Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं-२,
२८९ महावीरे जाव विहरइत सेयंखलु मम समणंभगवं महावीरं वंदित्ता नमंसित्तातओ पडिनियत्तस्स पोसहं पारित्तएत्तिकट्ट एवं संपेहेइ २ ता सुद्धप्पावेसाई वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्तेसयाओगिहाओ पडिनिक्खमइ र तापनगरिमझमझेणं निग्गच्छइ २ साजेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ ।
तएणं समणे भगवंमहावीरे कामदेवस्स समणोवासयस तीसे यजावधम्मकहा समत्ता
वृ. 'जहा संखे'त्ति यथा शङ्खः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमंसचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्खः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शङ्केनोपमितः ।।
यावत्करणादिदं द्रष्टव्यं–'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासन्ने नाइदूरे सुस्सूसमाणेनमंसमाणेअभिमुहे पञ्जलिउडेपज्जुवासइत्ति । 'तए णंसमणे ३ कामदेवरस समणोवासवस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रंतावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदश्यते-'तएणं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य महइमहालियाए-तस्याश्च महातिमहत्या इत्यर्थः ।
'इसिपरिसाए मुनिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो-वाचंयमाः, यतयो-धर्मक्रियासुप्रयतमानाः, अनेगसयवंदाए' अनेकशतप्रमाणानिवृन्दानि यस्यांसा तथा अनेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य । सातथा, तस्याः धर्मं परिकथयतीति सम्बन्धः, किम्भूतो भगवान् ? -'ओहबले अइब्बले महब्बले ओघवल:-अव्यवच्छिन्नवलः अतिबल:-अतिक्रान्ताशेष पुरुषामरतिर्यग्बलः,महाबल:अप्रमितबलः, एतदेव प्रपञ्चयते-'अपरिमियबलविरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि यानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं-सारीरः प्राणः वीर्य-जीवप्रभवः तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्तिः-काम्यता 'सारयनवमेहथणियमहुरनिग्घोस- दुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा,
–'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्डे पवट्टियाए' गलविवरस्य वर्तुलत्वात्, सिरे सङ्किलाए' मूर्धनि सङ्कीर्णया,आयामस्य मूर्जा स्खलितत्वात्, 'अगरलाए' व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवरखञ्चयमानयेत्यर्थः, सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वमासाणुगामिणीए' सरस्सईए-भणित्या 'जोयणनीहारिणासरेणं' योजनातिक्रामिणाशब्देन, अद्धमागहाएभासाए भासइअरहाधर्मपरिकहेइ,' अर्धमागधी भाषा यस्यां रसोर्लशौमागध्या मित्यादिकंमागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान् ? अर्हन्-पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात्, कं? 'धर्म' श्रद्धेयज्ञेया-नुष्ठेवस्तुश्रद्धानत्रानानुष्ठानरूपं ।
तथापरिकथयतिअशेषविशेषकथनेनेति तथा तेसिसव्वेसिंआरियमणारियाणंअगिलाए धम्माइक्खई' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्719
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80