Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१४
उपासकदशाङ्गसूत्रम् ८/५५ तएणं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिनिक्खमइ २ ता बहिया जणवयविहारं विहरइ
वृ. 'नो खलु कप्पइ गोयमे'त्यादि, 'संतेहिंति सद्भिर्विद्यमानार्थैः ‘तच्चेहि ति तथ्यैस्तत्त्वरूपैर्वाऽनुपचारिकैः ‘तहिएहि तितमेवोक्तंप्रकारमापनैर्न मात्रयाऽपिन्यूनाधिकैः, किमुक्तं भवति?
सद्भूतैरिति, अनिष्टैः-अवाञ्छितैःअकान्तैः-स्वरूपेणाकमनीयैः अप्रियैः-अप्रीतिकारकैः अमनोज्ञैः-मनसान ज्ञायन्ते-नाभिलष्यन्ते वक्तुमपियानि तैः, अमनआपैः-नमनस आप्यन्तेप्राप्यन्तेचिन्तयाऽपियानितैः, वचनेचिन्तनेच येषांमनोनोत्सहतइत्यर्थः, व्याकरणैः-वचनविशेषैः
मू. (५६) तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाइं समणोवासयपरियायं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणंझूसित्ता सढि भत्ताइअणसणाएछेदत्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई। महाविदेहे वासे सिन्झिहिइ निक्खेवो॥
अध्ययन-८-समाप्तम्
(अध्ययनं-९- नंदिनीपिया मू. (५७) नवमस्स उक्खेवो, एवं खलु जम्बू! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तूराया तत्थ णं सावत्थीए नयरीए नंदिणीपिया नामंगाहावई परिवसइ,
अड्डे चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ बुद्धिपउत्ताओ चत्तारि हिरण्णकोडीओपवित्थरपउत्ताओचत्तारिवयादसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्म पडिवजइ सामी बहिया विहरइ,
__तए णं से नंदिणीपिया समणोवासए जाए जाव विहरइ, तए णं तस्स नंदिणीपियस्स समणोवासयस्स बहूहिं सीलब्बयगुण जाव भावेमाणस्स चोद्दस संवच्छराई विकंताई तहेव जेटुं पुत्तं ठवइ धम्मपन्नत्तिं वीसं वासाइं परियागं नाणत्त अरुणगवे विमाणे उववाओ।
महाविदेहे वासे सिज्झिहिइ ।। निक्खेवो ।। वृ. [नवमे च कण्ठये एवेति]
अध्ययनं- ९ - समाप्तम्
अध्ययनं-१०- सालिहीपिया मू. (५८) दसमस्स उखेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोहए चेइए जियसत्तू तत्थ णं सावस्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ
अड्डे दित्ते चत्तारि हिरण्णकोडीओनिहाणपउत्ताओ चत्तारि हिरण्णकोडिओवुड्डिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं फग्गुणीभारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्म पडिवाइ, जहा कामदेवो तहा जेह्र पुत्तं ठवेत्ता
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b4cfc084a59057b926380f49f933412ae32d60adecff008c72e6998c21bf4d24.jpg)
Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80