Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१६
उपासकदशाङ्गसूत्रम्
॥१॥
मू. (६८) उल्लणदतवणफले अन्भिंगणुव्वट्टणे सणाणे य।
वत्थ विलवण पुप्फे आभरणं धूवपेजाइ ।। यू. (६९)
भक्खोयण सूय घए सागे माहुरजेमणऽन्नपाणे य।
तंबोले इगवीसं आनंदाईण अभिग्गहा ।। मू. (७०) उद्धं सोहम्मपुरे लोलूए अहे उत्तरे हिमवंते।
पंचसए तए तिदिसिं ओहिनाणं दसगणस्स । मू. (७१) सण-वय-सामाइय पोसह-पडिमा-अंभ-सच्चित्ते।
आरंभ-ऐस-उद्दिट्ट-वजए समणभूए य॥ मू. (७२) इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे।
सोहम्मे चउपलिया महाविदेहमि सिज्झिहिइ । तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चेमाः-- वाणियगामे १ चंपा दुवे य २-३ वाणारसीए नयरीए ६ ।
आलभिया य पुरवरी ५ कंपिल्लपुरं च बोद्धव्वं ६ ।। ॥२॥ पोलासं ६ रायगिहं ८ सावत्थीए पूरीए दोन्नि भवे९-१०।
एए उवासगाणं नयरा खलु होति बोद्धव्वा ।। ॥३॥ सिवनंद १ भद्द २ सामा ३ धण ४ बहुल ५ पूस ६ अग्गिमित्ता ७ य ।
रेवइ ८ अस्सिणि ९ तह फग्गुणी १० य भजाण नामाई॥ ।। ४ । ओहिन्नाण १ पिसाए २ माया ३ वाहि ४ घण ५ उत्तरिले ६य।
भज्जा य सुव्वया ७ दुव्वया ८ निरुवसग्गया दोन्नि ९-१०॥ ।। ५॥ अरुणे १ अरुणाभे २ खलु अरुणप्पह ३ अरुणकंत ४ सिढे ५ य ।
अरुणज्झए ६ य छठे भूय ७ वडिंसे ८ गवे ९ कीले १०॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उपासकदशागसूत्रस्य
___ अभयदेवसूरि विरचिता टीका परिसमाप्ता। ( ७| सप्तम्अङ्गसूत्रं उपासकदशा समाप्तम् )
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80