Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 56
________________ ३०९ अध्ययन-७, निश्चलम्-अचलं सामान्यतो निष्पन्दं-किञ्चिन्चलनेनापि रहितम्, 'आघवणाहि यत्तिआख्यानैः प्रज्ञापनाभिः-भेदतोवस्तुप्ररूपणाभिः 'संज्ञापनाभिः' संज्ञाजननैः विज्ञापनाभिः अनुकूलभणितैः मू. (४७) तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिँ सील० जाव भावेमाणस्स चोद्दस संवच्छरा विइकता, पन्नरसमस संवच्छरस्स अंतरावट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुय्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्मवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं वयासी जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केके पुत्ते नव मंससोल्लए करेइजाव कनीयसंघाएइ २ ता जाव आयंचइ, तएणं से सद्दालपुत्ते समणोवासए अभीए जाय विहरइ, तएणंसे देवेसद्दालपुत्तंसमणोवासयंअभीयंजाव पासित्ता चउत्थंपिसद्दालपुत्तंसमणोवासयं एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया अपत्थियपत्थिया जाव न भंजसितओ तेजा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्मानुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमिर ता तव अग्गओ घएमि र त्ता नव मंससोल्लए करेमि २ ता आदानभरियसि कडाहयंसि अहहेनि २ ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा णं तुम अदुहट्ट जाव ववरोविज्जासि, ते णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं दोचंपि तच्चंपि एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस तेणं देवेणं दोच्चंपि तचंपिएवं वुत्तस्स समाणस्स अयं अज्झथिए४ समुप्पन्ने एवंजहा चुलणीपिया तहेव चिंतेइजेणं ममंजेठं पुत्तंजेणं ममं मज्झिमयं पुत्तंजेणंममंकनीयसंपुत्तंजाव आयंचइजाऽवियणं ममइमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिहित्तएत्तिकटु उद्धाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ताभारिया कोलाहलं सुणित्ता भणइ, सेसंजहाचुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ।। अध्ययनं-७-समाप्तम् (अध्ययनं-८-महाशतक: मू. (४८) अट्ठमस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थणं रायगिहे महासयए नामंराहावई परिवसइ, अहे जहा आनंदो, नवरं अट्ठहिरण्णकोडिओसकंसाओ निहाणपउत्ताओअट्ठहिरण्णकोडिओसकंसाओवुट्ठिपउत्ताओ अह हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं मासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीन जाव सुरूवाओ, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80