Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३१०
उपासकदशाङ्गसूत्रम् ८/४८
तस्स गं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया दसगोसाहस्सिएणंवएणं होत्था अवसेसाणंदुवालसण्हंभारियाणंकोलघरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था ।
मू. (४९) तेणं कालेणं तेण समएणं सामी समोसढे, परिसा निग्गया, जहा आणंदो तहा निग्गच्छइ तहेव सावयधम्म पडिवाइ,
नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ट वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसंमेहुणविहिंपच्चस्खाइ, सेसंसव्वंतहेव, इमंचणंएयारूवं अभिग्गहं अभिगिण्हइ कल्लाकलिं चणं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संबवहरित्तए,
तएणं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ,
तएणं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ ।। वृ. अष्टममपि सुगम, तथापि किमपि तत्र लिख्यते
'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः 'कोलधरियाओ'त्ति कुलगृहात्-पित-गृहादागताः कौलगृहिकाः॥
मू. (५०) तए णं तीस रेवईए गाहावइणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जाव इमेयारूवे अज्झथिए ४,
एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सायाइं भोगभोगाई भुञ्जमाणी विहरित्तए,
तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपञ्जित्ता णं महासयणएणं समणोवासएण सद्धिं उरालाइंजाव विहरित्तए,
एवं संपेहेइ २ त्ता तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ,
तएणं सारेवई गाहावइणी अन्नया कयाइ तासिंदुवालसण्हं सवत्तीणं अंतरं जाणिताछ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ताछ सवत्तीओ विसप्पओगेणं उद्दवेइ र तातासिंदुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमैगं वयं सयमेव पडिवजइ र त्ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाइं भुञ्जमाणी विहरइ,
तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अन्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महुंच मेरगं च मङ्गं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ ॥
वृ. 'अन्तराणिय'त्ति अवसरान् ‘छिद्राणि विरलपरिवारत्वानि विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूर्छिता, तद्दोषानाभिज्ञत्वेन मूढेत्यर्थः, मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकासाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्च, तथा चाह ___ 'सोल्लिएहि यत्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च-घृतादिनाऽग्रौ संस्कृतैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6061e109848cc1af7f170cc401ceccfb241d66f6a15f918ccd5163da63bfa734.jpg)
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80