Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 32
________________ अध्ययनं-२, २८५ वृ. 'तिवलियं' ति त्रिलिकां भ्रूकर्टि-ष्टिरचनाविशेषं ललाटे 'संहृत्यविधायेति चलयितुमन्यथाकर्तुं, चलनंच द्विधासंशयद्वारेण विपर्ययद्वारेणच, तत्र क्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः॥ मू. (२३) तए णं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ताजाहे नो संचाएइ कामदेवंसमणोवासयंनिगंथाओपावयणाओचालित्तए वाखोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं सणियं पञ्चोसक्कइ २ ता पोसहसालाओ पडिनिखमइ र तादिव्बंपिसायरूवं विप्पडहइ २ ताएगंमहं दिव्यंहत्तिरूवं विउव्वइ सत्तंगपइट्ठियं सम्म संठियं सुजायं पुरओ उदग्गं पिट्ठओ वराह अयाकुच्छिं अलम्बकुञ्छि पलम्बलम्बोदराधरकरं अब्भुग्गयमउलमल्लियाविमलधवलदंतं कंचणकोसीपविट्ठदंतं आणामियचावललियसंविल्लियग्गसोंडं कुम्मपडिपुन्नचलणं पीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हथिरुवं विउव्वइ २ त्ता ___ -जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ त्ता कामदेवं मणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया तहेव भणइ जावन भर्चस तो ते अन्न अहं सोंडाए गिण्हामि र त्ता पोसहसालाओ नीणेमि र त्ता उई वेहासंउविहामि २ ता तिक्खेहिं दंतमुसलेहिं पडिच्छामिर ताअहे धरणितलंसि तिक्खुत्तो पाएसुलोलेमिजहाणंतुमंअदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयंजाव विहरमाणं पासइ २ ता दोघंपितञ्चपि कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! तहेव जाव सोऽवि विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता आसुरुत्ते ४ कामदेवं समणोवासयं सोंडाए गिण्हेइ २ ता उर्ल्ड वेहासं उब्धिहइ २ ता तिक्खेहिं दन्तमुसलेहिं पडिच्छइ २ त्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ । वृ. श्रान्तादयः समानार्थाः, ‘सत्तंगपइडिय' ति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानि प्रतिष्टितानि-भूमौ लग्नानि यस्य तत्तथा, 'सम्म' मांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातं पूर्णदिनजातं 'पुरओ अग्रत उदग्रं-उच्चं, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः' पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता, अजायाइव कुक्षियस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दीर्घोलम्बोदरस्येवगणपतेरिव अधरः-ओष्टः करश्च-हस्तो यस्य तत्प्रलम्बलम्बोदराधरकर, अभ्युद्गतमुकुलाजातकुडमला यामल्लिका-विचकिलस्तद्वत् विमलधवलौ दन्तौ यस्यअथवा प्राकृतत्वान्माल्लिकामुकुलवदभ्युद्गतौ उन्नतौ विमलधवलौचदन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, काञ्चनकोशीप्रविष्टदन्तं, कोशी–प्रतिमा आनामितम्-ईषन्नामितं यच्चापं धनुस्तद्वद्या ललिता च-विलासवती संवोल्लिताच-वेलन्तीसङ्कोचितावाअग्रशुण्डा-शुण्डाग्रंयस्य तत्तथा, कूर्मवत्कृर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छामिति कठ्यम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80