Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 34
________________ अध्ययनं -२, २८७ विपरिणामित्तए वा ताहे संते ३ सणियं सणियं पञ्चोसक्कइ २ त्ता पोसहसालाओ पडिनिक्खमइ २ त्ता दिव्वं सप्परूवं विप्पजहइ २ त्ता एगं महं दिव्वं देवरूवं विउव्वइ हारविराइयवच्छं जाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ २त्ता कामदेवरस समणोवासयसस्स पोसहसालं अणुष्पविसइ २ त्ता अंतलिक्खपडिवत्रे सखिखिणियाई पंचवण्णा वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी- "हंभो कामदेवा समणोवासया ! धत्रे सि गं तुमं देवाणुप्पिया ! सपुण्णे कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पायवणे इमेयारुवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया । एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४ - एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासये पोसहसालाए पोसहियबंभचारी जाव दब्भसंधारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ, नो खलु से सक्का केणइ देवेण वा दानवेण वा जाव गंधव्वेण वा निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविंदस्स देवरन्नो एयमहं असद्दहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा, ३, तं दिट्ठा गं देवाणुप्पिया ! इही जाव अभिसमन्नागया, तं खामिणं देवाप्पिया ! खमंतु मज्झ देवाणुप्पिया ! खंतुमरहंति णं देवाणुप्पिया नाइं भुज्जो करणयाएत्तिकड पायवडिए पंजलिउडे एयमहं भुजो भुज्जो खामेइ २ त्ता जामेव दिसं पाउब्लूए तामेव दिसं पडिगए, तणं से कामदेवे समणोवासए निरुवसग्गं तिकड्ड पडिमं पारेइ । वृ. 'हारविराइयवच्छ' मित्यादी यावत्करणादिदं दृश्यं - कडगतुडियथम्मियभुयं अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारं विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवत्यपरिहियं कल्लाणपगवरमल्लाणुलेवणधरं भासुरबोन्दि पलम्बवणमालधरं दिव्वेणं वण्णेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पाए दिव्वाए छायाए दिव्वाए अधीए दिव्वेणं तेएणं दिव्वाए लेसाए त्ति कण्ठ्यं नवरं कटकानि - कङ्कणविशेषाः तुटितानि - बाहुरक्षकास्ताभिरतिबहुत्वात्स्तंभिती - स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले घृष्टगण्डे ये कर्णापीढाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तच विचित्रमालाप्रधानो मौलिः - मकुटं मस्तकं वा यम्य तत्तथा, कल्याणकम अनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा, कल्याणकानि-प्रवराणि माल्यानिकुसुमानि अनुलेपिनानि च धारयति यत्तत्तथा, भास्वरबोन्दीकं - दीप्तशरीरं, प्रलम्बा य वनमालाआभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, - - नवरं ऋद्धया-विमानवस्त्रभूषणादिकया युक्तया - इष्टपरिवारादियोगेन प्रभया - प्रभावेन छाया - प्रतिबिम्बेन अर्चिषा - दीप्तिज्वालया तेजसा - कन्त्या लेश्यया- आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति, प्रासादीयं चित्ताह्लादकंदर्शनीयं यत्पश्यच्चक्षुर्न Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80