Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 23
________________ २७६ उपासकदशाङ्गसूत्रम् १/१४ दन्भसंथारोवगए स० भ० म० अंतियं धम्मपन्नत्ति उवसम्पञ्जित्ताणं विहरइ। वृतां 'धम्मपन्नत्तिं'तिधर्मप्रज्ञापनामुपसम्पद्यअङ्गीकृत्यानुष्ठानद्वारतः 'जहापूरणो'त्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवंचासौ कृतवान् विउलं असनपानखाइमसाइमं उवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्तातं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं४ वत्थगन्धमल्लालङ्कारेण य सक्कारेत्ता सम्माणेत्ता तरसेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ठावित्त'त्ति ‘नायकुलंसि'त्ति स्वजनगृहे ।। 'उवक्खडेउ ति उपस्करोतु-राध्यतु, 'उववरेउ'त्ति उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदघातु मू. (१५) तए णं से आनंदे समणोवासए ज्वासगपडिमाओ उवसम्पज्जित्ता णं विहरइ, पढम उवासगपडिमं अहासुत्तंअहाकप्पं अहामग्गं अहातचं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ।। तए णं से आनंदे समणोवासए दोच्चं उवासगपडिमं, एवं तचं चउत्थं पंचमं छटुं सत्तम अट्ठमं नवमंदसमं एक्कारसमंजाव आराहेइ ।। वृ. 'पढमंतिएकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्॥१॥ सङ्कादिसल्लविरहियसम्मद्दसंणजुओ उजो जन्तू। सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ ।।' सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथाऽसावेकमासंप्रथमायाः प्रतिमायाः पालनेन द्वौमासौद्वितीयायाः पालनेनएवं यावदेकादशमासानेकादश्यः पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, 'अहासुतंतिसूत्रानतिक्रमेण 'यथाकल्प प्रतिमाचारानतिक्रमेण यथामार्ग क्षायोपशमिकभावानतिक्रमेण 'अहातचं ति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण, __'फासेइत्तिस्पृशतिप्रतिपत्तिकाले विधिना प्रतिपत्तेः पालेइ'त्तिसततोपयोगप्रतिजागरणेन रक्षति सोहेइ'त्तिशोभयति गुरुपूजापुरस्सरपारणकरणेन शोधयति वा निरतिचारतया तीरेइ'ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कीर्तयति तत्समाप्ती इदमिदंचेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् 'आराधयति' एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नयतीति ।। 'दोचंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वपरूपम्॥१॥ "दसणपडिमाजुत्तो पालेन्तोऽणुव्वए निरइयारे। अनुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा ।' -'तच्चति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम्॥१॥ . 'वरदसणवयजुत्तो सामइयं कुणि जो तिसञ्जासु। उक्कोसेण तिमासं एसा सामाइयप्पडिमा।।' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80