________________
`उपासकदशाङ्गसूत्रम् ३/३०
समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि तचच्चंपि चुलणीपियं समणोवासयं एवं वयासी हं भो चुलणीपिया समणोवासया ! तं चैव भणइ, सो जाव विहरइ,
२९४
तए से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरुत्ते ४ चुलणीपियस्स समणीवासयस्स जेवं पुत्तं गिहाओ नीणेइ २ त्ता अग्गओ घाएइ २ त्ता तओ मंससोल्लए करेइ २ त्ता आदानमरियंसि कडाहयंसि अहेइ २ त्ता चुलणीपियरस समणीवासयस्स गायं मंसेण य सोणियेण य आयञ्चइ, तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ
तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोघंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भंजसि तो ते अहं अज मज्झिमं पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि जहा जेट्टं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चपि कनीयसं जाव अहियासेइ,
तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ ता चउत्थंपि चतुलणीपियं समणोवामयं एवं वयासी- “हं भो चुलणीपिया समणोवासया अपत्थियपत्थया ४ जइ णं तुम जाव न भंजसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्यवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ धाएमि २ त्ता तओ मंससोल्लए करेमि २ ता आदानमरियंसि कडाहयंसि अद्दहेमि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ,
तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता चुलणीपियं समणोवासयं दोच्चंपि तचंपि एवं वयासी-हं भो चुलणीपिया समणोवायसा ! तहेब जाव बबरोविजसि,
तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ५ अहो णं इमे पुरिसे अनारिए अणनरियबुद्धी अनारियाई पावाई कम्माई समायरइ, जेणं ममं जेट्टं पुत्तं साओ गिहाओ नीणेइ २ त्ता मम अग्गओ धाएइ २ त्ता जहा कयं तहा चिंतेइ जाव गायं आयंचइ, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जेणं ममं कनीयसं पुत्तं साओ गिहाओ तहेव जाव आयंचटइ, जाऽवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओघात तं सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकड्ड उद्धाइए, सेऽवि य अगासे उप्पइए, तेणंच खंभे आसाइए, महया महया सद्देणं कोलाहले कए, तएणं सा भद्दा सत्यवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ २ त्ता चुलणीपियं समणोवासयं एवं वयासी - किण्णं पुत्ता ! तुमं महया सद्देणं कोलाहले कए ?
तए णं से चुलणीपिया समणोवासए अम्मयं भद्दं सत्यवाहिं एवं वयासी- एवं खलु अम्मो जाणामि केवि पुरिसे आसुरुत्ते ५ एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया ४ जइ णं तुमं जाव ववरोविज्जासि, अहं तेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org