Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-७,
३०५
वंदइ नमसइ २ ता एवं वयासी
सदहामिणं भंते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह, जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव पव्वइया तो खलु अहंतहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहंणं देवाणुप्पियाणं अंतिएपंचाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह,
तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइय सतसिक्खावइयंदुवालसविहंसावगधम्म पडिवजइ २ तासमणं भगवं महावीरं वंदइ नमसइ२ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिसं पाउन्भूया तामेव दिसंपडिगया !!
तएणं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ र त्ता बहियाजणवयविहारं विहरइ।
वृ. 'तएणं साअग्गिमित्ता' इत्यादि, ततःसाअग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपरसकस्य तथेति एतमर्थं विनयेन प्रतिशृणोति, प्रतिश्रुत्वाच स्नाता ‘कृतबलिकर्मा' बलिकर्मलोकरूढं, 'कृतकौतुकमंगलप्रायश्चित्ता' कौतुकं-मषीपुण्ड्रादि मंगलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःखस्वप्नादिप्रतिघातकत्वेनावश्यकार्यत्वादिति, शुद्धात्मा वैषिकाणिवेपार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहाभिरणालङकृ तशरीरा चेटिकाचक्रवालपरिकीर्णा,
पुस्तकान्तरे यावनवर्णको दृश्यते, सचैवंसाव्याख्यानोऽवसेयः-'लहुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेनयेयुक्ताःपुरुषास्तैोजितंयन्त्रयूपादिभिः सम्बन्धितंयत्तत्तथा, तथा समखुरवालिहाणसमलिहियसिङ्गएहि समखुरवालिधानौ-तुल्यशफपुच्छौ समे लिखिते इप लिखितेशृङ्गे ययोस्तौ तथा ताभ्यां गोयुवभ्यामिति सम्बन्धः, 'जंबूणयामयकलावजोत्तपइविसिट्टएहिं जाम्बूनदमयौ कलापी-ग्रीवाभरणविशेषी योक्त्रेच-कण्ठबन्धनरज्जूप्रतिविशिष्टे-शोभने ययोस्ती तथा ताभ्यां,
--‘रययाभयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गहियएहि' रजतमय्यौरुप्पयिवाकौ घंटे ययोस्तौ तथा सूत्ररजुके-कापासिकसूत्रमथय्यौ ये वरकांचनखचिते नस्तेनासारजूतयोः प्रग्रहेण-रश्मिनाअवगृहीतकीच-बद्धौयौतौतथा ताभ्यां, नीलुप्पलकयामेलएहिं' नीलोत्पलकृत- शेखराभ्यां 'पवरगोणजुवाणएहिं नानामणिकणगघंटियाजालपरिगयं सुजायजुगजुत्तउजुगप-सत्थसुविरहइनिम्मियं सुजातं-सुजातदारुमयं युगं-यूषः युक्तं-संगतं ऋजुकं-सरलं (प्रशस्त) सुविरचितं-सुघाटितं निर्मितं-निवेशितं यत्र तत्तथा 'जुत्तामेव धम्ममि जाणप्पवरं उवट्ठवेह' युक्तमेव-सम्बद्धमेव गोयुव्यामिति सम्बन्ध इति ।
मू. (४६) तएणं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ ।
तएणं से गांसाले मंखलिपुत्तेइमीसेकहाएलद्धडे समाणे-एवंखलुसद्दालपुत्ते आजीविया मयं वमित्तासमणाणं निग्गंधाणं दिहिँ पडिवन्ने,
तं गच्छामि गं सदालपुत्तं आजीविओवासयं समणाणं निगंथाणं दिष्टुिं वामेता एनराये [020
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80