________________
२६४
उपासकदशाङ्गसूत्रम् १/८ पञ्चक्खामि ३, तयानंतरं च णं सूवविहिपरिमाणं करेइ, नन्नत्य कलायसूवेण वा सुग्गमासूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि ३, तयानंतरं चण धयविहिपरिमाणं करेइ, नन्नत्य सारइएणं गोषयमण्डेणं, अवसेसंघयविहिपञ्चक्खाम३, तयानतरंचणं सागविहिपरिमाणं करेइप नन्नत्य वत्युसाएण वा सुत्थिग्साएणवा मण्डुक्कियसाएणवा, अवसेसं सागविहिं पञ्चक्खामि ३, तयाणन्तरं चणं माहुरयविहिपरिमाणं करेइ, नन्नत्य एगे पालङ्गामुहारएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३, तयानंतरंचणंजेमणविहिपरिमाणं करेइ, नन्नत्य सेहंबदालियंबेहि, अवसेसंजेमणविहिं पञ्चक्खामि ३,तयानंतरचणंपाणियविहिपरिमाणकरेइ, ननत्थ एगेणंअन्तलिक्खोदएणं, अवसेसंपाणियविहिं पच्चक्खामि ३, तयानंतरं चणंमुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोग-न्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३, ६।
तयानंतरं चणंघउब्विहंअणट्ठादण्डं पञ्चरखाइ, तंजहा-अवज्झाणायरियंपमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३,७।
वृ. 'तप्पढमयाए'त्ति तेषाम्-अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तप्रथमता तया 'थूलगं'ति त्रसविषयं 'जावजीवाए'त्ति यावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान् वा जीवः-प्राणधारणं यस्यां प्रतिज्ञायां सा यावजीवा तया,
'दुविहंति करणकारणभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनःप्रभृतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं । स्थूलमृषावादःतीव्रसंक्लेशातीव्रस्यैव संक्लेशस्योत्पादकः।
स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं ।
स्वदारैः सन्तोषःस्वदारसन्तोषः स एवस्वदारसन्तोषिकःस्वदारसन्तोषिस्विदारसन्तुष्टिः, तत्र परिमाणं-बहुभिदरिरुपजायमानस्य सझेपकरणं, कथम्? - 'नन्नत्थे ति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः? शिवानन्दायाः, किम्भूतायाः? भार्यायाः' स्वस्येति गम्यते, एतदेवस्पष्टयन्नाह-अवशेष--तद्वर्ज मैथुनविधिंतप्रकारंतत्कारणंवा, तथा वृद्धव्याख्या तु 'नन्नत्थ' त्ति अन्यत्र तां वर्जयित्वेत्यर्थः । हिरणं ति-रजतं सुवर्णं-प्रतीतं विधिः-प्रकारः, 'नन्नत्थ'त्तिन- नैवकरोमीच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः,ता वर्जयित्वेत्यर्थः, 'अवसेसं' तिशेषं तदतिरि-क्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्युत्ति-इक्षेत्रमेव वस्तु क्षेत्रवस्तु ग्रन्थान्तरे तु क्षेत्रंच वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, __नियत्तणसइएणं तिनिवर्त्तनं-भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्तितनिवर्तनशतिकं तेन, दिसायत्तिएहि तिदिग्यात्रा-देशान्तरगमन प्रयोजनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं' ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेहादावानयनंतप्रयोजनानिसांवाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहि तियानपात्रेभ्यः,
'उवभोगपरिभोग'त्तिउपभुज्यते-पौनःपुन्येन सेव्यत इत्युपभोगो-भवनवसनवनितादिः परिभुज्यते-सकृदासेव्यतइति परिभोगः-आहारकुसुमविलेपनादिःव्यत्ययो वा व्याख्येयइति, 'उल्लणिय'त्तिानस्नानजलाशरीरस्य जललूषणवस्त्रं, गन्धकासाईए'त्ति गन्धप्रधाना कषायेण रक्ताशाटिका गन्धकाषायीतस्याः, 'दन्तवण'त्तिदन्तपावनं-दन्तमलापकर्षणकाष्ठम्, 'अल्ललट्ठीम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org