Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२७४
उपासकदशाङ्गसूत्रम् १/१०
पीढफलपसिज्झासंथारएणं ओसहभेसज्जेणं य पडिलाभेमाणस्स विहरित्तएत्तिकटु इमं एयारूवं अभिग्गहं अभिगिण्हइ २ ता पमिणाईपुच्छइ र त्ताअट्ठाइंआदियइ र त्ता, समणं भगवं महावीरं तिक्खुत्तो वन्दइ २ ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ ताजेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छइ २ ता सिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, सेऽपि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए,
तं गच्छ णं तुम देवाणुप्पिए! समणं भगवं महावीरं वंदाहि जाव पञ्जुवासाहि, समणस्स भग० महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजाहि।
वृ. 'नो खलु इत्यादि, नोखलुमम भदन्त!' भगवन् ! 'कल्पते' युज्यते 'अधप्रभृति' इतः सम्यकत्वप्रतिपत्तिदिनादारभ्यनिरतिचारसम्यकत्वपरिपालनार्थंतद्यतनामाश्रित्य 'अन्नउस्थिएव'त्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्तिग्येषां तेऽन्ययूथिकाःचरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हप्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वंदितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं तद्भत्तुं तां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः तथा पूर्व-प्रथममनालप्तेन सता अन्यतीर्थिकैः तानेव आलपितुंवा सकृत्सम्भाषितुं 'संलपितुंवा पुनः पुनःसंलापकर्तुं, यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात, तथाऽऽलापादे: सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूथिकेभ्योऽशनादि दातुंवा सकृत् अनुप्रदातुंवा पुनःपुनरित्यर्थः,अयं च निषेधो धर्मबुद्धयैव, करुणया तु दद्यादपि,
किं सर्वथा न कल्पत इत्याह-'नन्नत्थ रायाभिओगेणं'ति 'न'इतिन कल्पत इति योऽइयं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगास्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगो पारवश्यता गणाभियोगस्तस्मात, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्रयं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं गुरुणां वा-चैत्यासाधूनां निग्रहःप्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनितसम्यकत्वमिति, 'वित्तिकन्तारेणं ति वृत्तिःजीविका तस्याः कान्तारम्-अरण्यंतदिव कान्तारक्षेत्रकालोवा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरितिप्रकृतमिति, 'पडिग्गह'तिपात्रं 'पीढं' तिपट्टादिकं 'फलगं'ति अवष्टम्भादिकं फलकं 'भेसज्जंति पथ्यं 'अट्ठाइंति उत्तरभूतानानाददाति ॥
मू. (११) तए णं सा सिवानंदा भारिया आनंदेणं समणोवासएणं एवं वुत्ता समाणा हद्वतुहा कोडुम्बियपुरिसे सदावेइ २ ता एवं वयासी-खिप्पामेव लहुकरण जाय पज्जुवासइ, तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महइ० जाव धम्मं कहेइ,
तएणंसा सिवानंदासमणस्सभगवओमहावीरस्सअंतिए धम्मंनिसम्महट्टजाव गिहिधम्म पडिवज्जइ २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b53e22d4cf8ea9fa15c9577a7317eefba6043b49eed707a2f2fbad89a4922779.jpg)
Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80