ति कार्पासिकवयुगलादन्यत्र, 'अगरु'त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं ति कुसुमान्तरवियुतं पुण्डरीकंवाशुद्धपद्मततोऽन्यत्र, 'मालइकुसुमदाम' त्तिजातिपुष्पमाला मडकण्णेजएहि तिमृष्टाभ्याम् अचित्रवद्भ्यांकर्णाभरणविशेषाभ्यां 'नाममुद्द' त्ति नामाङ्किता मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधृव'त्ति सेल्हक-लक्षणोधूपः, पेजविहिं ति पेयाहारप्रकार कट्ठपेज' त्तिमुद्गादियूषोघृततलिततण्डुलपेयावा, भक्ख'त्तिखरविशदमभ्यवहार्य भक्षमित्यन्यत्ररूढम्, इहतुपक्वानमातद्विवक्षितं, 'घय-पुण्ण'त्तिघृतपूराःप्रसिद्धाः, 'खण्डखज्ज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूर, कलत्त सालि'त्तिपूर्वदेशप्रसिद्धः, 'सूवत्तिमूपः कूरस्य द्वितीयाशनं प्रसिद्धएव कलायसूवेत्तिकलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धः, 'सारइएणं गोधयमण्डेणं' ति शागदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन-गोघृतसारेण, ‘साग'त्ति शाको वस्तुलादिः, 'चुचुसाए'त्ति चूचुशाकः,सौवस्तिकशाको मण्डूकिकाशाकश्चे लोकप्रसिद्धा एव, ‘माहुरय' ति अनम्लरसानि शालनकानि, 'पालङ्ग'त्ति वल्लीफलविशेषः, 'जेमण'त्ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियंबेहिं' ति सेथे--सिद्धौ सति यानि अन्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निप्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते. 'अन्तलिक्खोदयं तियजलमाकाशान्पतदेवगृह्यतेतदन्तरिक्षोदकम्, 'पञ्चसोगन्धिएणं'ति पञ्चभिः-एलालवङ्गकर्पूरकक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतंपञ्चसौगन्धिकम् । 'अणट्ठादण्ड'न्तिअनर्थेन-धर्मार्थकामव्यतिरेकेणदण्डोऽनर्थदण्डः, अवज्झाणायरिय ति अपध्यानम्-आतरौद्ररूपं तेनाचरितः-आसोवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरंप्रमादो-विकथारूपोऽस्थगिततैलाजनधरणादिरूपोवा, हिं हिंसाकारि शस्त्रादि तत्पदानं-परेषां समर्पणं, ‘पापकर्मोपदेशः' 'क्षेत्राणि कृषत' इत्यादिरूपः, मू. (९) इह खलु आनंदाइ समणे भगवं महावीरे आनंदसमणोवासगंएवं वयासी-“एवं खलुआनंदा! समणोवासएणंअभिगयजीवाजीवेणंजावअणइक्कमणिज्जेणंसम्मत्तस्स पञ्च अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-सङ्घाकलाविइगिच्छापरपासंडपसंसापरपासंडसंथवे तयानंतरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पच अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए । तयानंतरं च णं थूलगस्स मुसावायवेरमणस्स पच अइयाराजाणियव्वा न समायरिव्वा, तंजहा-सहसाअभक्खाणे रहसाअब्मक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयानंतरं च णं थूलगस्स अदिन्नादानवेरमणस्स पच अइयारा जाणियव्वा न समाय Page #13 -------------------------------------------------------------------------- ________________ २६६ उपासकदशाङ्गसूत्रम् १/२ रियव्वा, तंजहा-तेणाहडे तक्करप्पओगे विरुद्धजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ तयानंतरं च णं सदारसन्तोसिए पंच अइयारा जाणियब्वा न समायरियव्वा, तंजहाइत्तरियपरिग्गहियागमणे अपरिग्गहियगमणे अनंगकीडा परविवाहकरणेकामभोगतिव्वाभिलासे४। तयानंतरंचइच्छापरिमाणस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-खेत्तवत्युपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयमाणाइक्कमे धणधनपमाणाइक्कमे कुवियपमाणाइक्कमे ५, । तयानंतरं च णं दिसिवयस्स पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहाउड्वदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदसिपमाणाइक्कमे खेत्तवुट्टी सइअन्तरद्धा६ तयानंतरं च णं उवभोगपरिभोगे दुविहे पन्नत्ते, तंजहा-भोयणओ य कम्मओ य, तस्य णं भोयणओ समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धहारे अप्पउलिओसहिभक्खणया दुप्पउलिओसहमक्खणयातुच्छोसहिभक्खणया, कम्मओणंसमणोवासएणंपनरस कम्मादानाइंजाणियब्वाइंनसमायरियव्वाई, तंजहा-इङ्गालकम्मे वणकम्मेसाडीकम्मे भाडीकमम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिजे रसवाणिज्ज विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे मनिल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया असईजणपोसणया। तयानंतरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-कन्दप्पे कुक्कुइए मोरिए सञ्जुत्ताहिगरणे उवभगपरिभोगइरित्ते ८।। तयानंतरं च णं सामाइयस्स समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९/ ___तयानंतरचणंदेसावगासियस्ससमणोवासएणंपचंअइयाराजाणियव्वा नसमायरियव्या, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाएअबहिया पोग्गलपक्खेवे १०॥ तयानंतरचणंपोसहोववासस्ससमणोवासएणंपचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा–अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्झियदुप्पमझियसिजासंथारे अप्पडिलेहियदुष्पडिलेहियउच्चारपासवणभूमीअप्पमज्जियदुष्पमजियउच्चारपासवणभूमी पोसहोववासस्ससम्म अननुपालणया १११ तयानंतरचणंअहासंविभागस्स समणोवासएणं पचं अइयाराजाणियव्वान समायरियव्वा तंजहा-सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२॥ तयानंतरंचणं अपच्छिममारणन्तियसंलेहणाझूसणाराहणाए पचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा-इहलोगासंसप्पओगे परलोगसंसप्पओगे जीवियासंसप्पओगे मणासंसप्पओगे कामोगासंसप्पओगे १३॥ घृ. 'आनंदाइ'त्ति हे आनन्द इत्येवंप्रकारेणामन्त्रणवचनेन श्रमणो भगवान् महावीर आनन्दमेवमावादीदिति, एतदेवाह-‘एवं खलु आनंदे' त्यादि, 'अइयारा पेयाल त्ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणाम Page #14 -------------------------------------------------------------------------- ________________ अध्ययन-१, २६७ विशेषावे सम्यकत्वमतिचारयन्तितेचानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषांमध्ये पेयाल'त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशत्वाद्येते तथा तत्र शङ्का-संशयकरणकाङ्क्ष-अन्यान्यदर्शनग्रहः विचिकित्सा-फलंप्रति शङ्का विद्वज्जुगुप्सा वा-साधूनाजात्यादिहीलनेति, परपाषण्डाःपरदर्शनिनस्तेषां प्रशंसा--गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः। तथा 'वन्धेत्ति बन्धो द्विपदादीनां रज्वादिना संयमनं 'वहे' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए'त्तिशरीरावयवच्छेदः अइभारे'त्तिअतिभारारोपणंतथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छेए'त्ति अशनपानीयाद्यप्रदानं, इहायं विभागः पूज्यैरूक्तः॥१॥ 'बन्धवहं छविछेई अइभारं भत्तपाणवोच्छेयं । कोहादिदूसियमणो गोमणुयाईण नो कुञ्जा' ।। (तथा) ॥१॥ न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ।। ॥२॥ कायेन भग्न न तो व्रती स्यात्कोपायाहीनतया तुभग्नम्। तद्देशभङ्गादातिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥ (इती) __'सहसाअभक्खाणे' ति सहसा-अनालोच्याभ्याख्यानम्-असद्दोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा “चौरस्त्वम्' इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति १, 'रहसाअभक्खाणे त्तिरहः-एकान्तस्तेन हेतुनाअभ्याख्यानरहोऽभ्याख्यानम्, एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्य चातिचारत्वमनाभोगमभणनात, एकान्तमात्रोपाधितयाचपूर्वस्माद्विशेषः,अथवासम्भाव्यमानार्थभणनादतिम्रो न तु भङ्गोऽयमिति२, सदारमन्तभेए'त्तिस्वदारसंबन्धिनो मन्त्रस्य–विश्रम्भजल्पस्य भेदः-प्रकाशनंस्वादारमन्त्रभेदः, एतस्यचातिचारत्वंसत्यभणनेऽपिकलत्रोक्ताप्रकाशनीय प्रकाशनेन लजादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३, 'मोसोवएसे' त्ति मृषोपदेशः-परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वायथा अस्माभिस्तदिदमिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्य- वचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्तनादिति ४, कूडलेहकरणे ति असद्भतार्थस्य लेखस्यविधानमित्यर्थः, एतस्य चातिचारत्वंप्रमादादिना दुर्विवेकत्वेन वा, ‘मया मृषावादः प्रत्या-ख्यातोऽयंतु कूडलेखो, न मृषावादनम्' इति भावयत इति ५, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्जं सन्धिकरणे'त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृषावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादासहसाकारानाभोगैरभिधीयमाना मृषावादविरतेरतिचाराभवन्ति, आकुट्टया तु भङ्गा इति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीकं कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्वं मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानांसचेतनाचेतनवस्तूनामलीकस्योपलक्षणं, न्यासो-द्रव्यस्य निक्षेपः, परैः समर्पितंद्रव्यमित्यर्थः, तस्यापहारः-अपलपनंन्यासापहारः, तथा कूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्यं-साक्षिकर्म कूटसाक्ष्यं, कस्मिन्नित्याह-सन्धिकरणे' द्वयोर्विवदमानयोः Page #15 -------------------------------------------------------------------------- ________________ २६८ उपासकदशाङ्गसूत्रम् १/९ सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आधत्रयान्तविऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रियमयोर्भेदेनोपादानं द्रष्टव्यमिति । तेनाहडे' ति स्तेनाहृतं-चौरानीतं, तत्सममिति लोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात्स्तेनाहृतमित्यतिचार उक्तः, अतिचारताचास्य साक्षाच्चौर्याप्रवृत्तेः १, 'तक्करप्पओगे'त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिवारताऽनाभोगादिभिरिति२,'विरुद्धरजाइक्कमे तिविरुद्धनृपयो राज्यंतस्यातिक्रमःअतिलङ्घनं विरुद्धाराज्यातिकम न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे त्ति तुला-प्रतीता मानकुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरति व्रतमिति अतिचारहेतुत्वा-दतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वं चास्यानाभोगादेः,अथवा 'नाहं चौरः क्षत्रखन- नादेरकरणात्' इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' त्ति तेन-अधिकृतेन प्रतिरूपकं-सशंतत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः-प्रक्षेपस्तप्रतिरूपकव्यवहारः, यद्यत्रघटतेव्रीहिघृतादिषुपलजीवसादितस्यप्रक्षेपइतियावत्, तत्प्रतिरूपकेन वा वसादिना व्यवहरणंतप्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। _ 'सदारसंतोसीए'त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे'त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वपरिगृहीता-भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारताचास्यातिक्रमादिभिः १, 'अपरिग्गहियागमणे'त्तिअपरिगृहीतानामवेश्याअन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वाअनाथेति, अस्याप्यातिचारताऽतिक्रमादिभिरेव २, अनङ्गकीडत्तिअनङ्गानिमैथुनकमपिक्षया कुचकुक्षोरुवदनादीनितेषुक्रीडनमनङ्गक्रीडा, अतिचारताचास्यस्वदारेभ्योऽन्यत्रमैथुनपरिहारेणानुरागादालिङ्गनादि विदघतोव्रतमालिन्यादिति ३, परविवाहकरणे'त्तिपरेषाम् आत्मनआत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्रायः-स्वदारसन्तोषिणो हिन युक्तःपरेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोधततयाऽतिचारोऽयमिति ४, कामभोगतिव्वाभिलासे त्तिकामौ-शब्दरूपे भोगा:गन्धरसस्पर्शास्तेषु तीव्राभिलाषः-अत्यन्तं तदध्यवसायितं कामभोगतीव्राभिलाषः, अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान्, तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता बाधोपशाम्यति, यस्तु वाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्चतामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलाषस्येति ५ 'खेतवत्थुपमाणाइक्कमे त्तिक्षेत्रवस्तुनःप्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः, एतस्य चातिचारत्वमनाभोगादिनाऽतिक्रमादिना वा,अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, हिरण्णसुवण्णपमाणाइक्कमे तिप्राग्वत्, अथवा राजादेःसकाशाल्लब्धं हिरण्याद्यभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूर्ती ग्रहीष्यामि' इत्यव्यवसायवतोऽ Page #16 -------------------------------------------------------------------------- ________________ अध्ययन-१, २६९ यमतिचारस्तथैवेति२,'धणधन्नपमाणाइछमें तिअनाभोगादेः अथवा लभ्यमानधनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वाधारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्पयपमाणाइक्कमेत्ति अयमपि तथैव,अथवा गोवडवादिचतुष्पदयोषित्सुयथा अभिग्रहकालावधीपूर्ती प्रमाणाधिकवत्सादिचतुष्पदोत्पत्तरिभवति तथा षष्टादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पन्नत्वादिति ४, 'कुवियपमाणाइक्कमेत्ति कुप्यं गृहोपस्करःस्थालकचोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पञ्चैवस्थालानिपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणांतेषां सम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसङ्ख्यावस्थापनेनातिचारोऽयमिति ५, आह च॥१॥ "खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे। जोयणपयाणबन्धणकारणभावेहि नो कुजा ।" दिग्व्रतं शिक्षाव्रतानि च यद्यपि पूर्व नोक्तानितथापितत्र तानिद्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशतास्यादिहेति, कथमन्यथाप्रागुक्तं-"दुवालसविहं सावगधम्मपडिवज्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्मपडिवजई' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौप्रतिपन्नवान् दिग्व्रतं च विरतेरभावाद् उचितावसरे तुप्रतिपत्स्यत इति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यच्चोक्तं 'द्वादशविधंगृ-हिधर्मप्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्मंप्रतिपद्यते' तद्यथाकालं तत्करणाभ्युपगमनादनवद्यचमवसेयमिति । तत्र ‘उड्ढदिसिपमाणाइक्कमे त्ति, क्वचिदेवं पाठः, क्वचित्तु ‘उवदिसाइक्कमे'त्ति, एते चोर्ध्वादिगाधतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः १-३, 'खेत्तबुड्डित्ति एकतो योजनशतपरिमाणमभिगहीतमन्यतोदशयोजनान्यभिगृहीतानि, ततश्चयस्यां दिशिदशयोजनानि तस्यां दिशि समुत्पन्ने कार्ययोजनशतमध्यादपनीयान्यानि दशयोजनानितत्रैवस्वबुद्धयाप्रक्षिपति, संवर्धयत्येकत इत्यर्थः,अयंचातिचारोव्रतसापेक्षत्वादवसेयः ४, 'सइअन्तरद्ध' त्तिस्मृत्यन्तर्धास्मृत्यन्तर्धानं स्मृतिभ्रंशः किंमया व्रतंगृ–हीतं शतमर्यादयापञ्चाशन्मर्यादया वा?' इत्येवमस्मरणे योदजनशतमर्यादायामपि पञ्चशतमतिकामतोऽयमातिचारोऽवसेय इति ५।। भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य वाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः' क्रियां जीवनवृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्त- भूतामाश्रित्येत्यर्थः, 'सचित्ताहारे'त्ति सचेतनाहारः,पृथिव्यप्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयंचातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धहारे त्ति सचित्तेवृक्षादी प्रतिबद्धस्यगुन्दादेरभ्यवहरणम्, अथवा सचित्ते–अस्थिके प्रतिबद्धंयत्पक्कमचेतनखर्जूरफलादितस्य सास्थिकस्यकटाहमचेतनंभक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापक्षत्वादिति २, 'अप्पउलिओसहिभक्खणय'त्ति अपक्कायाः-अग्निनाऽसंस्कृतायाः ओषधेः-शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ताहारातिचारेणैव अस्य संगृहीतत्वात्किं Page #17 -------------------------------------------------------------------------- ________________ २७० उपासकदशाङ्गसूत्रम् १/९ भेदोपादानेनेति?, उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षयाऔषधीनांसदाभ्यवहरीयत्वेन प्राधान्यख्यापनार्थ, श्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति ३, 'दुप्पउलिओसहिभक्खणया' दुप्पकाःअग्निना ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्वबुद्धयाभक्षयतः३, तुच्छोसहिभक्खणय'त्तितुच्छाः-असाराओषधयः-अनिष्पन्न-मुद्गफलीप्रभृतयः, तद्भक्षणे हि महती विराधना स्वल्पाच तत्कार्य तृप्तिरिति विवेकिनाऽ-चित्ताशिना ताअचित्तीकृत्यनभक्षणीया भवन्ति, तत्करणेनापि भक्षणेऽतिचारोभवति, व्रतसापे-क्षत्वात्तस्येति ५, इह च पञ्चातिचारा इत्युपलक्षणमात्रमेवादसेयं, यतो मधुमद्यमांसरात्रिभोजना-दिव्रतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति॥ 'कम्मओण'मित्यादि, कर्मतो यदुपभोगव्रतं 'खरकर्मादिकं कर्म प्रत्याखायमि' इत्येवंरूपं तत्र श्रमणोपासकेन पञ्चदशकर्मादानानि वर्जनीयानि, 'इङ्गालकम्मे'त्ति अङ्गारकरणपूर्वकस्ताद्विक्रयः,एवं यदन्यदपि वह्निसमारम्भपूर्वकंजीवनमिष्टकाभाण्डकादिपाकरूपंतदङ्गरकर्मेति ग्राह्यं, समानस्वभावत्वात्, अतिचारता चास्य कृतैतपत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना काय्या १, नवरं 'वनकर्म वनस्पतिच्छेदनपूर्वकंतद्विक्रयजीवनं २, शकटकर्म' शकटानां घटनविक्रयवाहनरूपं ३, “भाटककर्म' मूल्यार्थ गन्त्र्यादिभिः परकीयभाण्डवहनं ४, 'स्फोटकर्म' कुद्दालहलादिभिर्भूमिदारणेनजीवनं ५, ‘दन्तवाणिज्य हस्तिदन्तशङ्खपूतिकेशादीनां तत्कर्मकारिभ्यःक्रयेण तद्विक्रयपूर्वकंजीवनं ६, लाक्षावाणिज्यसञ्जातजीवद्रव्यान्तरविक्रयोपलक्षणं ७, रसवाणिज्यं सुरादिविक्रयः ८, विषवाणिज्यं जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणं ९, 'केशवाणिज्यं केशवतांदासगवोष्ट्रहस्त्यादिकानां विक्रयरूपं १०, 'यन्त्रपीडनकर्म यन्त्रेण तिलेक्षप्रभृतीनां यत्पीडनरूपं कर्म तत् ११, तथा 'निलाञ्छनकर्म'वर्धितककरणं १२, दवाग्नेःवनाग्नेर्दानं-वितरणं क्षेत्रादिशोधननिमित्तंदवाग्निदानमिति १३, सरोहदतडागपरिशोपणता'तत्र सरः-स्वभावनिष्पन्नं-इदो नद्यादीनांनम्नतरःप्रदेशःतडाग-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां गोधूमादीनां वपनार्थं १४, ‘असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तद्भााटिकोपजीवनार्थं यत्तत् तथा, एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति १५! ___ “कन्दप्पे'त्ति कन्दर्पः-कामस्तद्वेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रं मोहोद्दीपकं नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १, 'कुक्कुइए'त्ति कौत्कुच्यम् अनेकप्रकारामुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनाक्रिया, अयमपि तथैव२, मोहरिएत्तिमौख्य धाष्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, अयमातिचारःप्रमादव्रतस्यपापकर्मपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे'त्ति संयुक्तम्-अर्थक्रियाकरणक्षममधिकरणम्-उद्खलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंसप्रदाननिवृत्तिविपयः, यतोऽसौ साक्षाद्यद्यपि हिं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, 'उवभोगपरिभोगाइरिते'त्ति उपभोगपरिभोगविपयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि भोजनप्रक्रमे अशनपानादीनि तेषु Page #18 -------------------------------------------------------------------------- ________________ अध्ययन-१, २७१ यदतिरिक्तम्- अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति ५। उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह_ 'सामाइयस्स' त्ति समो--रागद्वेष- वियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आय:प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनतचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोषमानांलाभः समायः सःप्रयोजनम-स्यानुष्ठानस्येति सामायिकंतस्य-सावद्ययोगनिषेधरूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च 'मणदुप्पणिहाणे'त्तिमनसोदुष्टं प्रणिधानं प्रयोगोमनोदुष्प्रणिधानं कृतसामायिकस्यगृहेतिकर्मव्य-तायांसुकृतदुष्कृतपरिचिन्तनमितिभावः १, वयदुप्पाणिहाणे'त्ति कृतसामायिकस्यनिष्ठुरसाव-द्यवाक्प्रयोगः २, कायदुप्पणिणे'त्ति कृतसामायिकस्याप्रत्युपेक्षितादीभतलादौ करचरणादीनां देहावयवानामनिभतस्थापनमिति ३, 'सामाइयस्ससइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्यां वेलायां मया सामायिकं कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, अणवट्टियरस करणय'त्ति अनवस्थितस्य अल्पकालीन-स्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम्, अल्पकाल करणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् उतरद्वयस्य तु प्रमादवहुलतयेति॥ 'देसावगासियस्स'त्ति दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशो देशस्तस्मिन्नवकाशोगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिक-पूर्वगृहीतदिग्वतसङ्केपरूपंसर्वपव्रतसङ्ग्रेपरूपं चेति, 'आणवणप्पओगे'त्ति इह विशिष्यावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यःसचित्तादिद्रव्यानयनेप्रयुज्यते सन्देशकप्रदानादिनात्वयेदमानेयम् इत्यानमयनप्रयोगः १, 'पेसवणप्पओगे' बलाद्विनियोज्यःप्रेष्यस्तस्य प्रयोगो,यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए'त्ति स्वगृहवृत्तिप्राकारद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगावृत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तसभ्युत्काशितादिशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातः,शब्दस्यानुपातनम्-उच्चारणंतादग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, 'रूवाणुवाए'त्ति अभिगृहीकतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां स्वसमीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः ४ बहियापोग्गलपक्खेवेत्ति अभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानाभोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ 'पोसहोववासस्स'त्तिइह पोषधशब्दोऽष्टम्यादिपर्वसुरूढः, तत्र पोषधे उपवासः पोषधोपवासः, सचाहारादिविषयभेदाच्चतुर्विध इतितस्य, अप्पडिलेहियेत्यादिअप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षित; 'दुष्प्रत्युपेक्षितः' उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या- शयनं तदर्थं समस्तारकः-कशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः, एतदुषभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, एवमप्रभार्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि नवरंप्रमार्जनंवसनाञ्चलादिना २, एवमितरी ___ Page #19 -------------------------------------------------------------------------- ________________ २७२ उपासकदशाङ्गसूत्रम् १/९ द्वी, नवरमुखारः - पुरिषं, स्रवणं, मूत्रं तयोर्भूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपि प्रमादितयाऽतिचाराः, पोसहोववासस्स सम्म अननुपालणय' त्ति कृतपोषधोपवासस्यास्थिर चित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति, अस्य घातिचारत्वं भावतो विरतेर्बाधितत्वादिति ॥ ‘अहासंविभागस्से’ति अहत्ति - यथासिद्धस्य स्वार्थं निर्वर्तितस्येत्यर्थः, अशनादेः समिति - सहतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं साधवे दानद्वारेण विभागकरणं यथासंविभागः तस्य, 'सचित्तनिक्खिवणये' त्यादि सचित्तेषु व्रीह्मादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं २, 'कालातिक्रमः' कालस्यसाधुभोजनकालस्यातिक्रमः - उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः, कालमूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयंददाति एवं विकल्पतो दानार्थभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेशः' परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेकत्तदा कथमस्मभ्यं न दद्याद् ? इति साधुसम्प्रत्ययार्थम् भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, 'मत्सरिता' अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ५, एते चातिचारा एव, न भङ्गाः, दानार्थमभ्युत्थानाद् दानपरिणतेश्च दूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा ॥ १ ॥ दानन्तरायदोसा न देइ दिजन्तयं च वारेइ । दिन्ने वा परितप्पइ इति किवणत्ता भवे भङ्गो ॥ आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषेऽस्माभिरवबुद्धः केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः सम्प्रदायात् नवपदादिषु तथा दर्शनात्, ॥२॥ जारिसओ जइभेओ जह जायइ जहेव तत्थ दोसगुणा । जया जह अइयारा भङ्गा तह भावणा नेया ॥ इत्यस्या आवश्यकचूण्य पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायो ऽप्रसिद्धत्वाच्च ततो ने शङ्कनीयं य एतेऽतिचारा उक्तास्ते भङ्गा एवेति, तथा य एते प्रतिव्रतं पञ्चपञ्चातिचारास्त उपलक्षणमतिचारान्तराणामसेया न त्ववधारणं, यदाहुः पूज्याः“पञ्चे पञ्चाइयारा उ, सुत्तम्मि जे पदंसिया । ॥१॥ ते नावहारणट्ठाए, किन्तु ते उवलक्खणं ॥” इति, इदं चेह तत्त्वं - यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या । अथ सर्वविरतावेवातिचारा भवन्ति, देशाविरतौ तु भङ्गा एव, यदाह"सव्वेऽवि य अइयारा सञ्जलणाणं तु उदयओ हुन्ति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ।।" अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादि ॥ १ ॥ Page #20 -------------------------------------------------------------------------- ________________ अध्ययन-१, २७३ भादर्शनार्था, तथैव वृत्ती व्याख्यातत्वात्, तथा सञ्जवलनोदयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, नमूलच्छेदः, प्रत्याख्यानावरणादीनांतूदये पञ्चानुपूर्व्या सर्वविरत्यादीनां मूलतःछेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपिन देशविरत्यादावतिचाराभावःसिध्यति, यतो यथा संयतस्य चतुर्थानामुदयेयथाख्यातचारित्रंश्यति इतरचारित्रंसम्यकत्वंचसातिचारमुदयविशेषानिरतिचारं च भवतीति एवं तृतीयोदये सरागचरणं ध्रश्यति देशविरतस्य तु देशविरतिसम्यकत्वे सातिचारे निरतिचारे च प्रत्येकं तथैव स्यातां, द्वीतीयोदये देशविरतिभ्रंश्यति, सम्यकत्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यकत्वं भ्रश्यतीति, एवं चैतत्, कथमन्यथा सम्यकत्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सञ्जवलनास्तुदेशघातिन इति, ततश्चसर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति, सत्यं, किन्तु यदेतत्सर्वघातित्वं द्वादशानांकषायाणांतत्सर्वविरत्यपेक्षमेव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यकत्वाद्यपेक्षमिति, तथा हि तद्वाक्यं-"भगवप्पणीयं पञ्चमहव्वयमइयं अट्ठारसीलङ्गसहस्सकलियंचारित्तं घाएन्ति त्ति सव्वघाइणो"त्ति किञ्च-प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गौ देशविरतिसम्यकत्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि, पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं तदेवान्तोमरणान्तः तत्रभवामारणान्तिकी संलिख्यते-कृशीक्रियतेशरीरकषायाद्यनयेतिसंलेखनातपोविशेषलक्षणाततः पदत्रयस्य कर्मधारयः तस्या जोषणा-सेवनातस्याआराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोषणाराधना, तस्याः, इहलोगे'त्यादि, इहलोकोमनुष्यलोकः तस्मिन्नाशंसा-अभिलाषः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा इत्येवंरूपाप्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, 'जीविताशंसाप्रयोगो जीवितं-प्राणधारणंतदाशंसायाः तदभिलाषस्यप्रयोगो, यदि बहुकुलमहं जीवेयम्' इति।अयंहि संलेखनावान्कश्चिदूस्त्रमाल्यपुस्तकवाचनादिपूजादर्शना-बहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचैवंमन्यते, यथा जीवितमेव श्रेयः,प्रतिपन्नानशनस्यापियत एवंविधा मदुद्देशेन विभूतिर्ते' इति ३, 'मरणाशंसाप्रयोगः' उक्तस्वरूपपूजायभावे भावयत्यसौ यदि 'शीघ्नं प्रियेऽहम् इतिस्वरूप इति४, कामभोगशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः ५। मू. (१०) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिएपंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं सावयभम्म पडिवजइरत्तासमणं भगवं महावीरं वंदइनमसइ२ त्ता एवं वयासी “नोखलु मेभंते! कप्पइअज्झप्पभिइंअनउत्थिएवाअनउत्थियदेवयाणिवा अन्ननउस्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा, पुब्बि अणालतेणं आलवित्तए वा संलवित्तए वा, तेसिं असनं वा पानं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, नन्नत्य रायाभिओगेणं गणाभिओगेणंबलाभिओगेणं देवाभिओएगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं कप्पइ मेसमणे निग्गन्थे फासुएणंएसणिज्जेणं असनपानखाइमसाइमेणंवत्थपडिग्गहकम्बलपायपुंछणेणं 718 Page #21 -------------------------------------------------------------------------- ________________ २७४ उपासकदशाङ्गसूत्रम् १/१० पीढफलपसिज्झासंथारएणं ओसहभेसज्जेणं य पडिलाभेमाणस्स विहरित्तएत्तिकटु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ ता पमिणाईपुच्छइ र त्ताअट्ठाइंआदियइ र त्ता, समणं भगवं महावीरं तिक्खुत्तो वन्दइ २ ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ ताजेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छइ २ ता सिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, सेऽपि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुम देवाणुप्पिए! समणं भगवं महावीरं वंदाहि जाव पञ्जुवासाहि, समणस्स भग० महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजाहि। वृ. 'नो खलु इत्यादि, नोखलुमम भदन्त!' भगवन् ! 'कल्पते' युज्यते 'अधप्रभृति' इतः सम्यकत्वप्रतिपत्तिदिनादारभ्यनिरतिचारसम्यकत्वपरिपालनार्थंतद्यतनामाश्रित्य 'अन्नउस्थिएव'त्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्तिग्येषां तेऽन्ययूथिकाःचरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हप्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वंदितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं तद्भत्तुं तां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः तथा पूर्व-प्रथममनालप्तेन सता अन्यतीर्थिकैः तानेव आलपितुंवा सकृत्सम्भाषितुं 'संलपितुंवा पुनः पुनःसंलापकर्तुं, यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात, तथाऽऽलापादे: सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूथिकेभ्योऽशनादि दातुंवा सकृत् अनुप्रदातुंवा पुनःपुनरित्यर्थः,अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि, किं सर्वथा न कल्पत इत्याह-'नन्नत्थ रायाभिओगेणं'ति 'न'इतिन कल्पत इति योऽइयं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगास्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगो पारवश्यता गणाभियोगस्तस्मात, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्रयं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं गुरुणां वा-चैत्यासाधूनां निग्रहःप्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनितसम्यकत्वमिति, 'वित्तिकन्तारेणं ति वृत्तिःजीविका तस्याः कान्तारम्-अरण्यंतदिव कान्तारक्षेत्रकालोवा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरितिप्रकृतमिति, 'पडिग्गह'तिपात्रं 'पीढं' तिपट्टादिकं 'फलगं'ति अवष्टम्भादिकं फलकं 'भेसज्जंति पथ्यं 'अट्ठाइंति उत्तरभूतानानाददाति ॥ मू. (११) तए णं सा सिवानंदा भारिया आनंदेणं समणोवासएणं एवं वुत्ता समाणा हद्वतुहा कोडुम्बियपुरिसे सदावेइ २ ता एवं वयासी-खिप्पामेव लहुकरण जाय पज्जुवासइ, तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महइ० जाव धम्मं कहेइ, तएणंसा सिवानंदासमणस्सभगवओमहावीरस्सअंतिए धम्मंनिसम्महट्टजाव गिहिधम्म पडिवज्जइ २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। Page #22 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २७५ वृ. लहुकरण'इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइयमित्यादिनिवर्णको व्याख्यास्यमान-सप्तमाध्ययनादवसेयः॥ मू. (१२) भंतेत्ति भगवंगोयमे समणंभगवंमहावीरं वंदइनमसइ २ ता एवंवयासी-पहू गंभन्ते! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुण्डे जाव पव्वइत्तए?, नो तिणढे समझे, गोयमा ! आनंदे णं समणोवासए बहूई वासाइं समणोवासगपरियागं पाउणिहिइ २ त्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववजिहिइ।। तत्थ णं अत्गइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं आनंदस्सऽवि समणोवासगस्स चत्तारि पलिओवमाई ठिई पन्नत्ता ।। तएणं समणे भगवं!महावीरे अन्नया कयाइ बहिया जाव विरहइ। वृ. 'महावीरस्स अंतियंति अनते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । मू. (१३) तए णं से आनंदे समणोवासए जाव अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवानंदा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ।। मू. (१४) तए णं तस्स आनंदस्स समणोवासगस्स उच्चावएहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावमाणस्स चोद्दस संवच्छराइं विकंताई, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ पुव्यरत्तावरत्तकालसमंयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिन्तिए पत्थिए मणोगए संकङ्कप्पे समुप्पजित्था एवं खलु अहं वाणियगामे नयरे बहूणं राईसर जाव सयस्सवि य णं कुडुम्बस्स जाव आधारे, तंएएणं विक्खेवेणं अहंनो संचाएमिसमणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसम्पञ्जित्ताणं विहरित्तए। . तंसेयं खलु ममं कल्लंजाव जलन्ते विउलं असनंजहा पूरणो जावजेट्टपुत्तं कुडुम्बे ठवेत्ता तंमित्तंजावजेदुपुत्तंचआपुच्छित्ता कोल्लाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहिता समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उपसम्पज्जित्ता णं विहरित्तए। एवं संपेभेइ २ ता कलं विउलं तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुष्फ ५ सक्कारेइ सम्माहेइ २ ता तस्सेव मित्त जाव पुरओ जेट्टपुत्तं सद्दावेइ २ ता एवं वयासी-एवं खलु पुत्ता! अहं वाणियगामे बहूणं राईसर जहा चिन्तियंजाव विहरित्तए, तंसेयं खलु मम इदानिं तुम सयस्स कुडुम्बस्स आलम्बणं ४ ठवेत्ता जाव विहरित्तए॥ तए णं जेट्ठपुत्ते आनंदस्स समणोवासगस्स तहत्ति अयमटुं विनएणं पडिसुणेइ ।। तएणं सें आंनदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्टपुत्तं कुडुम्बे ठवेइ र त्ता एवं वयासी-माणं देवाणुप्पिया! तुब्भे अज्जप्पभिई केइ मम बहूसु कजेसु जाव आपुच्छउ वा पडिपुच्छउ वा ममं अट्ठाए असनं वा ४ उवक्खडेउ वा उवकरेउ वा ।। तए णं से आनंदे समणोवासए जेट्टपुत्तं मित्तनाई आपुच्छइ २ ता सयाओ गिहाओ पडिनिक्खमइ २ तावाणियगामं नयरं मझं मझेणं निग्गच्छइ २ ता जेणेव कोल्लाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ २ ता पोसहसालं पमञ्जइ २ ता उच्चारपासवणभूमि पडिलेहेइ २ ता दन्भसंथारयं संथरइ, दब्मसंधारयं दुरूहइ २ त्ता पोसहसालाए पोसहिए Page #23 -------------------------------------------------------------------------- ________________ २७६ उपासकदशाङ्गसूत्रम् १/१४ दन्भसंथारोवगए स० भ० म० अंतियं धम्मपन्नत्ति उवसम्पञ्जित्ताणं विहरइ। वृतां 'धम्मपन्नत्तिं'तिधर्मप्रज्ञापनामुपसम्पद्यअङ्गीकृत्यानुष्ठानद्वारतः 'जहापूरणो'त्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवंचासौ कृतवान् विउलं असनपानखाइमसाइमं उवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्तातं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं४ वत्थगन्धमल्लालङ्कारेण य सक्कारेत्ता सम्माणेत्ता तरसेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ठावित्त'त्ति ‘नायकुलंसि'त्ति स्वजनगृहे ।। 'उवक्खडेउ ति उपस्करोतु-राध्यतु, 'उववरेउ'त्ति उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदघातु मू. (१५) तए णं से आनंदे समणोवासए ज्वासगपडिमाओ उवसम्पज्जित्ता णं विहरइ, पढम उवासगपडिमं अहासुत्तंअहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ।। तए णं से आनंदे समणोवासए दोच्चं उवासगपडिमं, एवं तचं चउत्थं पंचमं छटुं सत्तम अट्ठमं नवमंदसमं एक्कारसमंजाव आराहेइ ।। वृ. 'पढमंतिएकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्॥१॥ सङ्कादिसल्लविरहियसम्मद्दसंणजुओ उजो जन्तू। सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ।।' सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथाऽसावेकमासंप्रथमायाः प्रतिमायाः पालनेन द्वौमासौद्वितीयायाः पालनेनएवं यावदेकादशमासानेकादश्यः पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, 'अहासुतंतिसूत्रानतिक्रमेण 'यथाकल्प प्रतिमाचारानतिक्रमेण यथामार्ग क्षायोपशमिकभावानतिक्रमेण 'अहातचं ति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण, __'फासेइत्तिस्पृशतिप्रतिपत्तिकाले विधिना प्रतिपत्तेः पालेइ'त्तिसततोपयोगप्रतिजागरणेन रक्षति सोहेइ'त्तिशोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया तीरेइ'ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कीर्तयति तत्समाप्ती इदमिदंचेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् 'आराधयति' एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नयतीति ।। 'दोचंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वपरूपम्॥१॥ "दसणपडिमाजुत्तो पालेन्तोऽणुव्वए निरइयारे। अनुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ।' -'तच्चति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम्॥१॥ . 'वरदसणवयजुत्तो सामइयं कुणि जो तिसञ्जासु। उक्कोसेण तिमासं एसा सामाइयप्पडिमा।।' Page #24 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २७७ ॥२॥ असिणगाविस -'चउत्थंति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्॥१॥ 'पुव्बोदियपडिमजुओ पालइजो पोसहं तु सम्पुण्णं । अट्ठमिचउद्दसाइसु चउरोमासे चउत्थी सा।।' 'पञ्चमति पञ्चमी प्रतिमाप्रतिमां, कायोत्सर्गप्रतिमामित्यर्थः,स्वूरपंचास्याः॥१॥ ‘सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य। __ अट्ठामिघउद्दसीसुपडिमंठाएगराइयं ॥ असिणाण वियडभोई मउलिकडो दिवसबम्भचारी य । राई परिमाणकडो पडिमावजेसु दियहेसु ॥ ॥३॥ झायइ परिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए। नियदोसपञ्चणीयं अन्नं वा पंचजा मासा ।' - 'छट्ठिति षष्ठी अब्रह्मवर्जनप्रतिमाम्, एतत्स्वरूपं चैवम्'पुचोदियगुणजुत्तो विसेसओ विजियमोहणिज्जोय। वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो॥ ॥२॥ सिङ्गारकहाविरओ इत्थीए समं रहम्मि नो ठाइ। चयइ य अइप्पसङ्गं तहा विभूसंच उक्कोसं ॥ एवंजा छम्मासा एसोऽहिगओ उ इयरहा दिहूँ। जावजीवंपि इमं वजइ एयम्मि लोगम्मि।' -सत्तमिति सप्तमी सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम्-- ॥१॥ 'सच्चित्तं आहारं वजइ असणाइयं निरवसेसं । सेसवयसमाउत्तोजा मासा सत्त विहिपुव्वं ।।" 'अहमिति अष्ठमी स्वयमारम्भवर्जनप्रतिमां, तद्रूपमिदम्॥१॥ __ 'वजइ सयमारम्भ सावजं कारवेइ पेसेहि। वित्तिनिमित्तं पुव्वयगुणजुत्तो अट्ठजा मासा ।।' -'नवमिति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम् पेसेहि आरम्भं सावजं कारवेइ नो गुरुयं । पुवो इयगुणजुत्तो नव मासा जाब विहिणा उ॥ -'दसमिति दशमी उद्दिष्टभक्तवर्जनप्रतिमां, सा चैवम् 'उद्दिकडं भत्तंपि वजए किमुय सेसमारम्भं । सो होइ उ सुरमुण्डो सिहलिं वा धारए कोई ।। ॥२॥ दव्वं पुट्ठो जाणं जाणे इह वयइ नो य नो वेति। पुव्वोदियगुणजुत्तो दस मासा कालमाणेणं ॥' -“एक्कारसमिति एकादशी श्रमणभूतप्रतिमां, तत्स्वरूपं चैतत्॥१॥ 'खुरमुण्डो लोएण व रयहरणं ओग्गहं च घेत्तूणं । समणब्भूओ विहरइ धम्मं काएण फासेन्तो॥ ॥१॥ Page #25 -------------------------------------------------------------------------- ________________ २७८ उपासकदशाङ्गसूत्रम् १/१५ ॥२॥ एवं उक्को सेणं एक्कारसमास जाव विहरेइ । एक्काहाइपरेणं एवं सव्वत्थ पाएणं ।।' इति मू. (१६) तए णं से आनंदे समणोवासए इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेगं पग्गहियेणं तवोकम्मेणं सुक्केजाव किसे धमणिसंतए जाए। तए णं तस्स आनंदस्स समणीवासगस्स अन्नया कयाइ पुव्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ५ एवं खलु अहं इमेणं जाव धमणिसंतए जाए, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धाधिइसंवेगे, तंजाव ता मे अत्थि उट्टाणे सद्धाधिइसंवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिने सुहत्थी विहरइ ताव ता मे सेयं कल्लं जाव जलन्ते अपच्छिममारणन्तियसंलेहणाझूसणाझूसियस्स भत्तपानपडियाइविक्खयस्स कालं अणवर्क खमाणस्स विहरित्तए, एवं सम्पेहेइ २ त्ता कल्लं पाउ जाव अपच्छिममारणंतिय जाव कालं अनवकखंमाणे विहरइ ॥ तए णं तस्स आनंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खओवसणेणं ओहिनाणे समुप्पन्ने, पुरत्थिमेणं लवणसमुद्दे पंचजोयणसइयं खेत्तं जाणइ पासइ, । एवं दक्खिणं पञ्चत्थिमेण य, उत्तरेणं जाव चुल्लहिमवन्तं वासघरपव्वयं जाणइ पासइ, उड़ जाव सोहम्मं कप्पं जागइ पासइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्छुयं नरयं चउरासीइवाससहस्साट्ठिइयं जाणइ पासइ । मू. (१७) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई नामं अनगारे गोयमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्ररिसहनारायसङ्घयणे कणगलगनिधसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोर गुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढरीरे संखित्तविउलतेउलेसे छट्टं छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणंतवसा अप्पाणं भावेमाणे विहरइ । तणं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झाय, तइयाए पोरिसीए अतुरियं अचवलं असंभंते मुहपत्तिं पडिलेहेइ २ ता भायणवत्थाई पडिलेइ २ ता भायणवत्थाई पमज्जइ २ ता भायणाई उग्गाहेइ २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ ता एवं व्यासीइच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए छट्ठक्खमणपारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदागस्स भिक्खायरियाए अडित्तए, अहासु देवाणुप्पिया ! मा पडिबंधं करेह । तए णं गोयमे समणेणं भगवया महावीरेण अब्भगुण्णाए समाणे सम० भग० महावीररस अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ त्ता अतुरियमचवलमसंभंते जुगंतर परिलोयणाए दिट्ठीए पुरओ इरियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ २ त्ता वाणिय े उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ । Page #26 -------------------------------------------------------------------------- ________________ अध्ययन-१, २७९ तए णं से भगवं गोयमे वाणीयगामे नयरे जहा पन्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं सम्म पडिग्गाहेइ २ त्ता वाणियगामाओ पडिनिग्गच्छइ २ त्ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ, बहुजणो अन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणस्स भगवओ महावीरस्स अन्तेवासीआनंदे नामं समणोवासए पोसहसालाए अपच्छिम जाव अनवककमाणे विहरइ।। तएणं तस्स गोयमस्स बहुजणस्स अंतिएएयमढे सोच्चानिसम्म अयमेयारूवे अज्झथिए ४-तं गच्छामिणं आनंदं समणोवासयंपासामि, एवं संपेहेइ रत्ताजेणेवे कोलाए सन्निवेसेजेणेव आनंदे समणोवासएजेणेव पोसहसाला तेणेव उवागच्छइ, तएणं से आनंदे समणोवासए भगयं गोयम एज्जमाणं पासइ रत्ता हट्ट हियए, भगवं गोयमं वंदइ नमसइ २त्ता एवं वयासी एवं खलु भंते ! अहं इमेणं उरालेणं जावधमणिसन्नए जाए, न संचाएभि देवाणुप्पियस्स अंतियं पाउन्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए, तुन्भे णं भंते ! इच्छाकारेणं अनभिओएणं इओ चैव एह, जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसुदामि नमसामि तएणं से भगवं गोयमे जेणेव आनंदे समणोवासए तेणेव उवागच्छइ। वृ. 'उरालेण'मित्यादिवर्णको मेघकुमारतोवर्णक इव व्याख्येयः, यावदनवकांक्षन् विहरतीति। मू. (१८)तए णं से आनंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु चंदइ नमसइ रत्ता एवं वयासी-अस्थि णं भंते ! गिहणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पञ्जइ ?, हन्ता अस्थि। जइणंभंते! गिहिणोजाव समुप्पजइ, एवं खलुभंते! ममवि गिहिणो गिहिमज्झावसंतस्स ओहिनाणे समुप्पन्ने-पुरथिमेणं लवणसमुद्दे पञ्च जोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि । तएणं से भगवं गोयमे आनंदं समणोवासयं एवं वयासी-अस्थि णं आनंदा! गिहिणो जाव समुप्पजइ, नो चेव णं एमहालए, तं णं तुमं आनंदा ! एयरस ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि। तए णं से आनंदे समणोवासए भगवं गोयम एवं वयासी-अस्थि णं भंते ! जिनवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ ?, नो इणढे समढे, जइणं भन्ते! जिनवयणे सन्ताणं जाव भावाणं नो आलोइजइजाव तवोकम्मं नो पडिवज्जिजइतं णं भंते ! तुब्भे चेव एयरस ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आनंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आनंदस्स अन्तियाओ पडिनिक्खमइ २त्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइ २ त्ता एसणमणेसणं आलोएइ २ ता भत्तपाणं पडिदंसेइ २ ता समणं भगवं महावीरं वंदइ नसइ २ ता एवं वयासी एवं खलु भंते ! अहं तुब्भेहिं अब्भणुन्नाए तं चैव सव्वं कहेइ जाव तए णं अहं संकिए ३ आनंदस्स समणोवासगस्स अन्तियाओ पडिनिस्खमामि २ ता जेणेव इहं तेणेव हव्वमागए, तं Page #27 -------------------------------------------------------------------------- ________________ २८० उपासकदशाङ्गसूत्रम् १/१८ णं भंते ! किं आनंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवञ्जयव्वं उदाहुमए?, गोयमा इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा ! तुमं चेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आनंदं च समणोवासायं एयमढें खामेहि । ... तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमलु विनएणं पडिसुणेइ २त्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ, आनंदं च रमणोवासयं एयमढें खामेइ । तएणं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ वृ. 'गिहमज्झावसन्तस्स'त्तिगृहमध्यावसतः, गेहे वर्तमानस्येत्यर्थः ।। सन्ताण' मित्यादय एकार्थाः शब्दाः ॥ गोयमा इति हे गौतम ! इत्येवमामन्त्र्येति ।। मू. (१९) तएणं से आनंदे समणोवासए बहूहिं सीलव्वएहिं जाव अप्पाणंभावेत्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्मं काएणं फासित्ता मासियाएसंलेहणाए अत्ताणंझूसित्तासदिभत्ताइंअणसणाएछेदेत्ताआलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उवपन्ने। ___तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तत्थ णं आनंदस्सवि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता। आनंदे भंते! देवे ताओ देवलवोगाओ आउक्खएणं ३ अनंतरंचयंचइत्ता कहिंगच्छिहिइ कहिं उववजिहिइ ?, गोयमा! महाविदेहे वासे सिज्झिहिइ । निक्खेवो वृ. निक्खेवओ'त्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि"ः॥ अध्ययनं-१ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता उपासकदशाङ्गसूत्रे प्रथम अध्ययनस्य अमयदेवसूरि विरचिता टीका परिसमाप्ता (अध्ययनं-२-कामदेवः मू. (२०) जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नते दोच्चस्स णं भन्ते! अज्झयणस्स के अटे पन्नते?, एवं खलु जंबू ! तणं कालेणं तेणं समएणं चंपा नामं नयरी होत्या, पुन्नभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुड्डिपउत्ताओ, छ पवित्थरपउत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं। जहाआनंदोतहानिग्गओ, तहेव सावयधम्म पडिवञ्जइ, साचेव वत्तव्वया जावजेट्टपुत्तं मित्तनाई आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ २ ता जहा आनंदो जाव समणस्स भगवओ मावीरस्स अंतियं धम्मपन्नत्ति उवसम्पञ्जित्ताणं विहरइ। मू. (२१) तएणं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे मायी मिच्छद्दिडी अंतियं पाउब्भूए, Page #28 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८१ तएणं से देवे एगं महं पिसायरूवं विउव्वइ, तस्सणं देवस्स पिसायसवस्स इमे एयारूवे वण्णावासे पन्नत्ते--सीसं से गोकिलअसंठाणसंठियं सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्लउट्टियाकभल्लसंठाणसंठियं निडालं मुगुंसपुंषु व तस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरअपुडसन्निभासेनासा, झुसिराजमलचुल्लिसंठाणसंठिया दोऽवि तस्स नासापुड्या, घोटयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदसणाई, उहाउससचेव लम्बा, फालसरिसासेन्ता, जिङमाजहा सुप्पकत्तरंचेव विगयबीभच्छंदसाणिज्जा, हलकुद्दालंसठिया सेहणुया, गल्लकडिल्लंचतस्सखटुंफुट्ट कविलं फरुसंमहल्लं, मुइङ्गाकारोवमे से खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासंठाणसंठिया दोऽवितस्सवाहा, निसापाहाणसंठाणसंठिया दोऽवितस्सअग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसुअङ्गुलीओ, सिप्पिपडगसंठिया से नक्खा, हाचियपसेवओ व्व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोट्ट अयकोट्ठओ ब्व बटुं, पाणकलन्दसरिसा से नही, सिक्कगसंठाणसंठिया से नेते, किण्णपुडसंठाणसंठिया दोवि तस्स वसणा, जमलकोट्टियासंठाणसंठिया दोऽवितस्सऊरू, अज्जुणगुटुंव तस्स जाणूइंकुडिलकुडिलाई विगयबीभच्छदसणाई, जनाओ कक्खडीओ लोमेहिं उवचियाओ, अहरीलोढसंठाणसंठिया दोऽवि तस्स पाया, -अहरीलोढसंठाणसंठियाओ पाएसु अङ्गुलीओ, सिप्पिपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापनि रणद्धसुकयचिंधे नउलकयकन्नपूरे सप्पकयवेगच्छे अप्फोडन्ते अभिगजन्ते भीममुक्कट्टहासे नानाविहपंचवणेहिं लोमेहिं उवचिए एगंमहनीलुप्पलगवलगुलियअय-सिकुसुमप्पगासं असिंखुरधारं गाहाय जेणेव पोसहसालाजेणेव कामदेवे समणोवामए तेणेव उवागच्छइ २ ता आसुरते रुट्टे कुविए चंडिक्किए मिसिमिसियमाणे कामदेवं समणोवासयं एवं वयासी___हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलकअखणा हीणपुण्णचाउद्दसिया हिरिसिरिधिइकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामयामोक्खकामया धम्मकंखिया पुण्णकंखिया सग्गखिया मोक्खकंखिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया। -नोखलुपकप्पइतवदेवाणुप्पिया!जंसीलाइंवयाइंवेरमणाइंपञ्चक्खाणाइंपोसहोववसाई चालित्तए वाखोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिचइत्ताए वा, तंजइणं तुम अज सीलाई जाव पोसहोववासाइं न छड्डेसिन भंजे सि तो ते अहं अज्झ इमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि, जहा णं तुम देवाणुप्पिया! अदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुब्बिग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ। वृ.अथद्वितीयेकिमपि लिख्यतेपुव्वरत्तावरत्तकालसमयंसित्तिपूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयः- कालविशेषः । तत्र 'इमेयारूवे वण्णावासे पन्नत्ते'त्ति वर्णकव्यासो-वर्णकविस्तरः,सीसंति-शिरः 'से' तस्य गोकिला'त्तिगवांचरणार्थंयवंशदलमयं Page #29 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् २/२१ महद्माजनं तद्गोकिलचं यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेन संस्थितं, तदाकारमित्यर्थः, पुस्ताकान्तरे विशेषणान्तरमुपलभ्यते विगयकप्पयनिभं ति विकृतो योऽलञ्जरादीनां कल्प एव कल्पकः-- खण्डं कर्परमिति तात्पर्यं तन्निभं तत्सदशमिति, क्वचित्तु 'वियहकोप्परनिभं' ति दृश्यते, तञ्चोपदेशगम्यं, 'सालिमसेल्लसरिसा' व्रीहिकणिशशूकसमाः, 'से' तस्या 'केसा' वालाः, एतदेव व्यनक्ति- 'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्तया रोचमानाः 'उट्टियाक मल्लसंठाणसंठियं उष्ट्रिका मृण्मयो महाभाजनविशेषस्तस्याः कमल्लं - कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं' ति ललाटं, पाठान्तरे 'महल्लउट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछं व' भुजपरिसर्पविशिषो मुसा सा च खाडहिल्लत्ति सम्भाव्यते, तत्सुच्छवत्, 'तस्ये 'ति पिशाचरूपस्य 'भुमगाओ 'त्ति ध्रुवौ, प्रस्तुतोपमार्थमेव व्यनक्ति २८२ 'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ' त्ति प्रतीतं 'विगयबीभच्छदंसणाओ' त्ति विकृतं बीभत्सं च दर्शनं रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाणि' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तम्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्तितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कर्णी श्रवणी यथा शूर्पकर्त्तरमेव- शूर्पखण्डमेव नान्यथाकारौ, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव 'उरब्म- पुडसन्निभा' उरभ्रः ऊरणस्तस्य पुढं नासापुटंतत्सन्निभा - तत्सध्शी नासा - नासिका, पाठान्तरेण - 'हुरब्मपुडसंठाण संठिया' तत्र हुरब्भ्रा - वाद्यविशेषस्तस्याः पुटं - पुष्करं तत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः 'झुसिर' त्ति महारन्ध्रा 'जमलचुल्लीसठाणसंठिया' यमलयो:समस्थितद्वयरूपयोः चुपल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे - नासिकाविवरे, वाचनान्तरे 'महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुननतास्थित्वाच्च 'कुब्बं 'ति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य 'कपोली' गण्डौ तता 'घोडय'त्ति घोटकपुच्छवद्-अश्ववालधिवत्तस्य - पिशाचरूपस्य ' श्मश्रूणि' कूर्धकेशाः, तथा 'कपिलकापिलानि' अतिकडाराणि, विकृतानीत्यादि तथैव, पाठान्तरेण घोडयपुंछं व तरस कविलफरुसाओ 'उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिकेउत्तरौष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौउष्ट्रस्येव लम्बी- प्रलम्बमानी, पाठान्तरेण 'उट्ठा से घोडगस्स जहा दोऽवि लम्बमाणा' तथा फाला - लोहमयकुशाः तत्सध्शा दीर्घत्वात् 'से' तस्य 'दन्ता' दशनाः, जिह्वा यथा शूर्पकर्त्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिङ्गुलुययाउकन्दरबिलं व तस्स वयणं' इति दृश्यते, तत्र हिङ्गुलुको वर्णद्रव्यं तद्रूपो धातुर्यत्र तत् तथाविधं यत्कन्दरबिलं - गुहालक्षणं रन्ध्रेतदिय तस्य वदनं, 'हलकुद्दालं' हलस्योपरितनो भागः तत्संस्थिते - तदाकारे अतिवक्रदीर्घे 'से' तस्य 'हणुय' त्ति दंष्ट्राविशेषौ, 'गल्लकडिल्लं च तस्स' त्ति गलू एव - कपोल एव कडिल्लं मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य; ' पिशाचरूपस्य 'खड्ड' त्ति गर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुट्टं' ति विदीर्णं, अनेनैव साधम्येण कडिल्लमित्युपमानं कृतं, 'कविलं' ति वर्णतः 'फरुसं' ति स्पर्शतः 'महल्लं' ति बहत्, तथा मृदङ्गाकारेण - मर्दलाकृत्या उषमा यस्य स मृदङ्गाकारोपमः ' से' तस्य स्कन्धः - अंशदेशः, Page #30 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८३ "पुरवरे' ति पुरवरकपाटोपमं 'से' तस्य वक्षः-स्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्थं मृत्तिकामयी कुशूलिकातस्यायसंस्थानं तेन संस्थितीतस्य द्वावपिबाहू–भुजौ, स्थूलावित्यर्थः,तथा निसापाहाणे"त्तिमुद्गादिदलनशिलातत्संस्थितौपृथुलत्वस्थूलत्वा-भ्यांद्वावपि अग्रहस्तौ-भुजयोरग्रभूतौ, करावित्यर्थः, तथा 'निसालोढेति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरङ्गुल्यः,स्थूलत्वदीर्घत्वाभ्यां, तथा 'सिप्पिपुडं'ति शुक्तिसम्पुटस्यैकं दलं तत्संस्थानसंस्थितास्तस्य नक्ख' त्तिनखाः हस्ताङ्गुलिसम्बन्धिः, वाचनान्तरेतुइदमपरमधीयते–'अडयालगसंठिओ उरो तस्सरोमगुविलो त्ति अत्र अड्या लगत्ति-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधम्यं चोरसःक्षामत्वादिनेति, तथा पहावियपसेवओव्व;'त्तिनापितप्रसेवक इवनखशोधकक्षुरादिभाजनमिव उरसि' वक्षासि 'लम्बेते प्रलम्बमानौ तिष्ठतः द्वावपि तस्य 'स्तनको वक्षोजौ, तथा 'पोट्ट' जठरं अयःकोष्ठकवत्-लोहकुशूलवतं-वर्तुलं, तथा पानं-धान्यरसंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्ति तस्य कलन्दं-कुण्डपानकलन्दं तत्सदशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतं 'भग्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' तत्र भग्नकटिर्विकृतवक्रपृष्ठः फिसको-पुत्तौ, तथा 'शिक्ककं दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बनं लोकप्रसिद्धंतसंस्थानसंस्थितं 'से' तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तहद्दीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसंठिय'त्ति सुरागोणरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानसंस्थितावितिसम्भाव्यते, द्वापितस्यवृषणौ–पोत्रकी, तथा जमलकोट्ठिय' त्तिसमतयाव्यवस्तापितकुशृलिकाद्वयसंस्थानसंस्थितौ द्वावपितस्यऊरू-जङ्के, तथा 'अञ्जुणगुटुं' वत्ति अर्जुनः-तृणविशेषस्तस्य गुटुं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोक्तोपमानस्य साधर्म्य व्यनक्ति-कुटिलकुटिले-अतिवक्रे विकृतबीभत्सदर्शने, तथा 'जङ्के' जानुनोरघोवर्तिन्यौ 'कक्खडीओ'त्ति कठिने, निर्मासे इत्यर्थः, तथा रोमभिरुपचिते, तथा अघरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोष्टः-शिलापुत्रकः तत्संस्थानसंस्थिताः पादयोरगुल्यः, तथा शुक्तिपुटसंस्थिताः ‘से' तस्य पादाङ्गुलिनखाः।। केशाग्रानखाग्रं यावद्वर्णितं पिशाचरूपम्, अधुना सामान्येन तद्वर्णनायाह- 'लडहमडहजाणुए त्तिइह प्रस्तावेलडहशब्देन गन्त्र्याः पश्चाद्भागवर्तितदुत्तराङ्गरक्षणार्थयत्काष्ठंतदुच्यते, तच गत्र्यांश्लथबन्धनं भवति, एवं च श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहेच स्थूलत्वाल्पदीर्धत्वाभ्या जानुनी यस्य तत्तथा, विकृते-विकारवत्यौ भग्ने--विसंस्थुलतया भुग्ने-बक्रे ध्रुवी यस्य पिशाचरूपस्य तत्तथा, इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते- 'मसिमूसगमहिसकालए' मषीमूषिकामहिपवत्कालं 'रियमेहवण्णे' जलभृतमेघवर्णं कालमेवेत्यर्थः, 'लम्बोढे निग्गयदन्ते' प्रतीतमेव, 'अवदारिए'त्ति तथा 'अवदारितं' विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा निललिता' निष्काशिताअग्रजिह्वा-जिह्वाया अग्रभागोयेन तत्तथा ततःकर्मधारयः, तथा शरटैः-कृकलासैः कृता मालिका-सक्रतुण्डे वक्षसि वा येन तत्तथा, -तथाउन्दुरमालया-मूषिकजा परिणद्धं परिगतं सुकृतं-सुष्ठुरचितंचिह्न-स्वकीयलाञ्छनं येन तत्तथा तथा, नकुलाभ्यां-गभ्रुभ्यां कृते कर्णपूरे-आभरणविशेषौ येन तत्तथा, तथा सर्पाभ्यां कृतं वैकक्षम्-उत्तरासङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकयभुंभलए विच्छुयकयवेगच्छे Page #31 -------------------------------------------------------------------------- ________________ २८४ उपासकदशाङ्गसूत्रम् २/२१ सप्पकयजण्णोवइए' तत्र भुंभलयेत्ति-शेखरः विच्छ्याति-वृश्चिकाः यज्ञोपवीतं-ब्राह्मणकण्ठसूत्रं, तथा अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः-अविशीर्णा मुखनयननखा यस्यांसा तथासाचासौवरव्याघ्रस्यचित्रा-कळूराकृतिश्च-चर्मेतिकर्मधारयः,सानिवसन-परिधान यस्य तत्तथा, 'सरसरुहिरमंसावलित्तगत्ते सरसाभ्यां रुधिरमांसाभ्यामलिप्तं गानं यस्य तत्तथा, 'आस्फोटयन्' करास्फोटं कुर्वन् ‘अभिगर्जन्' धनध्वनि मुञ्चन् भीमो मुक्तः कृतोऽट्टहासोहासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एक महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसिंक्षुरधारंगृहीत्वायत्रपोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं-महिषश्टङ्गंगुलिका-नीलीअतसी-धान्यविशेषः असिः-खगः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, ___ 'आसुरत्ते रुढे कुविए चंडिक्किए मिसीमिसीयमाणे' त्ति एकार्थाः शब्दाःकोपातिशयप्रदर्शनार्थाः, अप्पत्थियपत्थिया' अप्रार्थितप्रार्थक दुरन्तानि-दुष्टार्यवसानानि प्रान्तानि-असुन्दगाणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्यसहीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्त्तिवर्जितेति व्यक्तं, तथा धर्मं श्रुतचारित्रलक्षणं कामयते-अभिलषति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया!, एवं सर्वपदानि, नवरं पुण्यं-शभप्रकृतिरूपं कर्म स्वर्गः-तत्फलंमोक्षो-धर्मफलंकाङ्क्ष-अभिलाषातिरेकः पिपासा-कासतिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽलाषप्रकर्षएवोक्तः, “नोखलु इत्यादि' नखलु-नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः,केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डिकरोमीतिवाक्यार्थः,तत्रशीलानि-अणुव्रतानि, व्रतानि-दिग्वतादीनि, विरमणानिरागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवासान्- आहारादिभेदेन चतुर्विधान्, __–'चालित्तए' भङ्गकान्तरकरणतः क्षोभयितुं' एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भङ्कतुंसर्वतः, 'उज्झितुं सर्वस्या देशाविरतेस्त्यागतः, परित्यक्तुंसम्यकत्वस्यापित्यागादिति, 'अदुहवसट्टे त्तिआर्तस्य-ध्यानविशेषस्ययोदुहट्टत्ति-दुर्घटोदुःस्थगोदुर्निरोधोवशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्तदुर्घटवशातः,अथवा आर्तेन दुःखार्तः आर्तदुःखार्तः, तथा वशेनविषयपारतत्र्येण ऋतः-परिगतो वशातः, ततः कर्मधारय इति ॥ .. अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि।। मू. (२२)तएणं से देवे पिसायरूवे कामदेवंसमणोवासयंअभीयंजावधम्मज्झाणीवगयं विहरमाणं पासइ र त्ता दोच्चंपि तचंपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थियाजइणंतुमंअजजाव ववरोविजसिथएणं से कामदेवेसमणोवासयेतेणं देवेणं दोचंपि तचंपिएवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तएणं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ र त्ता आसुरत्तेतिवलियं मिउडिं निडाले साहस कामदेवं समणोवासयं नीलुप्पल जावअसिणा खंडाखंडिं करेइ, तएणं से कामदेवेसमणोवासएतंउज्जलं जावदुरहियासंवेयणं सम्म सहइ जावअहियासेइ Page #32 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८५ वृ. 'तिवलियं' ति त्रिलिकां भ्रूकर्टि-ष्टिरचनाविशेषं ललाटे 'संहृत्यविधायेति चलयितुमन्यथाकर्तुं, चलनंच द्विधासंशयद्वारेण विपर्ययद्वारेणच, तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः॥ मू. (२३) तए णं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ताजाहे नो संचाएइ कामदेवंसमणोवासयंनिगंथाओपावयणाओचालित्तए वाखोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं सणियं पञ्चोसक्कइ २ ता पोसहसालाओ पडिनिखमइ र तादिव्बंपिसायरूवं विप्पडहइ २ ताएगंमहं दिव्यंहत्तिरूवं विउव्वइ सत्तंगपइट्ठियं सम्म संठियं सुजायं पुरओ उदग्गं पिट्ठओ वराह अयाकुच्छिं अलम्बकुञ्छि पलम्बलम्बोदराधरकरं अब्भुग्गयमउलमल्लियाविमलधवलदंतं कंचणकोसीपविट्ठदंतं आणामियचावललियसंविल्लियग्गसोंडं कुम्मपडिपुन्नचलणं पीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हथिरुवं विउव्वइ २ त्ता ___ -जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ त्ता कामदेवं मणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया तहेव भणइ जावन भर्चस तो ते अन्न अहं सोंडाए गिण्हामि र त्ता पोसहसालाओ नीणेमि र त्ता उई वेहासंउविहामि २ ता तिक्खेहिं दंतमुसलेहिं पडिच्छामिर ताअहे धरणितलंसि तिक्खुत्तो पाएसुलोलेमिजहाणंतुमंअदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयंजाव विहरमाणं पासइ २ ता दोघंपितञ्चपि कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! तहेव जाव सोऽवि विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता आसुरुत्ते ४ कामदेवं समणोवासयं सोंडाए गिण्हेइ २ ता उर्ल्ड वेहासं उब्धिहइ २ ता तिक्खेहिं दन्तमुसलेहिं पडिच्छइ २ त्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ । वृ. श्रान्तादयः समानार्थाः, ‘सत्तंगपइडिय' ति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिष्टितानि-भूमौ लग्नानि यस्य तत्तथा, 'सम्म' मांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातं 'पुरओ अग्रत उदग्रं-उच्चं, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः' पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता, अजायाइव कुक्षियस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दीर्घोलम्बोदरस्येवगणपतेरिव अधरः-ओष्टः करश्च-हस्तो यस्य तत्प्रलम्बलम्बोदराधरकर, अभ्युद्गतमुकुलाजातकुडमला यामल्लिका-विचकिलस्तद्वत् विमलधवलौ दन्तौ यस्यअथवा प्राकृतत्वान्माल्लिकामुकुलवदभ्युद्गतौ उन्नतौ विमलधवलौचदन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, काञ्चनकोशीप्रविष्टदन्तं, कोशी–प्रतिमा आनामितम्-ईषन्नामितं यच्चापं धनुस्तद्वद्या ललिता च-विलासवती संवोल्लिताच-वेलन्तीसङ्कोचितावाअग्रशुण्डा-शुण्डाग्रंयस्य तत्तथा, कूर्मवत्कृर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छामिति कठ्यम् ।। Page #33 -------------------------------------------------------------------------- ________________ २८६ उपासकदशाङ्गसूत्रम् २/२४ ___ मू. (२४) तए णं से देवे हथिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पञ्चोसक्कइ २ त्ता पोसहसालाओ पडिनिक्खमइ २ ता दिव्वं हत्यिरूवं विप्पजहइ २ ता एग महं दिव्वं सप्परूवं विउव्वइ उग्गविसं चंडवसं घोरविसं महाकायं मसीमूसाकालगं नयनविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंडलजीहं धरणीयवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदचअछंलोहागरधम्ममाणधमधर्मतधोसंअणागलियतिव्वचंडरोसंसप्परूवंविउब्वइ२ ताजेणेव पोसहसालाजेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया जावन भंजेसि तो ते अजेव अहं सरसरस्स कायं दूरुहामि २ तापच्छिमेणंभाएणं तिक्खुत्तो गीवं वेडेमिर ता तिक्खाहिं विसपरिगयाहिं दाढाहिंउउरंसिचेवनिकुट्टेमि जहाणं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोविञ्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽविदोच्चंपितञपि भणइ, कामदेवोऽविजाव विहरइ, तएणं से देवेसप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ता आसुरुत्ते ४ कामदेवस्स समणोवासयस्स सरसरस्स कायंदुरुहइ २ ता पच्छिमभायेणं तिखुत्तो गीवं वेढेइ २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तए णं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ। वृ. 'उग्गाविसं' इत्यादीनि सर्पर्पविशेषणानि क्वचिद्यावच्छब्दोपात्तानि क्वचिंत्साक्षादुक्तानि दृश्यन्ते, तत्र उग्रविषं-दुरधिसह्यविषं, चण्डविषअल्पकालेनैवदष्टशरीरव्यापकविषत्वात्, घोरविषं मारकत्वात्, महाकायं-महाशरीरं, मषीभूमाषाकालकं, नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण नयनधिपरोपपूर्णं, अञ्जनपुञ्जानां-कजलोत्कराणांयोनिकरः-समूहस्तद्वत्पूरकाशो यस्य तदानपुञ्जनिकरप्रकाशं, रक्ताक्षंलोहितलोचनं, यमलयोः-समस्थयोयुगलं-द्वयंचञ्चलचलन्त्योःअत्यर्थं चपलयोर्जिह्ययोर्यस्य तद्यमलयुगलचालजिह्यं धरणीतलस्य वेणीव केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणतिलवेणिभूतम् उत्कटोनाभिभवनीयत्वात् स्फुटो-व्यक्तों भासुरतयाश्यत्वात् कुटिलोवक्रत्वात् जटिलः केशसटायोगात् कर्कशो-निष्ठुरोनम्रतायाअभावात् विकटो-विस्तीर्णो यः स्फट्टोपः-फणाडम्बरंतत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फट्ठोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोस' लोहाकरस्येव ध्भायमानस्यभस्त्रावेतोनोद्दीप्य-मानस्य धमधमायमानस्य-धमधमेत्येंशब्दायमानस्य घोषः-शब्दोयस्य तत्तथा, इहचविशेष्यस्यपूर्वनिपातःप्राकृतत्वादिति, 'अणागलिवतिव्वपयण्डरोसं' अनाकलितःअप्रमितोऽनर्गलितोवानिरोद्धमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टोरोषोयम्य तत्तथा, 'सरसरस्स' त्ति लौकिकानुकरण-भाषा, 'पच्छिमेणं भाएणं' ति पुच्छेनेत्यर्थः, 'निकुट्टेमि त्ति निकुट्टयामि प्रहण्मि 'उज्जलं' ति उज्ज्वलां विपक्षलेशेनाप्यकलङ्गिता, विपुलां शरीरव्यापकत्वात्, कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढां-प्रकर्षवतींचण्डां-रौद्रांदुःखांदुःखरूपा, नसुखामित्यर्थः किमुक्तं भवति-'दुरहियासं' ति दुरधिसह्यामिति । मू.(२५) तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालितए वा खोभित्तए वा Page #34 -------------------------------------------------------------------------- ________________ अध्ययनं -२, २८७ विपरिणामित्तए वा ताहे संते ३ सणियं सणियं पञ्चोसक्कइ २ त्ता पोसहसालाओ पडिनिक्खमइ २ त्ता दिव्वं सप्परूवं विप्पजहइ २ त्ता एगं महं दिव्वं देवरूवं विउव्वइ हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ २त्ता कामदेवरस समणोवासयसस्स पोसहसालं अणुष्पविसइ २ त्ता अंतलिक्खपडिवत्रे सखिखिणियाई पंचवण्णा वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी- "हंभो कामदेवा समणोवासया ! धत्रे सि गं तुमं देवाणुप्पिया ! सपुण्णे कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पायवणे इमेयारुवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४ - एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासये पोसहसालाए पोसहियबंभचारी जाव दब्भसंधारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ, नो खलु से सक्का केणइ देवेण वा दानवेण वा जाव गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविंदस्स देवरन्नो एयमहं असद्दहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा, ३, तं दिट्ठा गं देवाणुप्पिया ! इही जाव अभिसमन्नागया, तं खामिणं देवाप्पिया ! खमंतु मज्झ देवाणुप्पिया ! खंतुमरहंति णं देवाणुप्पिया नाइं भुज्जो करणयाएत्तिकड पायवडिए पंजलिउडे एयमहं भुजो भुज्जो खामेइ २ त्ता जामेव दिसं पाउब्लूए तामेव दिसं पडिगए, तणं से कामदेवे समणोवासए निरुवसग्गं तिकड्ड पडिमं पारेइ । वृ. 'हारविराइयवच्छ' मित्यादी यावत्करणादिदं दृश्यं - कडगतुडियथम्मियभुयं अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारं विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्यपरिहियं कल्लाणपगवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पाए दिव्वाए छायाए दिव्वाए अधीए दिव्वेणं तेएणं दिव्वाए लेसाए त्ति कण्ठ्यं नवरं कटकानि - कङ्कणविशेषाः तुटितानि - बाहुरक्षकास्ताभिरतिबहुत्वात्स्तंभिती - स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले घृष्टगण्डे ये कर्णापीढाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तच विचित्रमालाप्रधानो मौलिः - मकुटं मस्तकं वा यम्य तत्तथा, कल्याणकम अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा, कल्याणकानि-प्रवराणि माल्यानिकुसुमानि अनुलेपिनानि च धारयति यत्तत्तथा, भास्वरबोन्दीकं - दीप्तशरीरं, प्रलम्बा य वनमालाआभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, - - नवरं ऋद्धया-विमानवस्त्रभूषणादिकया युक्तया - इष्टपरिवारादियोगेन प्रभया - प्रभावेन छाया - प्रतिबिम्बेन अर्चिषा - दीप्तिज्वालया तेजसा - कन्त्या लेश्यया- आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति, प्रासादीयं चित्ताह्लादकंदर्शनीयं यत्पश्यच्चक्षुर्न Page #35 -------------------------------------------------------------------------- ________________ २८८ उपासकदशाङ्गसूत्रम् २/२५ श्राम्यति अभिरूपं-मनोज्ञप्रतिरूपं-द्रष्टारं द्रष्टारं प्रतिरूपं यस्य 'विकुव्य'-वैक्रियं कृत्वा 'अन्तरिक्षप्रतिपन्नः' आकाशस्थितः सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्केदेविन्दे' इत्यादौयावत्करणादिदंश्यं वजपाणीपुरन्दरेसयक्कऊसहस्सक्खेमघवं पागसासणेदाहिणष्टलोगाहिवईबत्तीसविमाणसयसहस्साहिवईएरावणवाहणेसुरिन्दे अरयम्बरवस्थधरेआलइयमालमउडेनवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डेभासुरवोन्दीपलम्बवणमाले सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सोहम्माए' त्ति, शक्रादिशब्दानांचव्युत्पत्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि-शक्तियोगाच्छनः, देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानांमध्ये राजमानत्वात्-शोभमानत्वाद्देवराजः, वज्रपाणिः-कुलिशकरः, पुरं-असुरादिनगरविशेषस्तस्यदारणात्पुरन्दरः,तथाऋतुशब्देनेहप्रतिमा विवक्षिताः,ततः कार्तिकश्रेष्ठित्वेशतंक्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरितिचूर्णिकारव्याख्या, तथा पञ्चानां मन्त्रिशतानां सहमक्ष्णां भवतीति तद्योगादसौ सहनाक्षः, ततथा मघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति समघवान्, तथा पाको नाम वलवांस्तस्य रिपुःतच्छासनात्पाकशासनः, लोकस्यार्द्धम्-अर्धलोको दक्षिणो योऽर्द्धलोकः तस्य यो ऽधिपतिः स तथा, एरावणवाहणेऐरावतो-हस्ती स वाहनं यस्य स तथा, सुष्टु राजन्ते ये ते सुरास्तेषामिन्द्रः-प्रभुः सुरेन्द्रः, सुराणां-देवानां वा इंद्रः सुरेंद्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादित्वात्, अन्यथा वा पुनरुक्तपरिहारः कार्यः,अरजांसि-निर्मलानिअम्बरम्आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च २ तानि धारयति यः स तथा, आलगितमालम्आरोपितगमुकुटंयस्य सतथा, नवेइवनवेहेम्नः-सुवर्णस्य सम्बन्धिनीचारुणीशोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डी-कपोलौ यस्य स तथा, शेष प्रागिवेति, सामाणियसाहस्सीण मिह यावत्करणादिदं दृश्यं 'तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणंअट्ठण्हंअग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हंअनियाणंसत्तण्हं अनियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' ति, तत्रत्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाःपूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः, अष्टौअग्रमहिष्यः-प्रधानभार्याः, तत्परिवारः प्रत्येकंपञ्चसहस्राणि, सर्वमीलने चत्वारिंशत्सहस्राणि, तिःपरिषदः-अभ्यन्तरामध्यमा बाह्याच,सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पञ्चसाङ्ग्रामिकाणि, गन्धर्वानीकंनाट्यानीकंचेतिसप्त, अनीकाधिपतयश्च सप्तंवैप्रधानः पत्तिःप्रधानो गज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषां चतः सहस्राणां चतुरशीत्यः । ___ आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति, देवेणवे'त्यादी यावत्करणादेवं द्रष्टव्यं 'जक्खेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धब्वेण वा' इति ।। 'इटी' इत्यादि यावत्करणादिदं दृश्यं 'जुई जसो बलं वीरियं पुरिसक्कारपरक्कमे त्ति।। नाई भुजोकरणयाए न-नैव, आईतिनिपातोवाक्यालङ्कारे अवधारणेवा, भूयःकरणतायां-पुनराचरणे न प्रवर्तिध्ये इति गम्यते ।। मू. (२६) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तएणं से कामदेवे समणोवासए इमीसे कहाए जाव लढे समाणे एवं खलु समणे भगवं Page #36 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८९ महावीरे जाव विहरइत सेयंखलु मम समणंभगवं महावीरं वंदित्ता नमंसित्तातओ पडिनियत्तस्स पोसहं पारित्तएत्तिकट्ट एवं संपेहेइ २ ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्तेसयाओगिहाओ पडिनिक्खमइ र तापनगरिमझमझेणं निग्गच्छइ २ साजेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ । तएणं समणे भगवंमहावीरे कामदेवस्स समणोवासयस तीसे यजावधम्मकहा समत्ता वृ. 'जहा संखे'त्ति यथा शङ्खः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमंसचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्खः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शङ्केनोपमितः ।। यावत्करणादिदं द्रष्टव्यं–'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासन्ने नाइदूरे सुस्सूसमाणेनमंसमाणेअभिमुहे पञ्जलिउडेपज्जुवासइत्ति । 'तए णंसमणे ३ कामदेवरस समणोवासवस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रंतावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदश्यते-'तएणं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालियाए-तस्याश्च महातिमहत्या इत्यर्थः । 'इसिपरिसाए मुनिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो-वाचंयमाः, यतयो-धर्मक्रियासुप्रयतमानाः, अनेगसयवंदाए' अनेकशतप्रमाणानिवृन्दानि यस्यांसा तथा अनेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य । सातथा, तस्याः धर्मं परिकथयतीति सम्बन्धः, किम्भूतो भगवान् ? -'ओहबले अइब्बले महब्बले ओघवल:-अव्यवच्छिन्नवलः अतिबल:-अतिक्रान्ताशेष पुरुषामरतिर्यग्बलः,महाबल:अप्रमितबलः, एतदेव प्रपञ्चयते-'अपरिमियबलविरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि यानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं-सारीरः प्राणः वीर्य-जीवप्रभवः तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्तिः-काम्यता 'सारयनवमेहथणियमहुरनिग्घोस- दुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, –'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्डे पवट्टियाए' गलविवरस्य वर्तुलत्वात्, सिरे सङ्किलाए' मूर्धनि सङ्कीर्णया,आयामस्य मूर्जा स्खलितत्वात्, 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवरखञ्चयमानयेत्यर्थः, सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वमासाणुगामिणीए' सरस्सईए-भणित्या 'जोयणनीहारिणासरेणं' योजनातिक्रामिणाशब्देन, अद्धमागहाएभासाए भासइअरहाधर्मपरिकहेइ,' अर्धमागधी भाषा यस्यां रसोर्लशौमागध्या मित्यादिकंमागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान् ? अर्हन्-पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात्, कं? 'धर्म' श्रद्धेयज्ञेया-नुष्ठेवस्तुश्रद्धानत्रानानुष्ठानरूपं । तथापरिकथयतिअशेषविशेषकथनेनेति तथा तेसिसव्वेसिंआरियमणारियाणंअगिलाए धम्माइक्खई' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्719 Page #37 -------------------------------------------------------------------------- ________________ २९० उपासकदशाङ्गसूत्रम् २/२६ आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या-अखेदेनेति॥ ‘साऽवि यणं अद्धमागहा भासा तेसिं आरियमनारियाणं अप्पणो भासाए परिणामेणं परिणमई स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेवदर्शयति-'अस्थि लोए अस्थिअलोए एवं जीवा अजीवा बन्धे भोक्खे पुण्णे पावे आसवे संवरे वेयणा निजरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्मद्वैतैकान्तक्षणिकनित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा अस्थिअरहंताचक्कवट्टी बलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिनिव्वाणे परिनिव्वुया' सिद्धिः-कृतकृत्यता परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्य एवं सिद्धपरिनिर्वृतानामपि विशेषोऽवसेयः ।। - तथा अत्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे, अस्थि कोहे, माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छादसणसल्ले, अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किंबहुना ? सव्वं अस्थिवं अस्थित्ति वयइ, सव्वं नस्थिभावं नस्थित्ति वयइ, सुचिण्णा कम्मासुचिण्णफलाभवन्ति' सुचरिताःक्रियादानादिकाः सुधीर्णफलाः-पुण्यफला भवन्तीत्यर्थः, 'दुच्चिण्णा कम्मादुच्छिण्णफला भवन्ति, 'फुसइ पुण्णपावे' बध्नात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्ख्यमतेनेव न बध्यते, ‘पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, 'सफले कल्लाणपवए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयद्धेयानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा -'इणमेवनिग्गंथेपावयणेसच्चे' इदमेव प्रत्यक्षं नैर्ग्रन्थंप्रवचन-जिनशासनसत्यं सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् ‘अनुत्तरे' अविद्यमानप्रधानतरं 'केवलिए अद्वितीयं 'संसुद्धे निर्दोष 'पडिपुण्णे सद्गुणभृतं नेयाउए' नैयायिकंन्यायनिष्ठं सल्लगत्तणे' मायादिशल्यकर्तनं सिद्धिमग्गे' हितप्राप्तिपथः 'मुत्तिमग्गे' अहितविच्युतेरुपायः, 'निजाणमग्गे' सिद्धिक्षेत्रावाप्तिपथः परिनिव्वाणमग्गे' कर्माभावप्रभवसुखोपायः, सब्वदुक्खप्पहीणमग्गे सकलदुःखक्षयोपायः, इदमेवप्रवचनं फलतःप्ररूपयति- 'इत्थं ठियाजीवासिझंति निष्ठितार्थतयाबुझंतिकेवलितयामुञ्चन्ति-कर्मभिः परिनिव्वायन्ति स्वथीभवन्ति, किमुक्तं भवति ?-सव्वदुक्खाणमन्तं करेन्ति, एगचा पुण एगे भयन्तारो, एकाच्या अद्वितीयपूज्याः संयमानुष्ठाने वा असशीअर्वा-शरीरं येषां ते एकार्थाः, तेपुनरेके केचनयेनसिध्यन्ति ते भक्तारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो वा, 'पुव्वकम्भावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवन्ति महिड्डिएसुमहज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसुदूरङ्गएसु चिरटिइएसु, ते णं तत्थ देवा भवन्ति महिड्डियाजावचिरहिइया हारविराइयवच्छा कडगतुडिय-थम्मियभुया अङ्गदकुण्डलमट्टगण्डतलकण्णपीढधारा विचित्तहत्याभरणा विचित्तमालाम- उलीमउडा--विदीप्तानि विचित्राणि वा 'मउली'त्तिमुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोन्दी पलम्बवणमालाधरा दिव्वेणं वव्वेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इट्टीए दिव्वाए जुईए दिव्याए पभाए दिव्वाएछायाए दिव्वाए अचीए दिव्वेणं तेएणंदिव्याए लेसाएदस दिसाओउज्जोएमाणापभासेमाणा गइकल्लाणाढिइकल्लाणाआगमेसिभद्दा Page #38 -------------------------------------------------------------------------- ________________ अध्ययन-२, २९१ ॥३॥ पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खई' यदेतत् धर्मफलं तदाख्याति, __ -तथा ‘एवंखलुचउहिंठाणेहिंजीवानेरइयत्ताएकम्मंपकरेन्ति, एव'मितवक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्मं पकरेत्ता नेरइएसु उववजन्ति, तंजहा-महारम्भयाए महापरिग्गहयाए पञ्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिमं' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइलयाएअलियवयणेणं उक्कञ्चणयाएवञ्चणयाए, तत्रमाया-वञ्चनबुद्धिःउत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थं क्षणमव्यापारतया अवस्थानं, वञ्चनं-प्रतारणं ।।मणूसेसु पगइभद्दयाए पगइविणीययाए माणुक्कोसयाए अमच्छरियाए, प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया। देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए वालवतोकम्मेणं, तमाइक्खइ ।। यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः । तथा -- ॥१॥ जह जह नरया गम्मन्ती जे नरया जाय वेयणा नरए। सारीरमाणसाइंदुक्खाइ तिरिक्खजोणीए । ॥२॥ माणुस्संच अनिच्चं वाहिजरामरणवेयणापउरं। देवे य देवलोए देवेहिं देवसोक्खाई ।। नरगंतिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ॥ ॥४॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा॥ ॥५॥ अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति॥ आर्ताः-शरीरतो दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषदार्तितचित्ता इति। ॥६॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धलयमुवेन्ति ॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्मं दुविहमाहाक्खियं' येन धर्मेणं सिद्धा, सिद्धालयमुपयान्ति स एय धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मंच अनगारधमंच, अनगारधम्मोइह खलु सव्वओ सर्वान्धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अनगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवंमुसावायाओअदिन्नादाणमेहुणपरिग्गहराईभोयणाओवेरमणं, अयमाउसो! अनगारसामाइए धम्मे पन्नते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ। अगारधम्मं दुवालसविहं आइक्खइ, तंजहा-पञ्चाणुव्वयाई तिण्णि गुणव्वयाई चत्तारि सिक्खावयाई, पञ्च अणुव्वयाई तंजहा-थूलाओ पाणाइवायाओ घेरमणं एवं मुसावायाओ अदिन्नादाणओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा–अणट्ठादण्डवेरमणं Page #39 -------------------------------------------------------------------------- ________________ २९२ उपासकदशाङ्गसूत्रम् २/२६ दिसिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तंजहा-सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छिममारणन्तिसंलेहणाझूसणाआराहणा, ___ अयमाउसो!आगारसमाइएधम्मे पन्नत्ते, एयरस धम्मस्स सिक्खाए उवडिएसमणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ।। तए णं सा महइमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चानिसम्म हट्टतुट्टजाव हियया उठाएउटेइ२ त्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता अत्थेगइया मुंडा भवित्ता अगाराओअनगारियं पव्वइया, अत्थेगइया पञ्चणुव्वइयं सत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वंदित्ता नमंसित्ता एवं वयासी सुयक्खाए णं भंते ! निग्गंथे पाचयणे, एवं सुपन्नत्ते भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्टुशिष्येषु विनियोजनात्, सुभाविए तत्त्वभणनात्, अनुत्तरे भंते ! निग्गंथे पावयणे, धम्मंणंआइक्खमाणा उवसमंआइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमंआइक्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगंआइक्खमाणावेरमणंआइक्खह, मनोनिवत्तिमित्यर्थः, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खइ, धर्ममुपशमादिस्वरूपं ब्रूथेति हृदयं, नत्थिणं अन्ने कोइ समणे वा माहणे वा जे एरिसं धम्ममाइविखत्तए, प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसंपाउब्भूया तामेव दिसं पडिगयत्ति ।। मू. (२७) कामदेवाइ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी से नूनं कामदेवा! तुम पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउन्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ २ ता आसुरुत्ते ४ एग महं नीलुप्पल जाव असिं गहाय तुम एवं वयासी-हं भो कामदेवा! जाव जीवियाओ ववरोविज्झसि, तं तुम तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिन्निवि उवसग्गा तहेव पडिउच्चारेयव्या जाव देवे पडिगओ, से नूनं कामदेवा अढे समढे?, हन्ता, अस्थि, अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गंधे य निग्गंधीओ य आमंतेत्ता एवं वयासी-जइ तावअञ्जो! समणोवासगा गिहिणो गिहमज्झावसंता दिव्वमाणुसतिरिक्खजोणिए उवसग्गे सम्मं सहति जाव अहियासेंति, सक्का पुण्णाई अञ्जो ! समणेहिं निग्गंथेहिं दुवालसङ्गं गणिपिडगंअहिजमाणेहिं दिव्वमाणुसतिरिक्खजोणिए सम्मं सहित्तएजावअहियासित्तए, तओ ते बहवे समणा निग्गन्थाय निग्गंधीओ यसमणस्स भगवओ महावीरस्स तहत्ति एयमढ विनएणं पडिसुणंति। तएणंसे कामदेवेसमणोवासएहट्टजाव समणंभगवंमहावीरंपसिणाइंपुच्छइअट्टमादियइ, समणं भगवं महावीरं तिखुत्तो वंदइ नमसइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए तएणंसमणेभगवंमहावीरे अन्नया कयाइ चंपाओपडिनिक्खमइ २ ताबहिया जणवयविहारं विहरइ। .'अटेसमट्टे'त्तिअस्त्येषोऽर्थ इत्यर्थः, अथवाअर्थः-प्रयोदितंवस्तुसमर्थः-सङ्गतः,हन्ता इति कोमलामन्त्रणवचनं, 'अज्जो' तिआर्या इत्येवमामन्त्र्यैवमवादीदिति, ‘संहति'त्ति यावत्करणादिदं श्यं स्वमंति तितिक्खंति, एकार्थाश्चैते, विशेषव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति॥ Page #40 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २९३ मू. (२८) तएणं से कामदेवे समणोवासए पढम उवासगपडिमं उवसंपञ्जित्ताणं विहरइ, तएणं से कामदेव समणोवासए बहूहिं जाव भावेत्ता वीसं वासाइंसमणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मकाएणंफासेत्तामासियाए संलेहणाए अप्पाणं झूसित्ता सदि भत्ताइंअणसणाएछेदेत्ता आलोइयपडिकतेसमाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववत्रे, तत्थ णं अत्थेगइयाणंदेवाणंचत्तारि पलिओवमाइंठिई पन्नता कामदेवस्सऽवि देवस्स चत्तारि पलिओवमाई टिई पन्नता। से णं भंते ! कामदेवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ ?, गो० ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो वृ. 'निक्खेवओ'त्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू! समणेणंजाव संपत्तेणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि । अध्ययनं-२-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रस्य द्वीतीयअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता (अध्ययनः३-चुलनीपिता) मू. (२९) उक्खेवो तइयस्स अज्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया। तत्थ णं वाणारसीए नगरीए चुलणीपिया नाम गाहावई परिवसइ, अद्वे जाव अपरिभूए, सामा भारिया, अट्ट हिरण्णकोडीओ निहाणपउत्ताओअट्ट बुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगासाहस्सिएणं वएणं जहा आनंदो राईसर जाव सव्वकज्जवट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आनंदो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ, गोयमपुच्छा तहेव सेसंजहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभचारी समणस्स भगवओ महाविरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ वृ. अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः- उपोद्घातः तृतीयाध्ययनम्य वाच्यः, स चायम् जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते ? इति, कण्ठ्यश्चायम्॥तथा क्वचित्कोष्ठकं चैत्यमधीतं क्वचिन्महाकामवनमिति, श्यामा नाम भार्या मू. (३०) तएणं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवेअंतियं पाउब्भूएतएणं से देवे एगं नीलुप्पल जाव असिंगहाय चुलणीपियंसमणोवासयं एवं वयासी-हंभो चुलणीपिया! समणोवासया जहा कामदेवो जाव न भंजासि तो ते अहं अज जेद्वं पुत्तंसाओ गिहाओ नीणेमि र तातव अग्गओघाएमिर त्ता तओ मंससोल्ले करेमि २त्ता आदान भरियसि कडाहयंसि अदहेमि २ ता तव गायं मंसेण य सोणिएण य आयञ्चामि, जहाणं तुम अदुहवसट्टे अकाले चेवजीवियाओ ववरोविजसि, तएणं से चुलणीपिया Page #41 -------------------------------------------------------------------------- ________________ `उपासकदशाङ्गसूत्रम् ३/३० समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि तचच्चंपि चुलणीपियं समणोवासयं एवं वयासी हं भो चुलणीपिया समणोवासया ! तं चैव भणइ, सो जाव विहरइ, २९४ तए से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरुत्ते ४ चुलणीपियस्स समणीवासयस्स जेवं पुत्तं गिहाओ नीणेइ २ त्ता अग्गओ घाएइ २ त्ता तओ मंससोल्लए करेइ २ त्ता आदानमरियंसि कडाहयंसि अहेइ २ त्ता चुलणीपियरस समणीवासयस्स गायं मंसेण य सोणियेण य आयञ्चइ, तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोघंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भंजसि तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि जहा जेट्टं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चपि कनीयसं जाव अहियासेइ, तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ ता चउत्थंपि चतुलणीपियं समणोवामयं एवं वयासी- “हं भो चुलणीपिया समणोवासया अपत्थियपत्थया ४ जइ णं तुम जाव न भंजसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्यवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ धाएमि २ त्ता तओ मंससोल्लए करेमि २ ता आदानमरियंसि कडाहयंसि अद्दहेमि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता चुलणीपियं समणोवासयं दोच्चंपि तचंपि एवं वयासी-हं भो चुलणीपिया समणोवायसा ! तहेब जाव बबरोविजसि, तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ५ अहो णं इमे पुरिसे अनारिए अणनरियबुद्धी अनारियाई पावाई कम्माई समायरइ, जेणं ममं जेट्टं पुत्तं साओ गिहाओ नीणेइ २ त्ता मम अग्गओ धाएइ २ त्ता जहा कयं तहा चिंतेइ जाव गायं आयंचइ, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जेणं ममं कनीयसं पुत्तं साओ गिहाओ तहेव जाव आयंचटइ, जाऽवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओघात तं सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकड्ड उद्धाइए, सेऽवि य अगासे उप्पइए, तेणंच खंभे आसाइए, महया महया सद्देणं कोलाहले कए, तएणं सा भद्दा सत्यवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ २ त्ता चुलणीपियं समणोवासयं एवं वयासी - किण्णं पुत्ता ! तुमं महया सद्देणं कोलाहले कए ? तए णं से चुलणीपिया समणोवासए अम्मयं भद्दं सत्यवाहिं एवं वयासी- एवं खलु अम्मो जाणामि केवि पुरिसे आसुरुत्ते ५ एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया ४ जइ णं तुमं जाव ववरोविज्जासि, अहं तेणं Page #42 -------------------------------------------------------------------------- ________________ २९५ अध्ययन-३, पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तएणं से पुरिसेममंअभीयंजाव विहरमाणं पासइ र त्ताममंदोचंपितचंपिएवं वयासी-हं भो चुलणीपियासमणोवासया! तहेवजाव गायं आयंचइ, तएणं अहं तं उजलंजाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कनीयसंजाव आयंचइ, अहं तं उज्जले जाव अहियासे मि, तए णंसेपुरिसेममंअभीयंजाव पासइ २ ताममंचउत्थंपिएवंवयासी-हंभोचुलणीपिया समणोवासया अपत्थियपत्थया जाव न भंजसि तो ते अञ्ज जा इमा माया गुरु जाव ववरोविज्ञ्जसि, तएणं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीएजाव विहरामि, तएणं से पुरिसे दोच्चंपि तचंपि ममं एवं वयासी-हं भो चुलणीपिया समणोवासया! अज्ज जाव ववरोविज्ञ्जसि, तएणं तेणं पुरिसेणं दोचंपि तच्चंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५ अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममंजेढे पुत्तं साओ गिहाओ तहेव जाव कनीयसं जाव आयंचइ, तुब्भेऽवि यणं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तंसेयं खलु ममंएयपुरिसंगिहित्तएत्तिकट्ठ उद्धाइए, सेऽवियआगासे उप्पइए, मएऽवि य खंभे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कनीयसंल पुत्तं साओ गिहाओ निणेइ २ त्ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एसणं तुमे विदरिसणे दिटे, तंणं तुमंइयाणिं भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तंणं तुमपुत्ता! एयरस ठाणस्सआलोएहि जावपडिवजाहि, तएणं से चुलणीपिया समणोवासए अम्मगाए भद्दाए सत्यवाहीएतहत्ति एयमद्वं विनएणं पडिसुणेइ २ ता तस्स ठाणस्स आलोएइ जाव पडिवाइ मू. (३१) तए णं से चुलनीपिया समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ, पढम उवासगपडिमंअहासुत्तं जहा आनंदो जाव एकारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुच्छिमेणं अरुणप्पभे बिमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई पन्नत्ता। महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेवो वृ. 'तओ मंससोल्ले' त्ति त्रीणणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदानभरियंसि' त्ति आदानम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यते तद्रूते, 'कडाहंसि'त्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामिउत्क्वाथयामि 'आयंचामि'त्ति आसिञ्चामि ।। ___ 'एस णं तए विदरिसणे दिडे' त्ति एतच्च त्वया विदर्शनं – विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गव्वए'त्ति भग्नव्रतः, स्थूलप्राणातिपातविरतेवितो भग्नत्वात्, तद्विनाशार्थं कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात्, “भग्ननियमः' कोपोदयेउनोत्तरगुणस्यक्रोधाभिग्नहरूपस्य भग्नचात्, 'भग्नपोषधः' अव्यापारपौषधभङ्गत्वात्, एयरस' त्ति द्वीतीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिक्कमाहिनिवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिकां कुत्सांविधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोहेहि-अतिचारमलक्षालनेन अकरणयाए For PM Page #43 -------------------------------------------------------------------------- ________________ २९६ उपासकदशाङ्गसूत्रम् ३/३१ अद्भुट्टेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहंतवोकम्मंपायच्छित्तंपडिवजाहि' त्ति प्रतीतं, एतेन च निशीधादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति चे प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् अध्ययनं -३-समाप्तम् (अध्ययनं-४-सुरादेवः) मू. (३२) उक्खेवओ चउत्थस्स अज्झयणस्स, एवं खलु जम्बू! तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी, कोट्ठए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे, जहा आनंदो तहेव पडिवजइ गिहिधम्म, जहाकामदेवोजावसमणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपञ्जित्ता णं विहरइ। वृ. अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या। मू. (३३) तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकाललसमयंसि एगे देवे अंतियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादेवा समणोवासया! अपत्थियपत्थिया ४ जइणं तुम सीलाइंजावन भंजसि तो ते जेट्ठ पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि २ ता पंच सोल्लए करेमि आदानभरियसि कडाहयंसि अद्दहेमि २ ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविञ्जसि, एवं मज्झिमयं, कनीयसं, एकेके पंच सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एकेके पंचसोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं वयासी हं भो सुरादेवा !समणोवासया अपत्थियपत्थिया ४ जाव न परिचयासि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायके पविखवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अट्टदुहट्ट जाव ववरोविझसि, तएणं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चंपि तचंपिभणइ जाव ववरोविजसि, तएणं तस्स सुरादेवस्स समणोवासयस्सतेणं देवेणं दोचंपतचंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ -अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कनीयसं जाव आयंचइ, जेऽवि य इमे सोलस रोगायंका तेऽविय इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिहित्तएत्तिकटु उद्धाइए, सेऽविय आगासे उप्पइए, तेण यखंभे आसाइए महयामहया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ त्ता एवं वयासी किण्णं देवाणुप्पिया! तुब्भेहिं महया महया सद्देणं कोलाहले कए?, तए णं से सुरादेवे समणोवासए धनं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कनीयसं, नो खलु देवाणुप्पिया ! तुब्भे केऽवि पुरिसे Page #44 -------------------------------------------------------------------------- ________________ अध्ययनं-४, २९७ सरीरंसिजमगसमगं सोलस रोगायके परिखवइ, एस णं केवि पुरिसे तुभं उवसग्गं करेइ, सेसं जहा चुलणीपियस्स तहा भणइ, एवं सेसं जहा घुलणीपियरस निरवसेसंजाव सोहम्मे कप्पेअरुणकंते विमाणे उववन्ने धत्तारि पलिओवमाइं टिई, महाविदेहे वासे सिज्झिहिइ ५, निक्खेवो ।। वृ. 'जगमसमग ति यौगपद्येनेत्यर्थः, 'सासे' इत्यादी यावत्करणादिदं दृश्य सासे १ काले २ जरे ३ दाहे ४, कुच्छिसूले ५ भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११॥ अच्छिवेयणा १२ कण्णवेयणा १३ कण्हू १४ उदरे १५ कोढे १६ ।।' अध्ययनं-४- समाप्तम् (अध्ययनं-५-क्षुल्लशतकः मू. (३४) एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, संखवने उज्जाणे जियसत्तू राया, घुल्लुसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे, जहा आनंदो तहा गिहिधम्म पडिवज्जइ, सेसं जहा कामदेवो जाव धम्मपन्नत्ति उवसंपजित्ताणं विहरइ ।। मू. (३५) तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियंजाव असिंगहाय एवं वयासी-हं भो चुल्लसयगासमणोवासया ! जाव न भंजसि तो ते अज जेठं पुत्तं साओगिहाओ नीणेमि एवं जहा चुलणीपियं, नवरं एकेके सत्त मंससोल्लया जाव कनीयसं जाव आयंचामि, तएणं से चुल्लसयए समणोवासे जाव विहरइ, तएणं सेदेवेचुल्लसयगंसमणोवासयंचउत्थंपिएवंचयासी-हंभोचुल्लसयगा! समणोवासया जाव न भंजसि तो ते अज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओछ बुड्डिपउत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि २ त्ता आलभियाए नयरीए सिंघाडग जाव पहेसु सब्बओसमंता विष्पइरामि, जहाणंतुमंअदुहट्टवसट्टे अकाले चेवजीवियाओ ववरोविजसि . तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समणे अभीए जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्चंपि तपि तहेव भणइ जाव ववरोविज्ञ्जसि, तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तचंपि एवं वुत्तस्स समाणस्स अयमेयारुवे अन्झथिए ४ अहोणं इमे पुरिसे अनारिएजहा चुलणीपिया तहा चिंतेइ जाव कनीयसंजाव आयंचइ, जाओऽवियणंइमाओ ममंछ हिरण्णकोडीओ छ निहाणपउत्ताओछबुडिपउत्ताओ छ पवित्थर पउत्ताओ ताओऽवि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभीयाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिकउद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ ५ मू. (३६) सेसंजहा चुलणीपियस्सजाव सोहम्मे कप्पे अरुणसिहे विमाणे उववन्ने, चत्तारि पलिओचमाई ठिई सेसं तहेव जाव महाविदेहे वासे सिन्झिहिइ ५ ॥ निक्खेवो ।। Page #45 -------------------------------------------------------------------------- ________________ ३९८ उपासकदशाङ्गसूत्रम् ५/३५ वृ. पञ्चमं कण्ठय् । अध्ययनं-५ -- समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्गसूत्रस्य पञ्चमअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता अध्ययन-६- कुण्डकोलिकः मू. (३७) । छट्ठस्स उक्खेवओ-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं कंपिल्लपुरे नयरे सहसंबवणे उजाणे जियसत्तू राया कुंडकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओछ बुड्डिपउत्ताओ छ पवित्यरपउत्ताओ छ क्या दसगोसाहस्सिएणं वएणं। सामी समोसढे, जहा कामदेवो तहा सावयधम्म पडिवञ्जइ । सच्चेव वत्तव्वया जाव पडिलाभेमाणे विहरइ। मू. (३८) तए णं से कुंडकोलिए समणोवासए अन्नया कयाइ पुव्यावरण्हकालसमयंसि जेणेव असोगवणियाजेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २त्ता नाममुद्दगंच उत्तरिजगंच पुढविसिलापट्टए ठवेइ २ तासमणस्स भगवओमहावीरस्सअन्तियं धम्मपण्णत्तिं उवसम्पञ्जित्ता णं विहरइ, तएणं तस्स कुंडकोलियस समणोवासयस एगे देवे अंतियं पाउन्भवित्था तए णं से देवे नाममुदं च उत्तरिजं च पुढविसिलापट्टयाओ गेण्हइ २ ता सखिखिणि अंतलिखपडिबन्ने कुंडकोलियंसमणोवासयं एवं वयासी हं भो कुंडकोलिया ! समणोवासया सुंदरी णं देवाणुप्पिया गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती-नस्थि उहाणे इ वा कम्मे इ वा बले इवावीरिएइ वा पुरिसक्कारपरक्कमे इ वा नियया सव्वभावा, मंगुलीणंसमणस्स भगवओमहावीरस्सधम्मपन्नत्ती अस्थि उठाणे इवा जाव परक्कमे इवा अनियया सव्वभावा, तए णं से कुंडकोलिए समणोवासएतं देवं एवं वयासी-जइणं देवा! सुंदरी गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती नस्थि उहाणे इवाजाव निययासव्वभावा, मगुली णंसमणस्स भगवओ महावीरस्सधम्मपन्नत्ती अस्थि उट्ठाणे इ वाजावअनियया सव्वभावा, तुमेणं देवा! इमाइयारूवा दव्या देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्त्रागए किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं उदाहु अणुड्डाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुंडकोलियं समणोवासयं एवं वयासी- एवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिव्वा देविड्डी ३ अणुट्ठाणेणंजाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया तएणं से कुंडकोलिए समणोवासए तं देवं एवं वयासी जइणं देवा! तुमेइमा एयारूवा दिव्या देविड्डी ३ अणुहाणेणंजाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्त्रागया, जेसिणंजीवाणं नत्थि उहाणे इ वा पते किं न देवा?, अहणं देवा तुमे इमा एयारूवा दिव्वा देविड्डी ३ उठाणेणंजाव परकमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि सुंदरीणंगोसालसमंखलिपुत्तस्स धम्मपन्नत्ती-नस्थि उटाणे इवाजावनियया सव्वभावा, मंगुलीणंसमणस्स भगवओमहावीरस्स धम्मपन्नत्ती-अस्थिउट्टाणेइ वा जावअनियया सवभावा, Page #46 -------------------------------------------------------------------------- ________________ अध्ययनं ६, २९९ तंतेमिच्छा।।तएणंसे देवे कुंडकोलिएणंसमणोवासएणंएवं वुत्तेसमाणे संकिएजावकलुससमावन्ने नो संचाएइ कुंडकोलियस्ससमणोवासयस्स किंचिपामोक्खमाइक्खित्तए, नाममुद्दयं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए। तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कुंडकोलिए समणोवसए इमीसे कहाए लद्धडे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पञ्जुवासइ धम्मकहा। वृ.अथ षष्ठे किमपि लिख्यते–'धम्मपन्नत्ति'त्ति श्रुतधर्मप्ररूपणादरअशनं-मतंसिद्धान्त इत्यर्थः, उत्थानं-उपविष्टः सन् यदूद्धर्वीभवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः-- स एव सम्पादितस्वप्रयोजनः, 'इति' उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवनां, एतस्य पुरुषार्थाप्रसाधकत्वात्, तदसाधकत्वं चपुरुषकारसद्भावेऽपिपुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-थैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति, आह च॥१॥ “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोहवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥" (तथा) ॥२॥ “न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यलेन । .. करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।।" इति ‘मंडुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः-श्रुतधर्मप्ररूपणा, किंस्वरूपाइसा- वित्याहअस्तीत्यादि, अनियताः सर्वेभावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्व-रूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत्-यदि गोशालकस्य सुन्दरोधर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो मङ्गुलश्चमहावीरधर्मःअस्तिकर्मादीत्यनियताः सर्वभावाइत्येवंस्वरूपः, तन्मतमनूद्य कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह-- _ 'तुमे णमित्यादि, पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना ‘उदाहुत्ति आहोश्चित् अनुत्थानादिना? तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादेरभावेनेतिपक्षो गोशालकमताश्रितत्वाद् भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किंन देवाः?, पृच्छतः अयमभिप्रायः-यथा त्वंपुरुषकारं विनादेवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवाये उत्थानादिवर्जितास्तेदेवाःप्राप्नुवन्ति, नचैतदेवमिष्टमित्युत्थानद्यपलापपक्षे दूषणं, अथत्वयेयंऋद्धिरुत्थानादिना लब्धाततोयद्वदासि-सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरामहावीरप्रज्ञप्तिः इति तत्ते-तव मिथ्यावचनं भवति, तस्य व्यभिचारादिति॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ‘शङ्कितः' संशयवान् जातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान्संवृत्तइत्यर्थः, कासितो-महावीरमतमपि साध्वेतद् युक्तयपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः, यावत्करणाझेदमापन्नो–मतिभेदमुपागतो, गोशालकमतमेव साध्विति निश्चयादपोढत्वात्, तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणांमतेन मिथ्यात्वंप्राप्त इत्यर्थः, Page #47 -------------------------------------------------------------------------- ________________ ३०० उपासकदशाङ्गसूत्रम् ६/३८ अथवा कलुषभावंजितोऽहमनेनेतचि खेदरूपमापन्न इति, 'नो संचाएइत्तिनशक्नोति पामोखं' ति प्रमोक्षम्-उत्तरमाख्यातुं भणितुमिति॥ मू. (३९) कुंडकोलिया इसमणे भगवं महावीरे कुंडकोलियंसमणोवासयंएवं वयासी-से नूनं कुंडकोलिया ! कलं तुब्भ पुव्वावरण्हकालसमयसि असोगवणियाए एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नूनं कुंडकोलिया अढे समढे ?, हंता अस्थि, तं धन्ने सिणं तुमं कुंडकोलिया जहा कामदेवो अञ्जो इ समणे भगवं महावीरे समणे निग्गंथे य निग्गंधीओ य आमंतित्ता एवं वयासी __जइ ताव अञ्जो गिहिणो गिहिमज्झावसन्ताणं अन्नउत्थिए अष्टेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टसिणवागरणे करेन्ति, सक्का पुणाई अञ्जो समणेहिं निग्गंधेहि दुवालसंगगणिपिडगंअहिज्जमाणेहिं अन्नउत्थिया अद्देहि यजाव निप्पट्ठपसिणवागरणा करित्तए, तए णं समणा निग्गंधा य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणेन्ति, तए णं से कुंडकोलिए समणोवासए समणं भगवं महावीरं यंदइ नमसइ२ त्ता पसिणाई पुच्छइ २ ता अट्ठमादियइ २ त्ता जामेव दिसं पाउन्भूए तामेव दिसंपडिगए, सामी बहिया जणवयविहारं विहरइ। मू. (४०) तए णं तस्स कुंडकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स घोद्दस्स संवच्छराइं विकंताई पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तंठवेत्ता तहा पोसहसालाए जाव धम्मपन्नत्ति उवसम्पजित्ता णं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ ।। निक्खेवो ॥ . वृ. 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् 'अर्थेः' जीवादिभिः सूत्राभिधेयैर्वा हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्नीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण प्रश्नितस्योत्तरदानरूपैः, निप्पट्ठपसिणवागरणे' ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निःस्पष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, 'सक्का पुण' तिशक्या एव, हे आर्याः! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्या करणाः कर्तुम् । अध्ययनं-६-समाप्तम् अध्ययनं-७- सद्दालपुत्रः मू. (४१) सत्तमस्स उक्केवो ।। पोलासपुरे नामं नयरे, सहस्संबवणे उज्जाणे, जियसतू राया। तत्थणं पोलासपुरे नयरे सद्दालपुत्ते नामंकुंभकारे आजीविओवासए परिवसइ, आजीवियसमंयिसलद्धढे गहियडे पुच्छियढे विणिच्छियढे अभिगयढे अद्विमिंजपेमाणुरागरतेय अयमाउसो आजीवियसमए अट्टे अयं परमढे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एक्का बुद्धिपउत्ता एका पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं -७, आजीविओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभकारावणसया होत्था, ३०१ तत्थ णं बहवे पुरिसा दिन्नभइभत्तवयणा कल्लाकल्लिं बहवे करए य वरए य पिहडए य घडए य अद्धघडए य कलसए य अलिंजरए य जंबूलए य उट्ठियाओ य करेन्ति, अने य से बहवे पुरिसा दिन्नभइभत्तवेयणा कल्लाकल्लिं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरन्ति । वृ. सप्तमं सुगममेव, नवरं 'आजीविओवासए' त्ति आजीविका :- गोशालकशिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिन्नभइभत्तवेयण' त्ति दत्त भृतिभक्तरूपं - द्रव्यभोजनलक्षणं वेतनं मूल्यं येषां ते तथा, 'कल्लाकल्लिं' ति प्रतिप्रभातं बहून करकान्-वाघटिकाः चारकांश्च-गडुकान् पिठरकानू - स्थालीः घटकान् प्रतीतान् अर्द्धघटकांश्च--घटार्द्धमानान् कलशकान्-आकारविशेषतो वृहद्घटकान् अलिञ्जराणि च महदुदकभाजनविशेषान् जम्बूलकांश्च-लोकरूढ्यासेयान् उष्ट्रिकाच सुरातला विभाजनविशेषान् ॥ मू. (४२) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ २ त्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ, तणं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अंतियं पाउडभवित्था, तए से देवे अंतलिक्खपडिवन्ने सखिंखिणियाई जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं व्यासी- एहिइ गं देवाणुप्पिया कल्लं इहं मामाहणे उप्पन्ननाणदंसणधरे ती पडुपन्नमणागयजाणए अरहा जिने केवली सव्वन्नू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिजे वंदणिजे सकारणिजे संमाणाणिजे कल्लाणं मंगलं देवयं चेइयं जाव पजुवासणिजे तच्चकम्मसम्पयाम्पउत्ते, तं गं तुमं वंदजाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमंतेजाहि, दोच्चंपि तच्चपि एवं वयइ २ ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तणं तस्स सद्दालपुत्तस्स आजीवि ओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ समुप्पन्ने एवं खलु ममं धम्मवरिए धम्मोवएसे गोसाले मंखलिपुत्ते से णं महामाहणे उप्पन्ननाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से णं कल्लं इहं हव्वमागच्छिरसइ, ते णं तं अहं वंदिससामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमंतिस्सामि । वृ. 'एहिइ' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे' त्ति मा हन्मि - न हन्मीत्यर्थः, आत्मना वा हनननिवृत्तः परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महान्माहनो महामाहनः उत्पन्ने - आवरणक्षयेणाविर्भूते ज्ञानदर्शने धारयति यः स तथा, अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'अरह 'त्ति अर्हन्, महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः -- एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जनो रागादिजेतृत्वात्, केवलानि - परिपूर्णानि शुद्धान्यन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, Page #49 -------------------------------------------------------------------------- ________________ ३०२ उपासकदशाङ्गसूत्रम् ७/४२ अतीतादिज्ञानेऽपि सर्वज्ञानं प्रति शङ्का स्यादित्याहसर्वज्ञः साकारोपयोगसामर्थ्यात्, सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोकवहियमहियपूइए'त्ति त्रैलोक्येन-त्रिलोकवासिना जनेन, "वहिय'त्ति समग्रैश्वर्याधतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिभरण प्रबलकुतूहलबलादनमिषलोचनेनावलोकितः 'महिय'त्ति सेव्यतया वांछितः पूजितश्च पुष्पादिभिर्यः सतथा, एतदेव व्यनक्ति-सदेवा मनुजासुरायस्मिन्स सदेवमनुजासुरस्तस्य लोकस्य-प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः-आदरणीयः सन्माननीयोऽ- भ्युत्थानदिप्रतिपत्तिभिः, कल्याणं मंगलदैवतं चैत्यमित्येवंबुद्धया पर्युपासनीय इति, 'तच्चकम्मत्ति तथ्यानिसत्फलानि अव्यभिचारितया यानि कर्माणि-क्रियस्तत्सम्पदा-तत्समृद्धयायः सम्प्रयुक्तो-युक्तः स तथा ।। 'कल्ल'मित्यत्र यावत्करणात् ‘पाउप्पभायाएरयणीएइत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोक्षिप्तज्ञातवद्याख्येयः । मू. (४३)तएणंकल्लंजावजलन्ते समणे भगवंमहावीरे जाव समोसरिए, परिसा निग्गया जाव पञ्जवासइ, तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लद्धढे समाणे-एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामिणं समणं भगवं महावीरं वदामि जाव पजुवासामि, एवं संपेहेइ २ ताण्हाए जाव पायाच्छित्तेसुद्धप्पावेसाइंजाव अप्पमहग्याभरणालंकियसरीरे मणुस्सवगुरापरिगए साओगिहाओपडिनिक्खमइ र तापोलासपुरं नयरंमझमझेणं निग्गच्छइ २ ता जेणेव सहस्संबवणे उजाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ ता जाव पञ्जुवासइ, ___ तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहासमत्ता, सद्दालपुत्ताइसमणे भगवंमहावीरे सद्दालपुत्तंआजीविओवासयं एवं वयासी से नूनंसद्दालपुत्ता! कलंतुमं पुवावरण्हकालसमयंसिजेणेव असोगवणियाजाव विहरसि तएणं तुभंएगे देवे अंतियं पाउन्भवित्या, तएणं से देवे अंतलिक्खपडिवन्ने एवं वयासी-हं भो सद्दालपुत्ता ! तं चेव सव्वं जाव पञ्जुवासिस्सामि, से नूनं सद्दालपुत्ता! अढे समढे?, हंता अस्थि, नो खलु सद्दालपुत्ता! तेणं देवेणं गोसालं मंखलिपुत्तंपणिहाय एवं वुत्ते, तएणंतस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयासवे अज्झथिए ४ एसणं समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जावतच्चकम्मसंपयासंउत्ते, तं सेयं खलु ममं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमंतिए, एवं संपेहेइ २त्ता उठाए उढेइ २ तासमणं भगवं महावीरं वंदइ नमसइ २त्ता एवं वयासी एवंखलु भंते! ममं पोलासपुरस्सनयरस्स बहिया पंच कुम्भकारावणसया, तत्थ णं तुब्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हिताणं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमट्ठ पडिसुणेइ २ त्ता सद्दालपुत्तस्स आजिविओवासगस्स पंचकुम्भकारावणसएसु फासुएसणिशं पाडिहारियं Page #50 -------------------------------------------------------------------------- ________________ अध्ययन-७, ३०३ पीठफलग जाव संथारयं ओपिण्हित्ता णं विहरइ। मू. (४४) तएणं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभंडं अंतो सालाहिंतो बहिया नीणेइ २त्ता आयवंसि दलवइ, तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! एस णं कोलालभंडे कओ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं भंते ! पुब्धि मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ त्ता छारेण य करिसेण य एगयओ मीसिजइ २ ता चक्के आरोहिजइ, तओ बहवे करगा यजाव उडियाओय कजति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयंएवं वयासी-सद्दालपुत्ता एसणंकोलालभंडे किंउहाणेणंजावपुरिसक्कारपरक्कमेणं कञ्जति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कजति ?, तए णं से सद्दालपुत्ते आजीविओवासए समणंभगवंमहावीरंएवंवयासी भन्ते! अणुट्ठाणेणंजाव अपुरिसक्कारपरक्कमेणं, नथि उठाणे इ वा जाव परक्कमे इ वा, नियया सव्वभावा, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं बयासी-सद्दालपुत्ता! जइ णं तुभं केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेजा वा विक्खिरेजा वा भिंदेजा वा अच्छिंदेशा वा परिडवेज्ञा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरेजा, तस्स गं तुमं पुरिसस्स किं दण्डं वत्तेजासि?, भंते ! अहंणं तंपुरिसं आओसेजा वाहणेज्जावा बंधेजावामहेजा वा तजेज्जा वा तालेज्जा वा निच्छोडेजा वा निभच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा । सद्दालपुत्ता! नो खलु तुब्भ केइ पुरिसे वायाहयंवा पक्केल्लयंवा कोलालभंडं अवहरइवाजाव परिहवेइ वाअग्गिमित्ताए वाभारियाए सद्धिं विउलाइ भोगभोगाई भुंजमाणे विहरइ, नो वा तुमंतंपरिसं आओसेजसि वा हणिञ्जसि वा जाव अकाले चेव जीवियाओ ववरोवेजसि, जइ नत्थि उहाणे इवा जाव परक्कमे इ वा नियया सव्वभावा अहणतुब्भ केइ पुरिसे वायाहयं जाव परिहवेइ वा अग्गिमित्ताए वा जाव विहरइ, तुमंता तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत्ते आजीविओवासए संबुद्धे, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता एवं वयासी-इच्छामिणंभंते! तुमंअंतिएधम्मनिसामेत्तए, तएणंसमणं भगवंमहावीरे सद्दालपुत्तस्स आजीविओवासगरस तीसे य जाव धम्म परिकहेइ॥ वृ. 'वायाहयगं'तिवाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलालभण्ड'ति कुलालाःकुम्भाकाराःतेषामिदं कालालं तच्च तद्भाण्डंच-पण्यंभाजनं वा कौलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियते इति भगवता पुष्टे स गोशालकमतेन नियतिवादलक्षणेन भावितत्वातपुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारएण इत्यवोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाह ‘सद्दालपुत्त' इत्यादि, यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः 'पक्वेल्लयं वति Page #51 -------------------------------------------------------------------------- ________________ ३०४ उपासकदशाङ्गसूत्रम् ७/४४ पक्कं वाअग्निनाकृतपाकंअपहरेद्वा चोरयेत विकिरेता-इतस्ततो विक्षिपेत् भिन्द्याद्वाकाणताकरणेन आच्छिन्द्याद्वाहस्तादुद्दालनेनपाठान्तरेण विच्छिन्द्याद्वा-विविधप्रकारेश्चेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति । वत्तेज्जासि त्ति निर्वर्त्तयसि आओसेज्जा वत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिःशापैरभिशपामि हन्मिवादण्डादिना बध्नामिवारज्ज्चादिना, तर्जयामिवा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भत्सर्यामि वा पुरुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि मारयामीत्यर्थः ।। इत्येवं भगवांस्तंसद्दालपुत्तंस्ववचनेन पुरुषकाराभ्युपगमंग्राहयित्वातन्मतविघटनायाह'सद्दालपुत्त' इत्यादि, न खलु तव भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्यु- स्थानादि, अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वदसि-नास्त्युत्थानाद इति तत्ते मिथ्या-असत्यमित्यर्थः ।। मू. (४५) तएणं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओमहावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ट जाव हियए जहा आनंदो तहा गिहिधम्म पडिवज्जइ, नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी बुद्धिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वंदइ नमसइ २ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ २ त्ता पोलासपुरं नयरं मझमझेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ २ ता अग्गिमित्तं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुम समणं भगवं महावीरं चंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहंगिहिधम्म पडिवजाहि, तएणं साअग्गिमित्ताभारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमटुं विनएण पडिसुणेइ ।।। तेणं से सद्दालपुत्ते समणोवासए कोडुबियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया !लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंबूणयामयकलावजोत्तपइविसिट्टएहिं रययामयघंटसुत्तरगवरकंचणखइयनत्थापग्गहोग्गहियएहिं नीलप्पलकयामेलएहिं पवरगोणजवाणएहिं नानामणिकणगधंटियाजलपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह २ त्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति ॥ ते णं सा अग्गिमित्ता भारिया बहाया जाव पायच्छित्ता सुद्धप्पावेसाईजाव अप्पमहग्धाभरणालंकियसरीराचेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरंदुरुहइ २ ता पोलासपुरं नगरं मझमज्झेणं निग्गच्छइ २ ताजेणेव सहस्संबवणे उजाणे जेणेव समणे० तेणेव उवागच्छइ २ त्ता धम्मियाओ जाणाओ पचोरुहइ २ ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिक्खुत्तो जाव बंदइ नमसइ २ ता नच्चासन्ने नाइदूरे जाव पंजलिउडा ठिइया चेव पञ्जुवासइ, तएणं समणे भगवंमहावीरे अग्गिमित्ताए तीसे यजाव धम्मकहेइ, तएणंसाअग्गिमित्ता भारिया समणस्स भगवओमहावीरस्स अंतिए धम्म सोचा निसम्म हडतहासमणं भगवं महावीर Page #52 -------------------------------------------------------------------------- ________________ अध्ययन-७, ३०५ वंदइ नमसइ २ ता एवं वयासी सदहामिणं भंते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह, जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव पव्वइया तो खलु अहंतहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहंणं देवाणुप्पियाणं अंतिएपंचाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइय सतसिक्खावइयंदुवालसविहंसावगधम्म पडिवजइ २ तासमणं भगवं महावीरं वंदइ नमसइ२ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिसं पाउन्भूया तामेव दिसंपडिगया !! तएणं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ र त्ता बहियाजणवयविहारं विहरइ। वृ. 'तएणं साअग्गिमित्ता' इत्यादि, ततःसाअग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपरसकस्य तथेति एतमर्थं विनयेन प्रतिशृणोति, प्रतिश्रुत्वाच स्नाता ‘कृतबलिकर्मा' बलिकर्मलोकरूढं, 'कृतकौतुकमंगलप्रायश्चित्ता' कौतुकं-मषीपुण्ड्रादि मंगलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःखस्वप्नादिप्रतिघातकत्वेनावश्यकार्यत्वादिति, शुद्धात्मा वैषिकाणिवेपार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहाभिरणालङकृ तशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यावनवर्णको दृश्यते, सचैवंसाव्याख्यानोऽवसेयः-'लहुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेनयेयुक्ताःपुरुषास्तैोजितंयन्त्रयूपादिभिः सम्बन्धितंयत्तत्तथा, तथा समखुरवालिहाणसमलिहियसिङ्गएहि समखुरवालिधानौ-तुल्यशफपुच्छौ समे लिखिते इप लिखितेशृङ्गे ययोस्तौ तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जंबूणयामयकलावजोत्तपइविसिट्टएहिं जाम्बूनदमयौ कलापी-ग्रीवाभरणविशेषी योक्त्रेच-कण्ठबन्धनरज्जूप्रतिविशिष्टे-शोभने ययोस्ती तथा ताभ्यां, --‘रययाभयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गहियएहि' रजतमय्यौरुप्पयिवाकौ घंटे ययोस्तौ तथा सूत्ररजुके-कापासिकसूत्रमथय्यौ ये वरकांचनखचिते नस्तेनासारजूतयोः प्रग्रहेण-रश्मिनाअवगृहीतकीच-बद्धौयौतौतथा ताभ्यां, नीलुप्पलकयामेलएहिं' नीलोत्पलकृत- शेखराभ्यां 'पवरगोणजुवाणएहिं नानामणिकणगघंटियाजालपरिगयं सुजायजुगजुत्तउजुगप-सत्थसुविरहइनिम्मियं सुजातं-सुजातदारुमयं युगं-यूषः युक्तं-संगतं ऋजुकं-सरलं (प्रशस्त) सुविरचितं-सुघाटितं निर्मितं-निवेशितं यत्र तत्तथा 'जुत्तामेव धम्ममि जाणप्पवरं उवट्ठवेह' युक्तमेव-सम्बद्धमेव गोयुव्यामिति सम्बन्ध इति । मू. (४६) तएणं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ । तएणं से गांसाले मंखलिपुत्तेइमीसेकहाएलद्धडे समाणे-एवंखलुसद्दालपुत्ते आजीविया मयं वमित्तासमणाणं निग्गंधाणं दिहिँ पडिवन्ने, तं गच्छामि गं सदालपुत्तं आजीविओवासयं समणाणं निगंथाणं दिष्टुिं वामेता एनराये [020 Page #53 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ७/४६ आजीवियदिठिंगेहावित्तएत्तिकह एवं संपेहेइ २ ता आजीवियसंघसंपरिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभातेणेव उवागच्छइ २ त्ता आजीवियसभाएभंडगनिक्खेवंकरेइ २ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तएणं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एजमाणं पासइ २ त्ता नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइजमाणे अपरिजणिज्जमाणे पीढफलगसिज्जासंथारट्टयाए समणस्सभगवओमहावीरस्स गुणकित्तणंकरेमाणे सद्दालपुत्तंसमणोवासयंएवं वयासी-आगएणं देवाणुप्पिया! इहंमहामाहणे?,तएणंसद्दालपुत्तेसमणोवासएगोसालंमंखलिपुत्तंएवंवयासी के णं देवाणुप्पिया ! महामाहणे?, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं घयासी-समणे भगवं महावीरे महामहणे, से केणडेणं देवाणुप्पिया ! एवं वुचइ-समणे भगवं महावीरे महामाहणे?, एवं खलु सद्दालपुत्ता! समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरेजाव महियपूइएजावतच्चकम्मसम्पयासम्पउत्ते, से तेणतुणं देवाणुप्पिया एवं वुच्चइ-समणे भगवं महावीरे महामाहणे । आगए णं देवाणप्पिया इहं महागोवे ?, केणं देवाणुप्पिया! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे खजमाणे छिजमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणेधम्ममएणं दंडेणंसारक्खमाणे संगोवेमाणे निव्वाणमहावाईसाहत्यि संपावेइ, से तेणटेणं सद्दालपुत्ता! एवं वुच्चइ-समणे भगवं महावीरे महागोवे। आगाए णं देवाणुप्पिया! इहं महासत्यवाहे ?, के गं देवाणुप्पिया! महासत्यवाहे ?, सद्दालपुत्ता! समणे भगवंमहावीरे महासत्यवाहे, सेकेणडेणं०?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे० निव्वाणमहापट्टणभिमुहे साहत्यि संपावेइ, से तेणटेणं सद्दालपुत्ता एवं पुच्चइ-समणे भगवं महावीरे महासत्यवाहे। आगएणं देवाणुप्पिया! इहं महाधम्मकही?, केणं देवाणुप्पिया महाधम्मकही? समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विनस्समाणे ख० छि० भि० लु० वि० उम्मग्गपडिक्सप्पहविप्पणढे मिच्छत्तबलाभिभूए अट्ठविहकम्मतपडलपडोच्छन्ने बहूहिं अष्ट्रेहिं य जाव वागरणेहि य चाउरंताओ संसारकन्ताराओ साहत्यि नित्थारेइ, से तेण्डेणं देवाणुप्पिया! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही। आगए णं देवाणुप्पिया! इहं महानिजामए?, के णं देवाणुप्पिया! महानिज्जामए?, समणे भगवं महावीरे महानिज्जामए, से केणढेणं०?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विनससमाणे जाव विलु० बुड्डमाणे निबुडमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं संपावेइ, से तेणद्वेणं देवाणुप्पिया! एवं वुचइ-समणे भगवं महावीरे महानिआमए। Page #54 -------------------------------------------------------------------------- ________________ ३०७ अध्ययन-७, तएणं से सद्दालपुत्ते समणोवासए गोसालंमंखलिपुत्तं एवं वयासी-तुभेणं देवाणुप्पिया इयच्छेया जाय इयनिउणा इयनयवादी इयउवएसलद्धा इयविन्नाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएलसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए?, नो तिणढे समढे, सेकेणट्टेणं देवाणुप्पिया! एवं वुच्चइ-नोखनु पभूतुब्भेममधम्मायरिएणंजाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता! से जहानामए केइ पुरिसेतरुणेजुगवंजावनिउणसिप्पोवगए एगंमहं अयं वा एलयं वा सूयरं वा कुक्कुंवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसंवा सेणयं वा हत्थंसि वा पायंसि वाखुरंसिवा पुच्छसि वा पिच्छंसिवा सिंगसिवा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्पंद धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहि अट्टेहि य हेऊहि य जाव वागरणेहि यजहिं जहिं गिण्हइ तहिं तहिं निष्पट्ठपसिणवागरणं करेइ, से तेणट्टेणं सद्दालपुत्ता! एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया! तुम मम धम्मायरियस्स जाव महावीरस्स संतेहिं तचेहि तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हाणं अहंतुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमंतेमि, नो चेवणं धम्मोत्ति वातवोत्तिवा, तं गच्छइणंतुब्भे मम कुंभारावणेसुपाडिहारियंपीढफलगजाव ओगिहि. ताणं विहरह, तए णं से गोसाले म्खलिपुत्ते सद्दालपुत्तस्स समणोवासयस एयमद्वं पडिसुणेइ २ ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरइ, तए णं से गोसाले मंखलिपुत्ते सद्दालपुतं समणोवासयं जाहे नो संचाएइ बहूहिँ आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते पोलासपुराओ नगराओ पडिनिखमइ २ ता बहिया जणवयविहारं विहरइ वृ.'महागोवे'त्यादिगोपो-गोरक्षकः सचेररगोरक्षकेभ्योऽतिविशिष्टत्वान्महानितिमहागोपः 'नश्यत' इतिसन्मानञ्चयवमानान् ‘विनश्यत' इत्यनेकशोभ्रियमाणान् ‘खाद्यमानान् मृगादिभावे व्याघ्रादिभिः 'छिद्यमानान्' मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् बाह्योपध्यपहारतः गाइवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं 'साहत्थे'त्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ।। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते 'आगएणंदेवाणुप्पिया! इहं महाधम्मकही?,केणंदेवाणुप्पिया! महाधम्मकही?,समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता! समणेभगवंमहावीरेमहइमहालयंसि संसारंसि बहवे जीवेनस्समाणेजाव विलुप्पमाणे उम्मग्गपडिवनेसप्पहविप्पणतुमिच्छत्तबलाभिभूएअट्टविहकम्मतमपडलपडोच्छन्ने बहूहिँ अड्डेहिं यहेऊहियपसिणेहि य कारणेहि यवागरणेहियचाउरंताओ संसारकंताराओसाहत्यिं नित्थारेइ, से तेणडेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरंजीवानां नश्यदादिविशेषणहेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदाटिशासनान् Page #55 -------------------------------------------------------------------------- ________________ ३०८ उपासकदशाङ्गसूत्रम् ७/४६ सत्पथविप्रनष्टान्-त्यक्तजिनशासनान्, एतदेव कथमित्याह-मिथ्यात्वबलाभिभूतान्, तथा अष्टविधकर्मैव तमःपटलम् अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति । तथा निर्यामकालापके 'वुष्ट्ठमाणे'त्ति निमज्जतः “निबुड्डमाणे'त्ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे'त्ति उत्प्लाव्यमानान् ।। 'पभु' त्ति प्रभवः समाः इतिच्छेका:-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि,छेकाः-प्रस्तावज्ञाः, कलापण्डिता इतिवृद्धाव्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठा-दक्षाणांप्रधाना वाग्गिमनइतिवृद्धैरुक्तं, क्वचित्पत्तहांइत्यधीयते, तत्रप्राप्तार्थाः-कृतप्रयोजनाः,तथा इतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमोघाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिविज्ञानप्राप्ताः' अवाप्तसद्बोधाः। 'सेजहे'त्यादि, अथ यथा नामकश्चित्पुरुषः 'तरुणे'त्तिवर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं वलव' सामर्थ्यवान् 'जुगवं युगंकालविशेषः तप्रशस्तमस्यास्तीति युगवान, दुष्टकालस्य बलहानिकरत्वात्तद्वयवच्छेदार्थमिदं विशेषणं, 'जुवाणे' त्तियुवा-वयःप्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे' त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदं दढपाणिपाए'त्तिप्रतीतं पासपिट्ठन्तरोरुपरिणएतिपाझे चपृष्टान्तरेच-तद्विभागौ ऊरूच परिणतौ--निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, तलजमलजुयलपरिधनिभबाहुत्ति तलयोः- ताला भिधानवृक्षविशषयोः यमलयोःसमश्रेणीकयोर्ययुगलंपरिघश्च-अर्गला तन्निभी-तत्सदशौ बाहूयस्यस तथा, आयतबाहुरात्यर्थः, 'घणनिचियवट्टपालिखन्धे'त्ति घननिचितः"-अत्यर्थं निबिडो वृत्तश्च वर्तुलः पालिवत्तडागादिपालीव स्कन्धी–अंशदेशीयस्य सतथा, चम्मेझुगदुहणमोट्टियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मरकुतपरूपायदाकर्षणेन धनुर्धरा व्यायामकुर्वन्तिद्रुघणो मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मजुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानिगात्राणि-अङ्गानियत्र सतथास एवंविधःकायो यस्य स थाय, अनेनाभ्यासजनितं सामर्थ्यमुक्तं, लक्षणपवणजइणवायामसमत्थे त्तिलक्षणंच-अतिक्रमणंप्लवनंच-उत्लवनंजविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए'त्ति अन्तरोत्साहवीर्ययुक्तइत्यर्थः 'छेए' तिप्रयोगज्ञः 'दक्खे' त्तिशीघ्रकारी पत्तट्टे' त्ति अधिकृतकर्मणिनिष्ठाङ्गतः प्राप्तार्थः,प्रज्ञ इत्यन्ये, 'कुसले त्ति आलोचितकारी 'मेहावि' त्ति सकृददष्टश्रुतरर्मज्ञः निउणे'त्ति उपायरम्भकः 'निउफणसिप्पोवगए' त्ति सूक्ष्मशिल्पसमन्वित इति, ___अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वरागं कुर्कुटतित्तिरवर्तकलावककपोतकपिजलवायसश्येनकाः पक्षिविशेषा लोकप्रसिदद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यनेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्गविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, शटङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दोयद्यपिगजदन्तेरूढस्तथापीहशूकरदन्तेप्रतिपत्तव्यः, साधर्म्यविशेषादिति, Page #56 -------------------------------------------------------------------------- ________________ ३०९ अध्ययन-७, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किञ्चिन्चलनेनापि रहितम्, 'आघवणाहि यत्तिआख्यानैः प्रज्ञापनाभिः-भेदतोवस्तुप्ररूपणाभिः 'संज्ञापनाभिः' संज्ञाजननैः विज्ञापनाभिः अनुकूलभणितैः मू. (४७) तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिँ सील० जाव भावेमाणस्स चोद्दस संवच्छरा विइकता, पन्नरसमस संवच्छरस्स अंतरावट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुय्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्मवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केके पुत्ते नव मंससोल्लए करेइजाव कनीयसंघाएइ २ ता जाव आयंचइ, तएणं से सद्दालपुत्ते समणोवासए अभीए जाय विहरइ, तएणंसे देवेसद्दालपुत्तंसमणोवासयंअभीयंजाव पासित्ता चउत्थंपिसद्दालपुत्तंसमणोवासयं एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया अपत्थियपत्थिया जाव न भंजसितओ तेजा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्मानुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमिर ता तव अग्गओ घएमि र त्ता नव मंससोल्लए करेमि २ ता आदानभरियसि कडाहयंसि अहहेनि २ ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा णं तुम अदुहट्ट जाव ववरोविज्जासि, ते णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं दोचंपि तच्चंपि एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस तेणं देवेणं दोच्चंपि तचंपिएवं वुत्तस्स समाणस्स अयं अज्झथिए४ समुप्पन्ने एवंजहा चुलणीपिया तहेव चिंतेइजेणं ममंजेठं पुत्तंजेणं ममं मज्झिमयं पुत्तंजेणंममंकनीयसंपुत्तंजाव आयंचइजाऽवियणं ममइमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिकटु उद्धाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ताभारिया कोलाहलं सुणित्ता भणइ, सेसंजहाचुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ।। अध्ययनं-७-समाप्तम् (अध्ययनं-८-महाशतक: मू. (४८) अट्ठमस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थणं रायगिहे महासयए नामंराहावई परिवसइ, अहे जहा आनंदो, नवरं अट्ठहिरण्णकोडिओसकंसाओ निहाणपउत्ताओअट्ठहिरण्णकोडिओसकंसाओवुट्ठिपउत्ताओ अह हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं मासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीन जाव सुरूवाओ, Page #57 -------------------------------------------------------------------------- ________________ ३१० उपासकदशाङ्गसूत्रम् ८/४८ तस्स गं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया दसगोसाहस्सिएणंवएणं होत्था अवसेसाणंदुवालसण्हंभारियाणंकोलघरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । मू. (४९) तेणं कालेणं तेण समएणं सामी समोसढे, परिसा निग्गया, जहा आणंदो तहा निग्गच्छइ तहेव सावयधम्म पडिवाइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ट वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसंमेहुणविहिंपच्चस्खाइ, सेसंसव्वंतहेव, इमंचणंएयारूवं अभिग्गहं अभिगिण्हइ कल्लाकलिं चणं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संबवहरित्तए, तएणं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तएणं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ ।। वृ. अष्टममपि सुगम, तथापि किमपि तत्र लिख्यते 'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः 'कोलधरियाओ'त्ति कुलगृहात्-पित-गृहादागताः कौलगृहिकाः॥ मू. (५०) तए णं तीस रेवईए गाहावइणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जाव इमेयारूवे अज्झथिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सायाइं भोगभोगाई भुञ्जमाणी विहरित्तए, तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपञ्जित्ता णं महासयणएणं समणोवासएण सद्धिं उरालाइंजाव विहरित्तए, एवं संपेहेइ २ त्ता तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ, तएणं सारेवई गाहावइणी अन्नया कयाइ तासिंदुवालसण्हं सवत्तीणं अंतरं जाणिताछ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ताछ सवत्तीओ विसप्पओगेणं उद्दवेइ र तातासिंदुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमैगं वयं सयमेव पडिवजइ र त्ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाइं भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अन्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुंच मेरगं च मङ्गं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥ वृ. 'अन्तराणिय'त्ति अवसरान् ‘छिद्राणि विरलपरिवारत्वानि विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूर्छिता, तद्दोषानाभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकासाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्च, तथा चाह ___ 'सोल्लिएहि यत्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च-घृतादिनाऽग्रौ संस्कृतैः Page #58 -------------------------------------------------------------------------- ________________ अध्ययनं.८, ३११ भर्जितैश्च-अग्निमात्रपकैः सहेति गम्यते, सुरांचकाष्ठापिष्टनिष्पन्नांमधुच-क्षौद्रं मेरकंच--मद्यविशेष मद्यं च-गुडघातकीभवं सीधुच-तद्विशेषं प्रसत्रं च-सुराविशेषं आस्वादयन्ती-ईषत्स्वादयन्ती कदाचिद् विस्वादयन्ती-विविधप्रकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य परिभुआना सामस्त्येन विक्षिततद्विशेषान् ।। मू. (५१) तए णं रायगिहे नयरे अन्नया कयाइ अमाघाए धुढे याविहोत्था, तएणं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ २ ता एवं वयासी तुभे देवाणुप्पिया! मम कोलघरियएहितो वएहितो कल्लाकलिंदुवे दुवे गोणपोयएउद्दवेह २ ता ममं उवणेह, तए णं ते कोलधरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमढें विनएणं पडिसुणति २ ता रेवईए गाहावइणीए कोलघरिएहितो वएहितो कल्लाकलिं दुवे दुवे गोणपोयए वहति २ ता रेवईए गाहावइणीए उवणेति, तएणं सारेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ। वृ. 'अमाघातो' रूढिशब्दत्यात् अमारिरित्यर्थः 'कोलघरिए'त्ति कुलगृहसंबंधिनः 'गोणपोतकौ' गोपुत्रको ‘उतवेह'त्ति विनाशयत । मू. (५२) तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा विइकता, एवं तहेवजेहपुत्तंठवेइजाव पोसहसालाए धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिजयं विकड्डमाणी २ जेणेव पोसहसाला जेणेव महासयए सम० तेणेव उवागच्छइ २ ता मोहुम्मायजणणाइं सिंगरियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं बयासी-। हंभो महासयया समणोवासया! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया ४ धम्मपिवासिया ४ किण्णं तुब्भं देवाणुप्पिया! धम्मेण वा पुण्णेण वा सग्गेण वा मोस्खेण वा? जण्णं तुमं मए सद्धिं उरालाइंजाव भुंजमाणे नो विहरसि, तएणं से महासयए समणोवासए रेवईए गाहावइणीए एयमद्वं नो आढाइ नो परियाणाइ अणाढाइजमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चंपि तळपि.एवं वयासी- भोतं चेव भणइ, सोऽवि तहेव जाव अणाढाइजमाणे अपरियाणमाणे विहरइ, तएणं सारेवई गाहावइणी महासयएणं समणोवासएणं अणाढाइजमाणी अपरियाणिजमाणी जामेव दिसंपाउन्भूया तामेव दिसंपडिगया॥ वृ. 'मत्त'त्तिसुरादिमदवती लुलिता' मदवशेनघूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा-विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयकं उपरितनवसनविकर्षयन्ती मोहोन्मादजनकान्कामोद्दीपकान् शृङ्गारिकान्-शृङ्गाररसवतः स्त्रीभावनान-कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हंभो त्ति आमन्त्रणं महासयया! इत्यादेविहरसीतिपर्यवसानस्य रेवतीवाक्यास्यायमभिप्रायः-अयमेवस्यस्वर्गो मोक्षो वा यत् मया सह विषयसुखानुभवनं, Page #59 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ८/५२ धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थं, स्वर्गादिश्चेत्यते सुखार्थं, सुखंचेतावदेव तावष्टं यत्कामासेवनमिति, भणन्ति च॥१॥ “जइ नत्थि तत्थ सीमंतिणीओ मणहरपियङ्गुवण्णाओ। तारे सिद्धतिय बन्धणं खुमोक्खो न सो मोक्खो।" (तथा) ॥१॥ "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥" (तथा) ॥१॥ “द्विरष्टवर्षा योषित्पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते॥" मू. (५३) तएणं से महासयएसमणोवासए पढमउवासगपडिमंउवसंपञ्जित्ताणविहरइ, 'पढमं अहासुतंजाव एक्कारसऽवि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए तए णं तस्स महासययस्स समणोवासयस्सअन्नयाकयाइपुव्वरत्तावरत्तकालेधम्मजागरियंजागरमाणस्स अयं अज्झस्थिए ४ एवं खलु अहं इमेणं उरालेणं जहा आनंदो तहेव अपच्छिममारणन्तिसंलेहणाझूसियसरीरे भत्तपाणपडियाइखिए कालं अणवकङमाणे विहरइ, - तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिनाणे समुप्पन्ने पुरथिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइपासइ, एवंदक्खिणेणं पञ्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवंतं वासहरपब्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सहिइयं जाणइ पासइ । मू. (५४) तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकड्डेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ जाव दोचंपि तच्चपि एवं वयासी-हं भो तहेव, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चपि तचंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउआइ २ ता ओहिणा आभोएइ २ तारेवई गाहावइणि एवं वयासी-हं भो रेवई अपत्थियपत्थिए ४, एवं खलु तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयधुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसुनेरइयत्ताए उववजिहिसि, तएणंसा रेवई गाहावइणी महासयएणंसमणोवासएणंएवं वुत्ता समाणी एवं वयासी-रुढे णं मममहासयए समणोवासएहीणेणं ममं महासयए समणोवासए अज्सायाणं अहं महासयएणं समणोवासएणं न नजइणंअहं केणवि कुमारेणंमारिजिस्सामित्तिकट्ठभीया तत्था तसिया उब्बिग्गा सञ्जायभया सणियं २ पच्चोसक्कइ र ताजेणेव सए गिहे तेणेव उवागच्छइ २त्ता ओहयजाव झियाइ, तएणंसारेवई गाहावइणी अंता सत्तरत्तस्स अलसएणं वाहिणाअभभूया अदृदुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु Page #60 -------------------------------------------------------------------------- ________________ ३१३ अध्ययन-८, नेरइएसु नेरइयत्ताए उववन्ना ।। वृ. 'अलसएणं'ति विषूचिकाविशेषलक्षणेन, तल्लक्षणं चेदम्॥१॥ “नोवं व्रजाति नाधस्तादाहारो न च पच्यते। आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ।।" इति। 'हीने त्तिप्रीत्या हीनः-त्यक्तः अवज्झाय'त्ति अपध्याता दुध्यानविषयीकृता कुमारेणं' ति दुःखमृत्युना ।। म. (५५) तेणं कालेणंतेणं समएणंसमणेभगवंमहावीरे समोसरणंजाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे एवं वयासी-एवं खलु गोयमा! इव रायगिहे नयरे ममं अंतेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिएकालं अणवकंखमाणे विहरइ, तएणं तस्स मासयगस्स रेवई गाहावइणी मत्ता जाव विकड्डेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोच्चंपितचंपि एवं वयासी, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउंजइ २ ता ओहिणा आभोएइ २ ता रेवई गाहावइणिं एवं वयासी-जाव उववजिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपछिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तच्चेहि तहिएहिं सब्भूएहिं अनि हिं अकंतेहिं अप्पिएहिं अमणुण्णेहिं वागरणेहिं वागरित्तए, तं गच्छ ण देवाणुप्पिया! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया! कप्पइसमणोवासगस्स अपच्छिमजाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं ४ अनिट्टेहिं ६ वागरणेहिं वागरिया तंणंतुमंएयस्स ठाणस्स आलोएहि जाव जहारिहंच पायच्छित्तं पडिवजाहि, तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयम8 विनएणं पडिसुणेइ २ तातओपडिनिक्खमइ २ तारायगिह नयरंमज्झमझेणंअणुप्पविसइ २ ताजेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ, तए णं से महासयए भगवं गोयमं एजमाणं पासइ २ त्ता हट्ट जाव हियए भगवं गोयमं वंदइ नमसइ, तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी-एवं खलुदेवाणुप्पिया! समणे भगवं महावीरे एवमाइक्खइ भासइ पन्नवेइ परूवेइ-नोखलु कप्पइ देवाणु प्पिया समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया! रेवई गाहावइणी संतेहिं जाव वागरिआ, तंणं तुमं देवाणुप्पिया! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि, तएणं से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमटुं विनएणं पडिसुणेइ २त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवाइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अंतियाओपडिनिक्खमइश्त्तारायगिहनगरंमज्झमझेणं निग्गच्छइ २त्ताजेणेव मसणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ२ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। Page #61 -------------------------------------------------------------------------- ________________ ३१४ उपासकदशाङ्गसूत्रम् ८/५५ तएणं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिनिक्खमइ २ ता बहिया जणवयविहारं विहरइ वृ. 'नो खलु कप्पइ गोयमे'त्यादि, 'संतेहिंति सद्भिर्विद्यमानार्थैः ‘तच्चेहि ति तथ्यैस्तत्त्वरूपैर्वाऽनुपचारिकैः ‘तहिएहि तितमेवोक्तंप्रकारमापनैर्न मात्रयाऽपिन्यूनाधिकैः, किमुक्तं भवति? सद्भूतैरिति, अनिष्टैः-अवाञ्छितैःअकान्तैः-स्वरूपेणाकमनीयैः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसान ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपियानि तैः, अमनआपैः-नमनस आप्यन्तेप्राप्यन्तेचिन्तयाऽपियानितैः, वचनेचिन्तनेच येषांमनोनोत्सहतइत्यर्थः, व्याकरणैः-वचनविशेषैः मू. (५६) तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाइं समणोवासयपरियायं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणंझूसित्ता सढि भत्ताइअणसणाएछेदत्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिन्झिहिइ निक्खेवो॥ अध्ययन-८-समाप्तम् (अध्ययनं-९- नंदिनीपिया मू. (५७) नवमस्स उक्खेवो, एवं खलु जम्बू! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तूराया तत्थ णं सावत्थीए नयरीए नंदिणीपिया नामंगाहावई परिवसइ, अड्डे चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ बुद्धिपउत्ताओ चत्तारि हिरण्णकोडीओपवित्थरपउत्ताओचत्तारिवयादसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्म पडिवजइ सामी बहिया विहरइ, __तए णं से नंदिणीपिया समणोवासए जाए जाव विहरइ, तए णं तस्स नंदिणीपियस्स समणोवासयस्स बहूहिं सीलब्बयगुण जाव भावेमाणस्स चोद्दस संवच्छराई विकंताई तहेव जेटुं पुत्तं ठवइ धम्मपन्नत्तिं वीसं वासाइं परियागं नाणत्त अरुणगवे विमाणे उववाओ। महाविदेहे वासे सिज्झिहिइ ।। निक्खेवो ।। वृ. [नवमे च कण्ठये एवेति] अध्ययनं- ९ - समाप्तम् अध्ययनं-१०- सालिहीपिया मू. (५८) दसमस्स उखेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोहए चेइए जियसत्तू तत्थ णं सावस्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ अड्डे दित्ते चत्तारि हिरण्णकोडीओनिहाणपउत्ताओ चत्तारि हिरण्णकोडिओवुड्डिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं फग्गुणीभारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्म पडिवाइ, जहा कामदेवो तहा जेह्र पुत्तं ठवेत्ता ___ Page #62 -------------------------------------------------------------------------- ________________ अध्ययनं - १०, पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ, नवरं निरुवसग्गाओ एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ वृ. दशमे च कंठ्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । मू. (५९) दसहवि पनरसमे संवच्छरे वट्टमाणाणं चिंता । दसण्हवि वीसं वासाई समणोवासयपरियाओ ।। एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमट्टे पन्नत्ते । मू. (६०) उवासगदसाओ समत्ताओ ॥ उवासगदसाणं सत्तमस्स अंगस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्सिज्जति तओ सुयखंधी समुद्दिस्सिजइ अणुण्णविजइ दोसु दिवसेसु, अंगतहेव ॥ वृ. शिष्टादिनामान्यरुणपदपूवाणि दृश्यानि, अरुणशिष्टमित्यादि । एताश्च पूर्वोक्तानुसारेणावसेयाः ।। यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेय मिति ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् ? । चित्तोल्लासात्कुतश्चित्तदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ १ ॥ इति श्रीचन्द्रकुलाननभोमणिश्रीजिनेश्वराचार्यान्ति - षच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् ॥ वृ. तथा एवं खलु जम्बू ! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति । अध्ययनं - १० - समाप्तम् मू. (६१) मू. (६२) मू. (६३) मू. (६४) मू. (६५) पू. (६६) मू. (६७) वाणियगामे चंपा दुवे य वाणरसीए नयरीए । आलभियाय पुरवरी कम्पिल्लपुरं च बोद्धव्वं ॥ पोलासं रायगिहं सात्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होंति बोद्धव्या ॥ सिवनंद भद्द सामा धन्न बहुल पूस अग्गिमित्ताय । रेवइ अस्सिणि तह फग्गुणी य भजाण नामाई ।। ओहिण्णाण पिसाए माया वाहिधणउत्तरिजे य । भज्जा य सुव्वया दुव्वयानिरुवसग्गया दोन्नि ।। अरुणे अरुणाभे खलु अरुणप्पहअरुणकंतसिठ्ठे य । अरुणज्झए य छट्टे भूय वडिंसे गवे कीले ।। चाली सट्टि असीई सट्टी सट्टी य सट्टि दस सहस्सा । ३१५ असिई चत्ता चत्ता एए वइयाण य सहस्सा ॥ बारस अट्ठारस चउवीसं तिविहं अट्ठरसाइ नेयं । धत्रेण तिच्चोविसं बारस बारस य कोडीओ ।। Page #63 -------------------------------------------------------------------------- ________________ ३१६ उपासकदशाङ्गसूत्रम् ॥१॥ मू. (६८) उल्लणदतवणफले अन्भिंगणुव्वट्टणे सणाणे य। वत्थ विलवण पुप्फे आभरणं धूवपेजाइ ।। यू. (६९) भक्खोयण सूय घए सागे माहुरजेमणऽन्नपाणे य। तंबोले इगवीसं आनंदाईण अभिग्गहा ।। मू. (७०) उद्धं सोहम्मपुरे लोलूए अहे उत्तरे हिमवंते। पंचसए तए तिदिसिं ओहिनाणं दसगणस्स । मू. (७१) सण-वय-सामाइय पोसह-पडिमा-अंभ-सच्चित्ते। आरंभ-ऐस-उद्दिट्ट-वजए समणभूए य॥ मू. (७२) इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे। सोहम्मे चउपलिया महाविदेहमि सिज्झिहिइ । तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चेमाः-- वाणियगामे १ चंपा दुवे य २-३ वाणारसीए नयरीए ६ । आलभिया य पुरवरी ५ कंपिल्लपुरं च बोद्धव्वं ६ ।। ॥२॥ पोलासं ६ रायगिहं ८ सावत्थीए पूरीए दोन्नि भवे९-१०। एए उवासगाणं नयरा खलु होति बोद्धव्वा ।। ॥३॥ सिवनंद १ भद्द २ सामा ३ धण ४ बहुल ५ पूस ६ अग्गिमित्ता ७ य । रेवइ ८ अस्सिणि ९ तह फग्गुणी १० य भजाण नामाई॥ ।। ४ । ओहिन्नाण १ पिसाए २ माया ३ वाहि ४ घण ५ उत्तरिले ६य। भज्जा य सुव्वया ७ दुव्वया ८ निरुवसग्गया दोन्नि ९-१०॥ ।। ५॥ अरुणे १ अरुणाभे २ खलु अरुणप्पह ३ अरुणकंत ४ सिढे ५ य । अरुणज्झए ६ य छठे भूय ७ वडिंसे ८ गवे ९ कीले १०॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उपासकदशागसूत्रस्य ___ अभयदेवसूरि विरचिता टीका परिसमाप्ता। ( ७| सप्तम्अङ्गसूत्रं उपासकदशा समाप्तम् ) *** Page #64 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદૂબાહ સ્વામી દશ પૂર્વધર શ્રી શબૈભવસૂરિ (અનામી) સર્વે શ્રુતિ વીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગસ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ. ઋષિપાલ ! બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ-ભાગ્ય-ચૂર્ણિ-વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી બુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ ] પ૦ બેચરદાસ પ૦ જીવરાજભાઈ પ૦ રૂપેન્દ્રકુમાર | પં૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ વીરભદ્ર ગવાનદાસ Page #65 -------------------------------------------------------------------------- ________________ [2] ४०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम | वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण । १. आचार २५५४ | शीलाङ्काचार्य १२००० | २. सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. | समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ । ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० १०. |प्रश्नव्याकरण १३०० | अभयदेवसूरि ५६३० |११. विपाकंश्रुत १२५० | अभयदेवसूरि ९०० |१२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. | राजप्रश्निय २१२० | मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० प्रज्ञापना ७७८७ मलयगिरिसरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. 1 (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० |२६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) | १७६ | २७. भक्तपरिज्ञा २१५ | आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० |संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ २९. Page #66 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनियुक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्णि) सङ्घदासगण (भाष्य ) ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगण (भाष्य ) ३७३ मलयगिरि • मूल श्लोक प्रमाण सङ्घदासगणि (भाष्य ) ८९६ - ? - (चूर्ण) १३० सिद्धसेनगणि (चूर्ण) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ | हरिभद्रसूरि २००० शांतिसूरि ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० नोंध : (१) उत ४५ आगम सूत्री मां वर्तमान अणे पहेला १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी 3 प्रकीर्णकसूत्रो ३४थी ३८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्री ना नामे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. ( 3 ) ( २२००० (?) ७५०० ७००० ७००० १६००० ७७३२ ५९०० वृत्ति-साहि के नोंध छे ते समे रेल संपाद्दन मुअनी छे. ते सिवायनी प વૃત્તિ-વૃ િ આદિ સાહિત્ય મુદ્રિત કે અમુદ્રિત અવસ્થામાં હાલ ઉપલબ્ધ છે જ. (४) गच्छाचार जने मरणसमाधि ना विकल्ये चंदावेज्झय जने वीरस्तव प्रकीर्णक खावे छे. ४ जमे "आगमसुत्ताणि" मां भूण ३ये भने “खागमद्दीप’'मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #67 -------------------------------------------------------------------------- ________________ વંધત્ત્વનું માધ્ય અમે “કામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) ગોધ અને વિષ્ણુ એ બંને નિકિતા વિકલ્પ છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રકીર્વાદ સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રજીવ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિરાશા-નિતત્ત્વ એ ત્રણેની જૂ િઆપી છે. જેમાં ફશ અને કીતછન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશાળ ઉપર તો માત્ર વીસમા ઉદ્દેશકની જ વૃત્તિ નો ઉલ્લેખ મળે છે. વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવિ7: २५०० क्रम नियुक्ति लोकप्रमाण | क्रम नियुक्ति श्लोकप्रमाण 9. |ગાવ-નિર્યુક્તિ ६. आवश्यक-नियुक्ति ૨. સૂત્ર-નિવૃત્તિ | ર૬ઃ | ૭.| નિવૃત્તિ ' | 9 | રૂ. વૃદસ્પ-નિવૃત્તિ - | ૮. નિવૃત્તિ व्यवहार-नियुक्ति * | ९.| दशवैकालिक-नियुक्ति 1. દશાશ્રુત-નિયંતિ | ૧૮૦ | ૧૦. | Sત્તરાધ્યયન-નિવૃત્તિ | ૭૦૦ | નોંધ:(૧) અહીં આપેલ જ્ઞૌવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩ર અક્ષરનો એક શ્લોક એ પ્રમાણથી નોંધાયેલ વેદ પ્રમાણ છે. (૨) * વૃદા અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ સા મ એ જગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) ગોર અને બ્લિનિપુરિત સ્વતંત્ર મૂત્તમામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન -૪ રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિવિજ્ઞમાંથી રાકૃતન્ય નિર્યુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિવૃત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિદા સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિત્તકર્તા તરીકે ભદ્રવદુસ્વામી નો ઉલ્લેખ જોવા મળે છે. Page #68 -------------------------------------------------------------------------- ________________ [5] वर्तमान आणे ४५मागममा ५Rvg भाष्यं ) क्रम भाष्य श्लोकप्रमाण क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * ४८३ २. | बृहत्कल्पभाष्य । ७६०० । ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य । ६४०० । ८. पिण्डनियुक्तिभाष्य * ४६ ४. | पञ्चकल्पभाष्य | ३१८५ | ९. दशवैकालिकभाष्य * जीतकल्पभाष्य | ३१२५ १०. | उत्तराध्ययनभाष्य (?)| नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना sal सङ्घदासगणि धोपार्नु य छे. अ.भा. संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य सभा२. आगमसुत्ताणि भाग-३८ भात यु. (3) आवश्यकभाष्य भो ॥ प्रभा॥ ४८३ सयुंभ १८3 माथा मूळभाष्य ३२ छ भने 300 या अन्य भाष्यनी छे.नो.समावेश आवश्यक सूत्रं-सटीकं मां કર્યો છે. જો કે વિશેષાવાવ ભાષ્ય ખૂબજ પ્રસિધ્ધ થયું છે પણ તે સમગ્ર आवश्यकसूत्र- 6५२र्नु भाष्य नथी भने अध्ययनो अनुसारनी भागमा वृत्ति આદિ પેટા વિવરણો તો વિશાળ અને નીતq એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओपनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति मां थयो ४ छ. पा तेनो त विशेनो 64 भाने भणे नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिभा, मणी गयानुं संमाय छ (?) (5) ते अंग - उपांग - प्रकीर्णक - चूलिका भे ३५ आगम सूत्रो 6५२नो छ ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३५ भाष्यगाथा मेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणे. छ. तभ४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५ भणे छे. 32Gix भाष्यन sal અજ્ઞાત જ છે. Page #69 -------------------------------------------------------------------------- ________________ [6] क्रिम चूर्णि ५८५० वर्तमान आणे ४५भागमभा 644 चूर्णिः श्लोकप्रमाण| | क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि ८३०० । ९. दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९०० १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि | १५०० १२.| आवश्यकचूर्णि १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ / १३. | दशवैकालिकचूर्णि ७००० | ६. निशीथचूर्णि २८००० १४. उत्तराध्ययनचूर्णि। ७. वृहत्कल्पचूर्णि । १६००० | १५. | नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि | १२०० | १६. | अनुयोगदारचूर्णि । २२६५ नोध:(१) 63d १६ चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे चूर्णि अमा। २ .... संपानमा सभावाई गये छे. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी मे चूर्णि ४ अगस्यसिंहसूरिकृत छेतेनुं मशन पूश्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूणि विशे Pune 1५४ीय प्रशायि Gej ४३ छ. भगवती चूर्णि तो भणे४ छ, ५९.४७ प्रशीत नी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प स्तमती सभेछ । शीत ययानुं मनधी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुण्यत्वे संभणाय छे. 32603ना मते અમુક જૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. __"मागम-पंथांगी" यिन्त्यमामत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वाती सीरिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमो ६५२ પણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारीत या भाष्य, इयां नियुक्ति सने इयां चूर्णिन। ममा वर्तमान सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी लाय. २ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वरना 48 64 छ. Page #70 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના:- અમે સંપાદિત કરેલ સામસુત્તળિ-સટી માં બેકી નંબરના પૃષ્ઠો . ઉપર જમણી બાજુ મા મસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રતધનો છે તેના વિભાગ રૂપે બીજો અંક પૂજા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો એકદ્દેશવ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી I - || ગોઠવેલ છે. ' પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (7) પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं “ના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (२) सूत्रकृत · श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (૩) થાન - થાનધ્યયનમૂન (૪) સમવાય - સવી:મૂર્ત (५) भगवती - शतक/वर्ग:-अंतरशतक/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) : (૨) અંતરીત કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ : જણાવેલ છે. શત • રૂરૂ, રૂ૪,૩૫,૩૬,૪૦ ના પેટા વિભાગને સંતશત અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા કૃતજ માં ધ્યાન જ છે. બીજા ભૃતજ નો પેટાવિભાગ ૪ રામે છે અને તે જે ના પેટા વિભાગમાં મધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययनं/मूलं (૧૦) प्रश्नव्याकरण- द्वारं अध्ययन/मूलं કાવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાશ્રવદાર અને સંવાર કહ્યા છે. (કોઈક દ્વાર ને બદલે શ્રુતસ્ક્રન્દ શબ્દ પ્રયોગ પણ કરે છે (9) વિસ્કૃત- કુતઋત્ત્વ: મધ્યયન/મૂi (१२) औपपातिक- मूलं (૩) Tw - મૂi (૭) Page #71 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आगममा विलयछि ती ५ सय भाटे प्रतिपत्तिः पछी पेटविलास नोपनीय. 343 प्रतिपत्ति -३-Hi नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेला ॥२ पेटविला ५. छ. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मसपासा छ, ०४ ते शमी प्रतिपत्ति का उद्देशकः नवनयी परत पेटविलाय प्रतिपत्तिः छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मलं पदन पे cिurwi six उद्देशकः छ, Ais द्वार के ५० पद-२८न a fRGUnम उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृत/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्राप्ति- प्राभूतं/प्राभृतप्राभूतं/मूलं भाग १६-१७ प्राभृतप्राभृत ना पर प्रतिपत्तिः नाभा पेट विn छ. उद्देशकः ut મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञाति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वहिदशा - अध्ययन/मूलं १८ थी २७ निरयावलिकादि नामथी ये हवाम छ मतेने पाना पाय fall सूत्रा भोगमावा. *भार्ग-1, निरयावलिका, १-२ कल्पयतंसिका... पो३ हावा (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीय - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक • अध्ययन/मलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #72 -------------------------------------------------------------------------- ________________ 191 क्रम | गाथा ८२ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા आगमसूत्र मूलं | गाथा | क्रम | आगमसूत्र । | मूलं | आचार | ५५२ । १४७ | २४. चतुःशरण । सूत्रकृत ८०६ ७२३ | २५. आतुरप्रत्याख्यान ७१ । ७० स्थान 1१०१० १६९ २६. महाप्रत्याख्यानं १४२ | १४२ समवाय | ३८३ | २७. भक्तपरिज्ञा १७२ | १७२ ५. | भगवती १०८७ ११४ । २८. तंदुलवैचारिक ज्ञाताधर्मकथा २४१ संस्तारक । १३३ । १३३ उपासक दशा ७३ १३ । ३०. | गच्छाचार १३७ | १३७ अन्तकृद्दशा | ३१. गणिविद्या अनुतरोपपातिक | ४ | ३२. देवेन्द्रस्तव ३०७ | ३०७ १०. प्रश्नव्याकरण ४७ १४ | ३३. ] मरणसमाधि |६६४ |११.| विपाकश्रुत ३ | ३४. । निशीष १४२० १२.| औपपातिक ७७ बृहत्कल्प १३.| राजप्रश्निय | - | ३६. व्यवहार २८५ | जीवाभिगम ३९८ दशाश्रुतस्कन्ध ११४ । ५६ १५. प्रज्ञापना ६२२ ॥ २३१ ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ | ३९. | महानिशीथ १५२८ १७. चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक | जम्बूदीपप्रज्ञप्ति ३६५ १३१ ४१. ओधनियुक्ति ११६५ |१९. निरयावलिका २१ | ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. कल्पवतंसिका दशवैकालिक ५४० | ५१५ २१.| पुष्पिता ११ उत्तराध्ययन १७३१ १६४० २२. पुष्पचूलिका नन्दी १६८ । ९३ २३. वहिदशा | ५ | १ | ४५. | अनुयोगद्वार ३५० १४१ ४७ ९२ ११६५ नों :- 60 गाथा संध्यानी समावेश मूलं मां 45 x 14 छे.ते. मूल सिपायनी मला गाथा सम४वी नही. मूल श६ मे अभी सूत्र भने गाथा ने भाटे नो मापेको संयुक्त अनुमछ. गाथा Mi०४ संपाहनोमां. सामान्य घरावती होवाधीनो मल આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #73 -------------------------------------------------------------------------- ________________ [10] [૧૦] [૧૧]. [૧૨] . [૧૩] [૧૪] [૧૫] [૧] [૧૭] [૧૮] – અમારા પ્રકાશનો – अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - साप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चौविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૫ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજ અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના (આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૯] [0] [૨૧] [૨] [૩] [૨૪] [૨૫ [૨] [૨૭]. [૨૮] રિ૯]. [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩પ Page #74 -------------------------------------------------------------------------- ________________ 1111 [3] [३८] [४०] [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ તત્વાથિિધગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ ૪િ૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવકૃત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढम अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३]] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्यं अंगसुत्तं [४६] विवाहपन्नति आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छळू अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ. [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोक्वाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एवरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढ़म उवंगसुतं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४ ] तइयं उवंगसुत्तं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७ ] छठं उयंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अट्ठमं उवंगसुत्तं [६१] कप्पवडिसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमें उवंगसुत्तं [६३] पुप्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसमं उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३ ] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपञ्चक्खाणं [आगमसुत्ताणि-२५] वीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चटत्थं पईण्णगं Page #75 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संधारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [ ७३] गणिविचा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव निसीह बुहत्कप्पो ववहार [७७] [ ७८ ] [ ७९] [ ८० ] [८१] जीयकप्पो [८२] पंचकष्पमास [ ८३] महानिसीहं [२४] आवसस्यं [ ८५] ओहनिजुत्ति [ ८६] पिंडनित्ति [८७] दसवेयालियं [८] उतरज्झयणं दसासुयक्खंधं [ ८९] नंदीसूर्य [१०] अनुओगदारं [१] खायार [२] सूर्यगड - [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि २९] [आगमसुत्ताणि- ३० / १ ] [आगमसुत्ताणि - ३० / २ ] [आगमसुत्ताणि- ३१] [आगमसुत्ताणि ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि - ३३ / २ ] - [आगमसुत्ताणि ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुताणि- ३७ ] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८/२ ] [आगमसुताणि- ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि-४१ / १ ] [आगमसुत्ताणि - ४१/२ ] [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि ४३ ] [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [3] [२४] समवाय[य] विवाहपशक्ति - [es] नायाधग्याहा - ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ गुभराती अनुवाद [१] उपासगहसा - [८] अंतगउद्दसा - [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०] पहायागरक्ष पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पईण्णगं- 9 सत्तमं पण्णगं - २ अठ्ठमं पईण्णगं नवमं पईण्णगं दसमं पईण्णगं- 9 दसमं पईष्णगं - २ पढमं छेयसुत्तं बीअं छेयसुतं तइयं छेयसुतं उत्थं छेत्तं ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ पंचमं छेयसुत्तं- 9 पंचमं छेयसुत्तं - २ छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुतं - २ तइयं मुलसुतं चउत्थं मूलसुतं ગુજરાતી અનુવાદ [આગમદીપ-૧] ગુજરાતી અનુવાદ આગમદીપ-૧] पढमा चूलिया बितिया चूलिया [આગમદીપ-૧] આગમદીપ-૧] [આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] [खागमद्दीप-3] [આગમદીપ-૩] ગુજરાતી અનુવાદ આગમદીપ-૩] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #76 -------------------------------------------------------------------------- ________________ [3] [૧૦૧] વિવાદસ્ય- ગુજરાતી અનુવાદ (આગમર્દીપ-૩] અગિયારમું અંગસૂત્ર [૧૨] ઉવવાઈયા ગુજરાતી અનુવાદ [આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦] રાયખસેણિય - ગુજરાતી અનુવાદ આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧] જીવાજીવાભિગમ- ગુજરાતી અનુવાદ (આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ (આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૦] સૂરપત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ - ગુજરાતી અનુવાદ આગમદીપમ્પ છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્દીવપન્નતિ- ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૯] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧૭] કમ્પવડિસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુફિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વહિદસા - ગુજરાતી અનુવાદ અગમર્દીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજે પયગ્નો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો [૧૧૮] તંદુવેયાલિય – ગુજરાતી અનુવાદ [આગમદીપ પાંચમો પડ્યો [૧૧૯ો સંથારગ ગુજરાતી અનુવાદ [આગમદીપ-] છઠ્ઠો પડ્યો [૨૦] ગચ્છાચાર - ગુજરાતી અનુવાદ [આગમદીપ-] સાતમો પયગ્નો-૧ [૧૨] ચંદા વેક્ટય- ગુજરાતી અનુવાદ [આગમદીપ- સાતમો પત્રો-૨ [૧૨૨ ગણિવિજ્જા- ગુજરાતી અનુવાદ [આગમદીપ- આઠમો પત્રો [૧૩] દેવિંદત્ય- ગુજરાતી અનુવાદ (આગરદીપ-૬] નવમો પયગ્નો (૧૨૪] વીરWવ - ગુજરાતી અનુવાદ [આગમદીપ- દશમો પયજ્ઞો [૧૨૫ નિસીહ ગુજરાતી અનુવાદ (આગમદીપ- પહેલું છેદસૂત્ર [૧૨] બુહતકપ્ય – ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર [૧૭] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુમખંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧૨] જીયકપ્યો - ગુજરાતી અનુવાદ [આગમદીપ-] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ [આગમદીપ-૬] છછું છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ આગમદીપ-૭ પહેલું મૂલસુત્ર [૧૩] ઓહનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩ પિંડનિજુત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩૪] દસયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #77 -------------------------------------------------------------------------- ________________ [14] [१3५] त२४५५ - ગુજરાતી અનુવાદ (આગમદીપ૭ ચોથું મૂલસુત્ર [१35] नंहीसुतं - ગુજરાતી અનુવાદ [આગમદીપ-૭ પહેલી ચૂલિકા [१७७] मनुयोगद्वार - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-४ [१४४] भगवतीअङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ Page #78 -------------------------------------------------------------------------- ________________ [15] [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [ १७१ ] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ १७३ ] निशीथछेदसूत्रं सटीकं [१७४ ] बृहत्कल्पछेदसूत्रं सटीक [ १७५ ] व्यवहारछेदसूत्रं सटीकं [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [ १७७ ] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीक [१८२ ] दशवैकालिकमूलसूत्रं सटीक [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४] नन्दी चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीक - २३ आगमसुत्ताणि सटीकं - २३ आगमसुताणि सटीक - २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीक - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीकं -२७ आगमसुत्ताणि सटीकं २८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्क स्थण : ‘આગમ આરાધના કેન્દ્ર’ शीतखनाथ सोसायटी-विभाग-१, इसेट नं-१३, ४थे भागे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, બ્લાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #79 -------------------------------------------------------------------------- ________________ आगमसुत्ताणि भाग-9 भाग- २ भाग-३ भाग-४ भाग-५-६ भाग-७ [16] "आगमसुत्ताणि-सटीकं" भाग १ थी ३० नुं विवर समाविष्टा आगमाः भाग-८ भाग-९ भाग-१०-११ भाग- १२ भाग- १३ भाग- १४ आधार सूत्रकृत स्थान समवाय भगवती ( अपरन्नाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम [ प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति | जम्बूद्वीपप्रज्ञप्ति | निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग- १५-१६-१७ नीशीथ भाग- १८-१९-२० बृहत्कल्प भाग - २१-२२ व्यवहार भाग-२३ भाग- २४-२५ भाग-२६ भाग - २७ भाग- २८-२९ भाग-३० दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनियुक्ति, पिण्डनिर्युक्ति | दशवैकालिक उत्तराध्ययन | नन्दी, अनुयोगद्वार Page #80 -------------------------------------------------------------------------- ________________ भाष्य