Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९६
उपासकदशाङ्गसूत्रम् ३/३१
अद्भुट्टेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहंतवोकम्मंपायच्छित्तंपडिवजाहि' त्ति प्रतीतं, एतेन च निशीधादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति चे प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात्
अध्ययनं -३-समाप्तम्
(अध्ययनं-४-सुरादेवः) मू. (३२) उक्खेवओ चउत्थस्स अज्झयणस्स, एवं खलु जम्बू! तेणं कालेणं तेणं समएणं वाणारसी नाम नयरी, कोट्ठए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ क्या दसगोसाहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे,
जहा आनंदो तहेव पडिवजइ गिहिधम्म, जहाकामदेवोजावसमणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपञ्जित्ता णं विहरइ।
वृ. अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या।
मू. (३३) तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकाललसमयंसि एगे देवे अंतियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हं भो सुरादेवा समणोवासया! अपत्थियपत्थिया ४ जइणं तुम सीलाइंजावन भंजसि तो ते जेट्ठ पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि २ ता पंच सोल्लए करेमि आदानभरियसि कडाहयंसि अद्दहेमि २ ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविञ्जसि,
एवं मज्झिमयं, कनीयसं, एकेके पंच सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एकेके पंचसोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं वयासी
हं भो सुरादेवा !समणोवासया अपत्थियपत्थिया ४ जाव न परिचयासि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायके पविखवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अट्टदुहट्ट जाव ववरोविझसि, तएणं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चंपि तचंपिभणइ जाव ववरोविजसि, तएणं तस्स सुरादेवस्स समणोवासयस्सतेणं देवेणं दोचंपतचंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४
-अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कनीयसं जाव आयंचइ, जेऽवि य इमे सोलस रोगायंका तेऽविय इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलु ममं एयं पुरिसं गिहित्तएत्तिकटु उद्धाइए, सेऽविय आगासे उप्पइए, तेण यखंभे आसाइए महयामहया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ त्ता एवं वयासी
किण्णं देवाणुप्पिया! तुब्भेहिं महया महया सद्देणं कोलाहले कए?, तए णं से सुरादेवे समणोवासए धनं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कनीयसं, नो खलु देवाणुप्पिया ! तुब्भे केऽवि पुरिसे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80