Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
२९५
अध्ययन-३, पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि,
तएणं से पुरिसेममंअभीयंजाव विहरमाणं पासइ र त्ताममंदोचंपितचंपिएवं वयासी-हं भो चुलणीपियासमणोवासया! तहेवजाव गायं आयंचइ, तएणं अहं तं उजलंजाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कनीयसंजाव आयंचइ, अहं तं उज्जले जाव अहियासे मि, तए णंसेपुरिसेममंअभीयंजाव पासइ २ ताममंचउत्थंपिएवंवयासी-हंभोचुलणीपिया समणोवासया अपत्थियपत्थया जाव न भंजसि तो ते अञ्ज जा इमा माया गुरु जाव ववरोविज्ञ्जसि,
तएणं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीएजाव विहरामि, तएणं से पुरिसे दोच्चंपि तचंपि ममं एवं वयासी-हं भो चुलणीपिया समणोवासया! अज्ज जाव ववरोविज्ञ्जसि, तएणं तेणं पुरिसेणं दोचंपि तच्चंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५ अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममंजेढे पुत्तं साओ गिहाओ तहेव जाव कनीयसं जाव आयंचइ, तुब्भेऽवि यणं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए,
तंसेयं खलु ममंएयपुरिसंगिहित्तएत्तिकट्ठ उद्धाइए, सेऽवियआगासे उप्पइए, मएऽवि य खंभे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कनीयसंल पुत्तं साओ गिहाओ निणेइ २ त्ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एसणं तुमे विदरिसणे दिटे, तंणं तुमंइयाणिं भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तंणं तुमपुत्ता! एयरस ठाणस्सआलोएहि जावपडिवजाहि, तएणं से चुलणीपिया समणोवासए अम्मगाए भद्दाए सत्यवाहीएतहत्ति एयमद्वं विनएणं पडिसुणेइ २ ता तस्स ठाणस्स आलोएइ जाव पडिवाइ
मू. (३१) तए णं से चुलनीपिया समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ, पढम उवासगपडिमंअहासुत्तं जहा आनंदो जाव एकारसवि,
तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुच्छिमेणं अरुणप्पभे बिमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाई ठिई पन्नत्ता। महाविदेहे वासे सिज्झिहिइ ५॥ निक्खेवो
वृ. 'तओ मंससोल्ले' त्ति त्रीणणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदानभरियंसि' त्ति आदानम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यते तद्रूते, 'कडाहंसि'त्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामिउत्क्वाथयामि 'आयंचामि'त्ति आसिञ्चामि ।।
___ 'एस णं तए विदरिसणे दिडे' त्ति एतच्च त्वया विदर्शनं – विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गव्वए'त्ति भग्नव्रतः, स्थूलप्राणातिपातविरतेवितो भग्नत्वात्, तद्विनाशार्थं कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात्, “भग्ननियमः' कोपोदयेउनोत्तरगुणस्यक्रोधाभिग्नहरूपस्य भग्नचात्, 'भग्नपोषधः' अव्यापारपौषधभङ्गत्वात्, एयरस' त्ति द्वीतीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिक्कमाहिनिवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिकां कुत्सांविधेहि, विउट्टाहि-वित्रोटय तद्भावानुबन्धच्छेदं विधेहि, विसोहेहि-अतिचारमलक्षालनेन अकरणयाए
Jain Education International
For PM
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2ea8e4bf39c290be799bab4137b7857bf2949404597bd296ab15a34dc63e91ff.jpg)
Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80