Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-७,
३०३
पीठफलग जाव संथारयं ओपिण्हित्ता णं विहरइ।
मू. (४४) तएणं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभंडं अंतो सालाहिंतो बहिया नीणेइ २त्ता आयवंसि दलवइ, तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! एस णं कोलालभंडे कओ?,
तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं भंते ! पुब्धि मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ त्ता छारेण य करिसेण य एगयओ मीसिजइ २ ता चक्के आरोहिजइ,
तओ बहवे करगा यजाव उडियाओय कजति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयंएवं वयासी-सद्दालपुत्ता एसणंकोलालभंडे किंउहाणेणंजावपुरिसक्कारपरक्कमेणं कञ्जति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कजति ?, तए णं से सद्दालपुत्ते आजीविओवासए समणंभगवंमहावीरंएवंवयासी भन्ते! अणुट्ठाणेणंजाव अपुरिसक्कारपरक्कमेणं, नथि उठाणे इ वा जाव परक्कमे इ वा, नियया सव्वभावा,
तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं बयासी-सद्दालपुत्ता! जइ णं तुभं केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेजा वा विक्खिरेजा वा भिंदेजा वा अच्छिंदेशा वा परिडवेज्ञा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरेजा, तस्स गं तुमं पुरिसस्स किं दण्डं वत्तेजासि?,
भंते ! अहंणं तंपुरिसं आओसेजा वाहणेज्जावा बंधेजावामहेजा वा तजेज्जा वा तालेज्जा वा निच्छोडेजा वा निभच्छेजा वा अकाले चेव जीवियाओ ववरोवेजा । सद्दालपुत्ता! नो खलु तुब्भ केइ पुरिसे वायाहयंवा पक्केल्लयंवा कोलालभंडं अवहरइवाजाव परिहवेइ वाअग्गिमित्ताए वाभारियाए सद्धिं विउलाइ भोगभोगाई भुंजमाणे विहरइ, नो वा तुमंतंपरिसं आओसेजसि वा हणिञ्जसि वा जाव अकाले चेव जीवियाओ ववरोवेजसि, जइ नत्थि उहाणे इवा जाव परक्कमे इ वा नियया सव्वभावा अहणतुब्भ केइ पुरिसे वायाहयं जाव परिहवेइ वा अग्गिमित्ताए वा जाव विहरइ,
तुमंता तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत्ते आजीविओवासए संबुद्धे,
तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता एवं वयासी-इच्छामिणंभंते! तुमंअंतिएधम्मनिसामेत्तए, तएणंसमणं भगवंमहावीरे सद्दालपुत्तस्स आजीविओवासगरस तीसे य जाव धम्म परिकहेइ॥
वृ. 'वायाहयगं'तिवाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलालभण्ड'ति कुलालाःकुम्भाकाराःतेषामिदं कालालं तच्च तद्भाण्डंच-पण्यंभाजनं वा कौलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियते इति भगवता पुष्टे स गोशालकमतेन नियतिवादलक्षणेन भावितत्वातपुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारएण इत्यवोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाह
‘सद्दालपुत्त' इत्यादि, यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः 'पक्वेल्लयं वति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0c4c705396de1e624576158c0f9d3e490e740187321493f1baf2ab021c706dcb.jpg)
Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80