Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३०८
उपासकदशाङ्गसूत्रम् ७/४६ सत्पथविप्रनष्टान्-त्यक्तजिनशासनान्, एतदेव कथमित्याह-मिथ्यात्वबलाभिभूतान्, तथा अष्टविधकर्मैव तमःपटलम् अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति ।
तथा निर्यामकालापके 'वुष्ट्ठमाणे'त्ति निमज्जतः “निबुड्डमाणे'त्ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे'त्ति उत्प्लाव्यमानान् ।। 'पभु' त्ति प्रभवः समाः इतिच्छेका:-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि,छेकाः-प्रस्तावज्ञाः, कलापण्डिता इतिवृद्धाव्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठा-दक्षाणांप्रधाना वाग्गिमनइतिवृद्धैरुक्तं, क्वचित्पत्तहांइत्यधीयते, तत्रप्राप्तार्थाः-कृतप्रयोजनाः,तथा इतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमोघाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिविज्ञानप्राप्ताः' अवाप्तसद्बोधाः।
'सेजहे'त्यादि, अथ यथा नामकश्चित्पुरुषः 'तरुणे'त्तिवर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं वलव' सामर्थ्यवान् 'जुगवं युगंकालविशेषः तप्रशस्तमस्यास्तीति युगवान, दुष्टकालस्य बलहानिकरत्वात्तद्वयवच्छेदार्थमिदं विशेषणं, 'जुवाणे' त्तियुवा-वयःप्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे' त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदं दढपाणिपाए'त्तिप्रतीतं पासपिट्ठन्तरोरुपरिणएतिपाझे चपृष्टान्तरेच-तद्विभागौ ऊरूच परिणतौ--निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः,
तलजमलजुयलपरिधनिभबाहुत्ति तलयोः- ताला भिधानवृक्षविशषयोः यमलयोःसमश्रेणीकयोर्ययुगलंपरिघश्च-अर्गला तन्निभी-तत्सदशौ बाहूयस्यस तथा, आयतबाहुरात्यर्थः, 'घणनिचियवट्टपालिखन्धे'त्ति घननिचितः"-अत्यर्थं निबिडो वृत्तश्च वर्तुलः पालिवत्तडागादिपालीव स्कन्धी–अंशदेशीयस्य सतथा, चम्मेझुगदुहणमोट्टियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मरकुतपरूपायदाकर्षणेन धनुर्धरा व्यायामकुर्वन्तिद्रुघणो मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मजुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानिगात्राणि-अङ्गानियत्र सतथास एवंविधःकायो यस्य स थाय, अनेनाभ्यासजनितं सामर्थ्यमुक्तं,
लक्षणपवणजइणवायामसमत्थे त्तिलक्षणंच-अतिक्रमणंप्लवनंच-उत्लवनंजविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए'त्ति अन्तरोत्साहवीर्ययुक्तइत्यर्थः 'छेए' तिप्रयोगज्ञः 'दक्खे' त्तिशीघ्रकारी पत्तट्टे' त्ति अधिकृतकर्मणिनिष्ठाङ्गतः प्राप्तार्थः,प्रज्ञ इत्यन्ये, 'कुसले त्ति आलोचितकारी 'मेहावि' त्ति सकृददष्टश्रुतरर्मज्ञः निउणे'त्ति उपायरम्भकः 'निउफणसिप्पोवगए' त्ति सूक्ष्मशिल्पसमन्वित इति, ___अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वरागं कुर्कुटतित्तिरवर्तकलावककपोतकपिजलवायसश्येनकाः पक्षिविशेषा लोकप्रसिदद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यनेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्गविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, शटङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दोयद्यपिगजदन्तेरूढस्तथापीहशूकरदन्तेप्रतिपत्तव्यः, साधर्म्यविशेषादिति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/063ff1a5db163d69d3e9ee5bfbd7c5f5e7c29b94b9624f0aee241f50ead25d02.jpg)
Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80