________________
अध्ययन-१,
नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
७ उपासकदशाङ्गसूत्रम्
सटीकं (सप्तमं अगसूत्रम्)
(मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) ॥१॥ श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते ।
उपासकदशादीनां, प्रायो ग्रन्थान्तरेक्षिता ।। वृ, तत्रोपासकदशाः सप्तममङ्गं, इह चायमभिधानार्थः-उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा:-दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम्।आसांचसम्बन्धाभिधेयनयोजनानि नामान्वर्थसामर्थ्येनैवप्रतिपादितान्यवगन्तव्यानि, तथाहि-उपासकानुष्ठानमिहाभिधेयं तदवगमश्च श्रोतृणामनन्तरप्रयोजनं, शास्त्रकृतांतु तत्प्रतिबोधनमेव तत्, परम्परप्रयोजनमंतूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तुद्विविधः शस्त्रेष्वभिधीयतेउपायोपेयभावलक्षणोगुरुपर्वक्रमलक्षणश्च, तत्रोपायोपेयभावलक्षणःशस्त्रनामान्वर्थसामथ्येनैवासामभिहितः, तथाहि-इदं शस्त्रमुपाय एतत्साध्योपासकानुष्ठानावगम-चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह
मू. (१) तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था, वण्णओ, पुणभद्दे चेइए।
मू. (२) तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जम्बु पञ्जुवासमाणे एवं वयासी-जइणंभंते! समणेणंभगवया महावीरेणंजाव संपत्तेणं छहस्सअङ्गस्स नायाधम्मकहाणं अयमढे पन्नत्ते सत्तमस्सणं भंते ! अङ्गस्स उवासगदसाणं समणेणं जाव संपत्तेणं के अढे प०?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अगस्स दस अज्झयणा प० तं०
वृ. 'तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयां।
मू. (३) आनंदे 9 कामदेवे य २, गाहावइ चुलणीपिया ३ । सुरादेवे ४ चुल्लसयए ५, गाहावइ कुंडकोलिए ६ सद्दालपुत्ते ७ महासयए ८, नंदिनीपिया ९ सालिहीपिया १०॥
वृ. नवरं 'आनन्दे' इत्यादि रूपकं, तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्दएवाभिधीयते, एवं सर्वत्र, 'गाहावइत्तिगृहपतिःऋद्धिमद्विशेषः 'कुण्डकोलिए'त्ति रूपकान्तः।
मू. (४) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसगाणं दस अन्झयणा पन्नत्ता पढमस्सणं भन्ते ! समणेणं जाव संपत्तेणं के अढे पन्नत्ते? ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org