Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३००
उपासकदशाङ्गसूत्रम् ६/३८
अथवा कलुषभावंजितोऽहमनेनेतचि खेदरूपमापन्न इति, 'नो संचाएइत्तिनशक्नोति पामोखं' ति प्रमोक्षम्-उत्तरमाख्यातुं भणितुमिति॥
मू. (३९) कुंडकोलिया इसमणे भगवं महावीरे कुंडकोलियंसमणोवासयंएवं वयासी-से नूनं कुंडकोलिया ! कलं तुब्भ पुव्वावरण्हकालसमयसि असोगवणियाए एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नूनं कुंडकोलिया अढे समढे ?, हंता अस्थि, तं धन्ने सिणं तुमं कुंडकोलिया जहा कामदेवो अञ्जो इ समणे भगवं महावीरे समणे निग्गंथे य निग्गंधीओ य आमंतित्ता एवं वयासी
__जइ ताव अञ्जो गिहिणो गिहिमज्झावसन्ताणं अन्नउत्थिए अष्टेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टसिणवागरणे करेन्ति, सक्का पुणाई अञ्जो समणेहिं निग्गंधेहि दुवालसंगगणिपिडगंअहिज्जमाणेहिं अन्नउत्थिया अद्देहि यजाव निप्पट्ठपसिणवागरणा करित्तए,
तए णं समणा निग्गंधा य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणेन्ति, तए णं से कुंडकोलिए समणोवासए समणं भगवं महावीरं यंदइ नमसइ२ त्ता पसिणाई पुच्छइ २ ता अट्ठमादियइ २ त्ता जामेव दिसं पाउन्भूए तामेव दिसंपडिगए, सामी बहिया जणवयविहारं विहरइ।
मू. (४०) तए णं तस्स कुंडकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स घोद्दस्स संवच्छराइं विकंताई पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तंठवेत्ता तहा पोसहसालाए जाव धम्मपन्नत्ति उवसम्पजित्ता णं विहरइ,
एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ ।। निक्खेवो ॥ .
वृ. 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् 'अर्थेः' जीवादिभिः सूत्राभिधेयैर्वा हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्नीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण प्रश्नितस्योत्तरदानरूपैः,
निप्पट्ठपसिणवागरणे' ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निःस्पष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, 'सक्का पुण' तिशक्या एव, हे आर्याः! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्या करणाः कर्तुम् ।
अध्ययनं-६-समाप्तम्
अध्ययनं-७- सद्दालपुत्रः मू. (४१) सत्तमस्स उक्केवो ।। पोलासपुरे नामं नयरे, सहस्संबवणे उज्जाणे, जियसतू राया। तत्थणं पोलासपुरे नयरे सद्दालपुत्ते नामंकुंभकारे आजीविओवासए परिवसइ, आजीवियसमंयिसलद्धढे गहियडे पुच्छियढे विणिच्छियढे अभिगयढे अद्विमिंजपेमाणुरागरतेय अयमाउसो आजीवियसमए अट्टे अयं परमढे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ,
तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एक्का बुद्धिपउत्ता एका पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ce7fe5dd905a61a1d9076ab50cf6939ecc38acf2c406dcfae61bdd94653c5d46.jpg)
Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80