Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२८६
उपासकदशाङ्गसूत्रम् २/२४ ___ मू. (२४) तए णं से देवे हथिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पञ्चोसक्कइ २ त्ता पोसहसालाओ पडिनिक्खमइ २ ता दिव्वं हत्यिरूवं विप्पजहइ २ ता एग महं दिव्वं सप्परूवं विउव्वइ उग्गविसं चंडवसं घोरविसं महाकायं मसीमूसाकालगं नयनविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंडलजीहं धरणीयवेणिभूयं उक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदचअछंलोहागरधम्ममाणधमधर्मतधोसंअणागलियतिव्वचंडरोसंसप्परूवंविउब्वइ२ ताजेणेव पोसहसालाजेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा ! समणोवासया जावन भंजेसि तो ते अजेव अहं सरसरस्स कायं दूरुहामि २ तापच्छिमेणंभाएणं तिक्खुत्तो गीवं वेडेमिर ता तिक्खाहिं विसपरिगयाहिं दाढाहिंउउरंसिचेवनिकुट्टेमि जहाणं तुम अदुहवसट्टे अकाले चेव जीवियाओ ववरोविञ्जसि,
तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽविदोच्चंपितञपि भणइ, कामदेवोऽविजाव विहरइ, तएणं से देवेसप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ता आसुरुत्ते ४ कामदेवस्स समणोवासयस्स सरसरस्स कायंदुरुहइ २ ता पच्छिमभायेणं तिखुत्तो गीवं वेढेइ २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तए णं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ।
वृ. 'उग्गाविसं' इत्यादीनि सर्पर्पविशेषणानि क्वचिद्यावच्छब्दोपात्तानि क्वचिंत्साक्षादुक्तानि दृश्यन्ते, तत्र उग्रविषं-दुरधिसह्यविषं, चण्डविषअल्पकालेनैवदष्टशरीरव्यापकविषत्वात्, घोरविषं मारकत्वात्, महाकायं-महाशरीरं, मषीभूमाषाकालकं, नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण नयनधिपरोपपूर्णं, अञ्जनपुञ्जानां-कजलोत्कराणांयोनिकरः-समूहस्तद्वत्पूरकाशो यस्य तदानपुञ्जनिकरप्रकाशं, रक्ताक्षंलोहितलोचनं, यमलयोः-समस्थयोयुगलं-द्वयंचञ्चलचलन्त्योःअत्यर्थं चपलयोर्जिह्ययोर्यस्य तद्यमलयुगलचालजिह्यं धरणीतलस्य वेणीव केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणतिलवेणिभूतम् उत्कटोनाभिभवनीयत्वात् स्फुटो-व्यक्तों भासुरतयाश्यत्वात् कुटिलोवक्रत्वात् जटिलः केशसटायोगात् कर्कशो-निष्ठुरोनम्रतायाअभावात् विकटो-विस्तीर्णो यः स्फट्टोपः-फणाडम्बरंतत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फट्ठोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोस' लोहाकरस्येव ध्भायमानस्यभस्त्रावेतोनोद्दीप्य-मानस्य धमधमायमानस्य-धमधमेत्येंशब्दायमानस्य घोषः-शब्दोयस्य तत्तथा,
इहचविशेष्यस्यपूर्वनिपातःप्राकृतत्वादिति, 'अणागलिवतिव्वपयण्डरोसं' अनाकलितःअप्रमितोऽनर्गलितोवानिरोद्धमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टोरोषोयम्य तत्तथा, 'सरसरस्स' त्ति लौकिकानुकरण-भाषा, 'पच्छिमेणं भाएणं' ति पुच्छेनेत्यर्थः, 'निकुट्टेमि त्ति निकुट्टयामि प्रहण्मि 'उज्जलं' ति उज्ज्वलां विपक्षलेशेनाप्यकलङ्गिता, विपुलां शरीरव्यापकत्वात्, कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढां-प्रकर्षवतींचण्डां-रौद्रांदुःखांदुःखरूपा, नसुखामित्यर्थः किमुक्तं भवति-'दुरहियासं' ति दुरधिसह्यामिति ।
मू.(२५) तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालितए वा खोभित्तए वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1361887b127675af354b6598ad5aff4e1a75d7b6827b86a87e95ffe5830938da.jpg)
Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80