Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-२,
२९३ मू. (२८) तएणं से कामदेवे समणोवासए पढम उवासगपडिमं उवसंपञ्जित्ताणं विहरइ,
तएणं से कामदेव समणोवासए बहूहिं जाव भावेत्ता वीसं वासाइंसमणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मकाएणंफासेत्तामासियाए संलेहणाए अप्पाणं झूसित्ता सदि भत्ताइंअणसणाएछेदेत्ता आलोइयपडिकतेसमाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववत्रे, तत्थ णं अत्थेगइयाणंदेवाणंचत्तारि पलिओवमाइंठिई पन्नता कामदेवस्सऽवि देवस्स चत्तारि पलिओवमाई टिई पन्नता।
से णं भंते ! कामदेवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ ?, गो० ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो
वृ. 'निक्खेवओ'त्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू! समणेणंजाव संपत्तेणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि ।
अध्ययनं-२-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रस्य द्वीतीयअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता
(अध्ययनः३-चुलनीपिता) मू. (२९) उक्खेवो तइयस्स अज्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया।
तत्थ णं वाणारसीए नगरीए चुलणीपिया नाम गाहावई परिवसइ, अद्वे जाव अपरिभूए, सामा भारिया, अट्ट हिरण्णकोडीओ निहाणपउत्ताओअट्ट बुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगासाहस्सिएणं वएणं जहा आनंदो राईसर जाव सव्वकज्जवट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आनंदो तहा निग्गओ,
तहेव गिहिधम्म पडिवज्जइ, गोयमपुच्छा तहेव सेसंजहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभचारी समणस्स भगवओ महाविरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ
वृ. अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः- उपोद्घातः तृतीयाध्ययनम्य वाच्यः, स चायम् जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते ? इति, कण्ठ्यश्चायम्॥तथा क्वचित्कोष्ठकं चैत्यमधीतं क्वचिन्महाकामवनमिति, श्यामा नाम भार्या
मू. (३०) तएणं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवेअंतियं पाउब्भूएतएणं से देवे एगं नीलुप्पल जाव असिंगहाय चुलणीपियंसमणोवासयं एवं वयासी-हंभो चुलणीपिया! समणोवासया जहा कामदेवो जाव न भंजासि तो ते अहं अज जेद्वं पुत्तंसाओ गिहाओ नीणेमि र तातव अग्गओघाएमिर त्ता तओ मंससोल्ले करेमि २त्ता आदान भरियसि कडाहयंसि अदहेमि २ ता तव गायं मंसेण य सोणिएण य आयञ्चामि,
जहाणं तुम अदुहवसट्टे अकाले चेवजीवियाओ ववरोविजसि, तएणं से चुलणीपिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80