Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 62
________________ अध्ययनं - १०, पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ, नवरं निरुवसग्गाओ एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ वृ. दशमे च कंठ्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । मू. (५९) दसहवि पनरसमे संवच्छरे वट्टमाणाणं चिंता । दसण्हवि वीसं वासाई समणोवासयपरियाओ ।। एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमट्टे पन्नत्ते । मू. (६०) उवासगदसाओ समत्ताओ ॥ उवासगदसाणं सत्तमस्स अंगस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्सिज्जति तओ सुयखंधी समुद्दिस्सिजइ अणुण्णविजइ दोसु दिवसेसु, अंगतहेव ॥ वृ. शिष्टादिनामान्यरुणपदपूवाणि दृश्यानि, अरुणशिष्टमित्यादि । एताश्च पूर्वोक्तानुसारेणावसेयाः ।। यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेय मिति ॥ सर्वस्यापि स्वकीयं वचनमभिमतं प्रायशः स्याज्जनस्य, यत्तु स्वस्यापि सम्यग् न हि विहितरुचिः स्यात् कथं तत्परेषाम् ? । चित्तोल्लासात्कुतश्चित्तदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ १ ॥ इति श्रीचन्द्रकुलाननभोमणिश्रीजिनेश्वराचार्यान्ति - षच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम् ॥ वृ. तथा एवं खलु जम्बू ! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति । अध्ययनं - १० - समाप्तम् मू. (६१) मू. (६२) मू. (६३) मू. (६४) मू. (६५) पू. (६६) मू. (६७) वाणियगामे चंपा दुवे य वाणरसीए नयरीए । आलभियाय पुरवरी कम्पिल्लपुरं च बोद्धव्वं ॥ पोलासं रायगिहं सात्थीए पुरीए दोन्नि भवे । एए उवासगाणं नयरा खलु होंति बोद्धव्या ॥ सिवनंद भद्द सामा धन्न बहुल पूस अग्गिमित्ताय । रेवइ अस्सिणि तह फग्गुणी य भजाण नामाई ।। ओहिण्णाण पिसाए माया वाहिधणउत्तरिजे य । भज्जा य सुव्वया दुव्वयानिरुवसग्गया दोन्नि ।। अरुणे अरुणाभे खलु अरुणप्पहअरुणकंतसिठ्ठे य । अरुणज्झए य छट्टे भूय वडिंसे गवे कीले ।। चाली सट्टि असीई सट्टी सट्टी य सट्टि दस सहस्सा । Jain Education International ३१५ असिई चत्ता चत्ता एए वइयाण य सहस्सा ॥ बारस अट्ठारस चउवीसं तिविहं अट्ठरसाइ नेयं । धत्रेण तिच्चोविसं बारस बारस य कोडीओ ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80