Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 48
________________ अध्ययनं -७, आजीविओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभकारावणसया होत्था, ३०१ तत्थ णं बहवे पुरिसा दिन्नभइभत्तवयणा कल्लाकल्लिं बहवे करए य वरए य पिहडए य घडए य अद्धघडए य कलसए य अलिंजरए य जंबूलए य उट्ठियाओ य करेन्ति, अने य से बहवे पुरिसा दिन्नभइभत्तवेयणा कल्लाकल्लिं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरन्ति । वृ. सप्तमं सुगममेव, नवरं 'आजीविओवासए' त्ति आजीविका :- गोशालकशिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिन्नभइभत्तवेयण' त्ति दत्त भृतिभक्तरूपं - द्रव्यभोजनलक्षणं वेतनं मूल्यं येषां ते तथा, 'कल्लाकल्लिं' ति प्रतिप्रभातं बहून करकान्-वाघटिकाः चारकांश्च-गडुकान् पिठरकानू - स्थालीः घटकान् प्रतीतान् अर्द्धघटकांश्च--घटार्द्धमानान् कलशकान्-आकारविशेषतो वृहद्घटकान् अलिञ्जराणि च महदुदकभाजनविशेषान् जम्बूलकांश्च-लोकरूढ्यासेयान् उष्ट्रिकाच सुरातला विभाजनविशेषान् ॥ मू. (४२) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ २ त्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ, तणं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अंतियं पाउडभवित्था, तए से देवे अंतलिक्खपडिवन्ने सखिंखिणियाई जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं व्यासी- एहिइ गं देवाणुप्पिया कल्लं इहं मामाहणे उप्पन्ननाणदंसणधरे ती पडुपन्नमणागयजाणए अरहा जिने केवली सव्वन्नू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिजे वंदणिजे सकारणिजे संमाणाणिजे कल्लाणं मंगलं देवयं चेइयं जाव पजुवासणिजे तच्चकम्मसम्पयाम्पउत्ते, तं गं तुमं वंदजाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमंतेजाहि, दोच्चंपि तच्चपि एवं वयइ २ ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तणं तस्स सद्दालपुत्तस्स आजीवि ओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ समुप्पन्ने एवं खलु ममं धम्मवरिए धम्मोवएसे गोसाले मंखलिपुत्ते से णं महामाहणे उप्पन्ननाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से णं कल्लं इहं हव्वमागच्छिरसइ, ते णं तं अहं वंदिससामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमंतिस्सामि । वृ. 'एहिइ' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे' त्ति मा हन्मि - न हन्मीत्यर्थः, आत्मना वा हनननिवृत्तः परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महान्माहनो महामाहनः उत्पन्ने - आवरणक्षयेणाविर्भूते ज्ञानदर्शने धारयति यः स तथा, अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'अरह 'त्ति अर्हन्, महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः -- एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जनो रागादिजेतृत्वात्, केवलानि - परिपूर्णानि शुद्धान्यन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80