Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 31
________________ २८४ उपासकदशाङ्गसूत्रम् २/२१ सप्पकयजण्णोवइए' तत्र भुंभलयेत्ति-शेखरः विच्छ्याति-वृश्चिकाः यज्ञोपवीतं-ब्राह्मणकण्ठसूत्रं, तथा अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः-अविशीर्णा मुखनयननखा यस्यांसा तथासाचासौवरव्याघ्रस्यचित्रा-कळूराकृतिश्च-चर्मेतिकर्मधारयः,सानिवसन-परिधान यस्य तत्तथा, 'सरसरुहिरमंसावलित्तगत्ते सरसाभ्यां रुधिरमांसाभ्यामलिप्तं गानं यस्य तत्तथा, 'आस्फोटयन्' करास्फोटं कुर्वन् ‘अभिगर्जन्' धनध्वनि मुञ्चन् भीमो मुक्तः कृतोऽट्टहासोहासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एक महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसिंक्षुरधारंगृहीत्वायत्रपोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं-महिषश्टङ्गंगुलिका-नीलीअतसी-धान्यविशेषः असिः-खगः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, ___ 'आसुरत्ते रुढे कुविए चंडिक्किए मिसीमिसीयमाणे' त्ति एकार्थाः शब्दाःकोपातिशयप्रदर्शनार्थाः, अप्पत्थियपत्थिया' अप्रार्थितप्रार्थक दुरन्तानि-दुष्टार्यवसानानि प्रान्तानि-असुन्दगाणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्यसहीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्त्तिवर्जितेति व्यक्तं, तथा धर्मं श्रुतचारित्रलक्षणं कामयते-अभिलषति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया!, एवं सर्वपदानि, नवरं पुण्यं-शभप्रकृतिरूपं कर्म स्वर्गः-तत्फलंमोक्षो-धर्मफलंकाङ्क्ष-अभिलाषातिरेकः पिपासा-कासतिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽलाषप्रकर्षएवोक्तः, “नोखलु इत्यादि' नखलु-नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः,केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डिकरोमीतिवाक्यार्थः,तत्रशीलानि-अणुव्रतानि, व्रतानि-दिग्वतादीनि, विरमणानिरागादिविरतयः, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधोपवासान्- आहारादिभेदेन चतुर्विधान्, __–'चालित्तए' भङ्गकान्तरकरणतः क्षोभयितुं' एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भङ्कतुंसर्वतः, 'उज्झितुं सर्वस्या देशाविरतेस्त्यागतः, परित्यक्तुंसम्यकत्वस्यापित्यागादिति, 'अदुहवसट्टे त्तिआर्तस्य-ध्यानविशेषस्ययोदुहट्टत्ति-दुर्घटोदुःस्थगोदुर्निरोधोवशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्तदुर्घटवशातः,अथवा आर्तेन दुःखार्तः आर्तदुःखार्तः, तथा वशेनविषयपारतत्र्येण ऋतः-परिगतो वशातः, ततः कर्मधारय इति ॥ .. अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि।। मू. (२२)तएणं से देवे पिसायरूवे कामदेवंसमणोवासयंअभीयंजावधम्मज्झाणीवगयं विहरमाणं पासइ र त्ता दोच्चंपि तचंपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थियाजइणंतुमंअजजाव ववरोविजसिथएणं से कामदेवेसमणोवासयेतेणं देवेणं दोचंपि तचंपिएवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तएणं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ र त्ता आसुरत्तेतिवलियं मिउडिं निडाले साहस कामदेवं समणोवासयं नीलुप्पल जावअसिणा खंडाखंडिं करेइ, तएणं से कामदेवेसमणोवासएतंउज्जलं जावदुरहियासंवेयणं सम्म सहइ जावअहियासेइ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80