Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३०७
अध्ययन-७,
तएणं से सद्दालपुत्ते समणोवासए गोसालंमंखलिपुत्तं एवं वयासी-तुभेणं देवाणुप्पिया इयच्छेया जाय इयनिउणा इयनयवादी इयउवएसलद्धा इयविन्नाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएलसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए?, नो तिणढे समढे,
सेकेणट्टेणं देवाणुप्पिया! एवं वुच्चइ-नोखनु पभूतुब्भेममधम्मायरिएणंजाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता! से जहानामए केइ पुरिसेतरुणेजुगवंजावनिउणसिप्पोवगए एगंमहं अयं वा एलयं वा सूयरं वा कुक्कुंवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसंवा सेणयं वा हत्थंसि वा पायंसि वाखुरंसिवा पुच्छसि वा पिच्छंसिवा सिंगसिवा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्पंद धरेइ, एवामेव समणे भगवं महावीरे ममं बहूहि अट्टेहि य हेऊहि य जाव वागरणेहि यजहिं जहिं गिण्हइ तहिं तहिं निष्पट्ठपसिणवागरणं करेइ, से तेणट्टेणं सद्दालपुत्ता! एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए,
तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया! तुम मम धम्मायरियस्स जाव महावीरस्स संतेहिं तचेहि तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हाणं अहंतुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमंतेमि, नो चेवणं धम्मोत्ति वातवोत्तिवा, तं गच्छइणंतुब्भे मम कुंभारावणेसुपाडिहारियंपीढफलगजाव ओगिहि. ताणं विहरह,
तए णं से गोसाले म्खलिपुत्ते सद्दालपुत्तस्स समणोवासयस एयमद्वं पडिसुणेइ २ ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरइ, तए णं से गोसाले मंखलिपुत्ते सद्दालपुतं समणोवासयं जाहे नो संचाएइ बहूहिँ आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते पोलासपुराओ नगराओ पडिनिखमइ २ ता बहिया जणवयविहारं विहरइ
वृ.'महागोवे'त्यादिगोपो-गोरक्षकः सचेररगोरक्षकेभ्योऽतिविशिष्टत्वान्महानितिमहागोपः 'नश्यत' इतिसन्मानञ्चयवमानान् ‘विनश्यत' इत्यनेकशोभ्रियमाणान् ‘खाद्यमानान् मृगादिभावे व्याघ्रादिभिः 'छिद्यमानान्' मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् बाह्योपध्यपहारतः गाइवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं 'साहत्थे'त्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ।। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते
'आगएणंदेवाणुप्पिया! इहं महाधम्मकही?,केणंदेवाणुप्पिया! महाधम्मकही?,समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता! समणेभगवंमहावीरेमहइमहालयंसि संसारंसि बहवे जीवेनस्समाणेजाव विलुप्पमाणे उम्मग्गपडिवनेसप्पहविप्पणतुमिच्छत्तबलाभिभूएअट्टविहकम्मतमपडलपडोच्छन्ने बहूहिँ अड्डेहिं यहेऊहियपसिणेहि य कारणेहि यवागरणेहियचाउरंताओ संसारकंताराओसाहत्यिं नित्थारेइ, से तेणडेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरंजीवानां नश्यदादिविशेषणहेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदाटिशासनान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d7de72d0720fcbd088119ed0d45177c13c8e19c448d2df665bbe48801abe3cec.jpg)
Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80