Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 38
________________ अध्ययन-२, २९१ ॥३॥ पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खई' यदेतत् धर्मफलं तदाख्याति, __ -तथा ‘एवंखलुचउहिंठाणेहिंजीवानेरइयत्ताएकम्मंपकरेन्ति, एव'मितवक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्मं पकरेत्ता नेरइएसु उववजन्ति, तंजहा-महारम्भयाए महापरिग्गहयाए पञ्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिमं' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइलयाएअलियवयणेणं उक्कञ्चणयाएवञ्चणयाए, तत्रमाया-वञ्चनबुद्धिःउत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थं क्षणमव्यापारतया अवस्थानं, वञ्चनं-प्रतारणं ।।मणूसेसु पगइभद्दयाए पगइविणीययाए माणुक्कोसयाए अमच्छरियाए, प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया। देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए वालवतोकम्मेणं, तमाइक्खइ ।। यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः । तथा -- ॥१॥ जह जह नरया गम्मन्ती जे नरया जाय वेयणा नरए। सारीरमाणसाइंदुक्खाइ तिरिक्खजोणीए । ॥२॥ माणुस्संच अनिच्चं वाहिजरामरणवेयणापउरं। देवे य देवलोए देवेहिं देवसोक्खाई ।। नरगंतिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ॥ ॥४॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा॥ ॥५॥ अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति॥ आर्ताः-शरीरतो दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषदार्तितचित्ता इति। ॥६॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो । जह य परिहीणकम्मा सिद्धा सिद्धलयमुवेन्ति ॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्मं दुविहमाहाक्खियं' येन धर्मेणं सिद्धा, सिद्धालयमुपयान्ति स एय धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मंच अनगारधमंच, अनगारधम्मोइह खलु सव्वओ सर्वान्धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अनगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवंमुसावायाओअदिन्नादाणमेहुणपरिग्गहराईभोयणाओवेरमणं, अयमाउसो! अनगारसामाइए धम्मे पन्नते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ। अगारधम्मं दुवालसविहं आइक्खइ, तंजहा-पञ्चाणुव्वयाई तिण्णि गुणव्वयाई चत्तारि सिक्खावयाई, पञ्च अणुव्वयाई तंजहा-थूलाओ पाणाइवायाओ घेरमणं एवं मुसावायाओ अदिन्नादाणओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाई तंजहा–अणट्ठादण्डवेरमणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80