________________
अध्ययन-१,
२६३
मू. (८) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायमा १/तयानंतरं चणं थूलगं मुसावायं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा २/
तयानंतरं चणं थूलगं अदिन्नादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयमा कायसा ३ । तयानंतरं च णं सदारसंतोसिए परिमाणं करेइ, नन्नत्य एकाए सिवानंदाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि म०३, ४/
तयानंतरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्य चउहि हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं बुद्धिपउत्ताहिं चउहिं पवित्थरपउत्ताहि, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३, तयानंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३, तयानंतरंच णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्य पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेतवत्थुविहिं पञ्चक्खामि ३, तयानंतरचणंसगडविहिपरिमाणं करेइ, मन्नत्थपञ्चहिंसगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेसंसध्वंसगडविहिं पच्चखामि ३, तयानंतरं चणं वाहणविहिपरिमाणंकरेइ, नन्नत्य चाहिं वाहणेहिं दिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेसं सब्बं वाहणविहिं पचक्खामि ३, ५।।
तयानंतरचणंउवभोगपरिभोगविहिं पच्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, नन्नत्य एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३, तयानंतरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पच्चक्खामि ३। तयानंतरं च फलविहिपरिमाणं करेइ, नन्नत्य खीरामलएणं, अवसेसं फलविधि पञ्चक्खामि ३, तयानंतरं च णं अन्भङ्गणविहिपरिमाणं करेइ, नन्नत्थ सयपागसहस्सपागेहिं तेल्लहिं, अवसेसं अब्भंगणविहिं पच्चक्खामि ३,
तयानंतरचणं उव्वट्टणाविहिपरिमाणं करेइ, नन्नत्य एगेणंसुरहिणा गन्धट्टएणं, अवसेसं उव्वट्टणाविहिं पञ्चक्खामि ३, तयानंतरं च णं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्ठहिं उट्टिएहिं उदगस्स घडएहिं, अवसेसं मजणविहिं पच्चक्खामि ३, तयानंतरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्य एगेणंखोमजुयलेणं, अवसेसंवत्थविहिंपच्चक्खामि ३, तयानंतरचणंविलेवणविहिपरिमाणं करेइ, नत्रत्य अगरुकुमचन्दणमाहिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयानंतरं च गंपुप्फविहिपरिमाणं करेइ, नन्नत्थाएगेणं सुद्धपउमेणं मालइकुसुमदामेणं वा, अवसैसंपुप्फविहिं आभरणविहिं पञ्चक्खामि ३, तयानंतरचणंधूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुक्कधूवमादिएहिं, अवसेसं धूवणविहिं पञ्चक्खामि ३, तयानंतरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ, नन्नत्य एगाए कट्टपेजाए, अवसेसं पेज्जविहिं पच्चक्खामि ३, तयानंतरं चणं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खण्डखज्जएहिं चा, अवसेसंभक्खविहिं पञ्चक्खामि ३,
तयानंतरंचणं ओदनविहिपरिमाणं करेइ, नन्नत्य कलमसालिओदनेणं, अवसंसंओदनविहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org