Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उपासकदशाङ्गसूत्रम् ७/४६ आजीवियदिठिंगेहावित्तएत्तिकह एवं संपेहेइ २ ता आजीवियसंघसंपरिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभातेणेव उवागच्छइ २ त्ता आजीवियसभाएभंडगनिक्खेवंकरेइ २ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ,
तएणं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एजमाणं पासइ २ त्ता नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइजमाणे अपरिजणिज्जमाणे पीढफलगसिज्जासंथारट्टयाए समणस्सभगवओमहावीरस्स गुणकित्तणंकरेमाणे सद्दालपुत्तंसमणोवासयंएवं वयासी-आगएणं देवाणुप्पिया! इहंमहामाहणे?,तएणंसद्दालपुत्तेसमणोवासएगोसालंमंखलिपुत्तंएवंवयासी के णं देवाणुप्पिया ! महामाहणे?, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं घयासी-समणे भगवं महावीरे महामहणे,
से केणडेणं देवाणुप्पिया ! एवं वुचइ-समणे भगवं महावीरे महामाहणे?, एवं खलु सद्दालपुत्ता! समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरेजाव महियपूइएजावतच्चकम्मसम्पयासम्पउत्ते, से तेणतुणं देवाणुप्पिया एवं वुच्चइ-समणे भगवं महावीरे महामाहणे ।
आगए णं देवाणप्पिया इहं महागोवे ?, केणं देवाणुप्पिया! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे खजमाणे छिजमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणेधम्ममएणं दंडेणंसारक्खमाणे संगोवेमाणे निव्वाणमहावाईसाहत्यि संपावेइ, से तेणटेणं सद्दालपुत्ता! एवं वुच्चइ-समणे भगवं महावीरे महागोवे।
आगाए णं देवाणुप्पिया! इहं महासत्यवाहे ?, के गं देवाणुप्पिया! महासत्यवाहे ?, सद्दालपुत्ता! समणे भगवंमहावीरे महासत्यवाहे, सेकेणडेणं०?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे० निव्वाणमहापट्टणभिमुहे साहत्यि संपावेइ, से तेणटेणं सद्दालपुत्ता एवं पुच्चइ-समणे भगवं महावीरे महासत्यवाहे।
आगएणं देवाणुप्पिया! इहं महाधम्मकही?, केणं देवाणुप्पिया महाधम्मकही? समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विनस्समाणे ख० छि० भि० लु० वि० उम्मग्गपडिक्सप्पहविप्पणढे मिच्छत्तबलाभिभूए अट्ठविहकम्मतपडलपडोच्छन्ने बहूहिं अष्ट्रेहिं य जाव वागरणेहि य चाउरंताओ संसारकन्ताराओ साहत्यि नित्थारेइ, से तेण्डेणं देवाणुप्पिया! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही।
आगए णं देवाणुप्पिया! इहं महानिजामए?, के णं देवाणुप्पिया! महानिज्जामए?, समणे भगवं महावीरे महानिज्जामए, से केणढेणं०?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विनससमाणे जाव विलु० बुड्डमाणे निबुडमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं संपावेइ, से तेणद्वेणं देवाणुप्पिया! एवं वुचइ-समणे भगवं महावीरे महानिआमए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80