Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 51
________________ ३०४ उपासकदशाङ्गसूत्रम् ७/४४ पक्कं वाअग्निनाकृतपाकंअपहरेद्वा चोरयेत विकिरेता-इतस्ततो विक्षिपेत् भिन्द्याद्वाकाणताकरणेन आच्छिन्द्याद्वाहस्तादुद्दालनेनपाठान्तरेण विच्छिन्द्याद्वा-विविधप्रकारेश्चेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति । वत्तेज्जासि त्ति निर्वर्त्तयसि आओसेज्जा वत्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिःशापैरभिशपामि हन्मिवादण्डादिना बध्नामिवारज्ज्चादिना, तर्जयामिवा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भत्सर्यामि वा पुरुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि मारयामीत्यर्थः ।। इत्येवं भगवांस्तंसद्दालपुत्तंस्ववचनेन पुरुषकाराभ्युपगमंग्राहयित्वातन्मतविघटनायाह'सद्दालपुत्त' इत्यादि, न खलु तव भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्यु- स्थानादि, अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वदसि-नास्त्युत्थानाद इति तत्ते मिथ्या-असत्यमित्यर्थः ।। मू. (४५) तएणं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओमहावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ट जाव हियए जहा आनंदो तहा गिहिधम्म पडिवज्जइ, नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी बुद्धिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वंदइ नमसइ २ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ २ त्ता पोलासपुरं नयरं मझमझेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ २ ता अग्गिमित्तं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुम समणं भगवं महावीरं चंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहंगिहिधम्म पडिवजाहि, तएणं साअग्गिमित्ताभारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमटुं विनएण पडिसुणेइ ।।। तेणं से सद्दालपुत्ते समणोवासए कोडुबियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया !लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंबूणयामयकलावजोत्तपइविसिट्टएहिं रययामयघंटसुत्तरगवरकंचणखइयनत्थापग्गहोग्गहियएहिं नीलप्पलकयामेलएहिं पवरगोणजवाणएहिं नानामणिकणगधंटियाजलपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह २ त्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति ॥ ते णं सा अग्गिमित्ता भारिया बहाया जाव पायच्छित्ता सुद्धप्पावेसाईजाव अप्पमहग्धाभरणालंकियसरीराचेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरंदुरुहइ २ ता पोलासपुरं नगरं मझमज्झेणं निग्गच्छइ २ ताजेणेव सहस्संबवणे उजाणे जेणेव समणे० तेणेव उवागच्छइ २ त्ता धम्मियाओ जाणाओ पचोरुहइ २ ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिक्खुत्तो जाव बंदइ नमसइ २ ता नच्चासन्ने नाइदूरे जाव पंजलिउडा ठिइया चेव पञ्जुवासइ, तएणं समणे भगवंमहावीरे अग्गिमित्ताए तीसे यजाव धम्मकहेइ, तएणंसाअग्गिमित्ता भारिया समणस्स भगवओमहावीरस्स अंतिए धम्म सोचा निसम्म हडतहासमणं भगवं महावीर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80