Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१३
अध्ययन-८, नेरइएसु नेरइयत्ताए उववन्ना ।।
वृ. 'अलसएणं'ति विषूचिकाविशेषलक्षणेन, तल्लक्षणं चेदम्॥१॥ “नोवं व्रजाति नाधस्तादाहारो न च पच्यते।
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ।।" इति। 'हीने त्तिप्रीत्या हीनः-त्यक्तः अवज्झाय'त्ति अपध्याता दुध्यानविषयीकृता कुमारेणं' ति दुःखमृत्युना ।।
म. (५५) तेणं कालेणंतेणं समएणंसमणेभगवंमहावीरे समोसरणंजाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे एवं वयासी-एवं खलु गोयमा! इव रायगिहे नयरे ममं अंतेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिएकालं अणवकंखमाणे विहरइ,
तएणं तस्स मासयगस्स रेवई गाहावइणी मत्ता जाव विकड्डेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी-तहेव जाव दोच्चंपितचंपि एवं वयासी,
तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोचंपि तचंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पउंजइ २ ता ओहिणा आभोएइ २ ता रेवई गाहावइणिं एवं वयासी-जाव उववजिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपछिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तच्चेहि तहिएहिं सब्भूएहिं अनि हिं अकंतेहिं अप्पिएहिं अमणुण्णेहिं वागरणेहिं वागरित्तए, तं गच्छ ण देवाणुप्पिया! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया! कप्पइसमणोवासगस्स अपच्छिमजाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं ४ अनिट्टेहिं ६ वागरणेहिं वागरिया तंणंतुमंएयस्स ठाणस्स आलोएहि जाव जहारिहंच पायच्छित्तं पडिवजाहि,
तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयम8 विनएणं पडिसुणेइ २ तातओपडिनिक्खमइ २ तारायगिह नयरंमज्झमझेणंअणुप्पविसइ २ ताजेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ,
तए णं से महासयए भगवं गोयमं एजमाणं पासइ २ त्ता हट्ट जाव हियए भगवं गोयमं वंदइ नमसइ, तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी-एवं खलुदेवाणुप्पिया! समणे भगवं महावीरे एवमाइक्खइ भासइ पन्नवेइ परूवेइ-नोखलु कप्पइ देवाणु प्पिया समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया! रेवई गाहावइणी संतेहिं जाव वागरिआ, तंणं तुमं देवाणुप्पिया! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि,
तएणं से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमटुं विनएणं पडिसुणेइ २त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवाइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अंतियाओपडिनिक्खमइश्त्तारायगिहनगरंमज्झमझेणं निग्गच्छइ २त्ताजेणेव मसणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ२ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/133d628b8eae73474de1237981ad388871fbb309f4a45b2fb6f4e593775850ba.jpg)
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80