Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 28
________________ अध्ययनं-२, २८१ तएणं से देवे एगं महं पिसायरूवं विउव्वइ, तस्सणं देवस्स पिसायसवस्स इमे एयारूवे वण्णावासे पन्नत्ते--सीसं से गोकिलअसंठाणसंठियं सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्लउट्टियाकभल्लसंठाणसंठियं निडालं मुगुंसपुंषु व तस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरअपुडसन्निभासेनासा, झुसिराजमलचुल्लिसंठाणसंठिया दोऽवि तस्स नासापुड्या, घोटयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदसणाई, उहाउससचेव लम्बा, फालसरिसासेन्ता, जिङमाजहा सुप्पकत्तरंचेव विगयबीभच्छंदसाणिज्जा, हलकुद्दालंसठिया सेहणुया, गल्लकडिल्लंचतस्सखटुंफुट्ट कविलं फरुसंमहल्लं, मुइङ्गाकारोवमे से खन्धे, पुरवरकवाडोवमे से वच्छे, कोट्ठियासंठाणसंठिया दोऽवितस्सवाहा, निसापाहाणसंठाणसंठिया दोऽवितस्सअग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसुअङ्गुलीओ, सिप्पिपडगसंठिया से नक्खा, हाचियपसेवओ व्व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोट्ट अयकोट्ठओ ब्व बटुं, पाणकलन्दसरिसा से नही, सिक्कगसंठाणसंठिया से नेते, किण्णपुडसंठाणसंठिया दोवि तस्स वसणा, जमलकोट्टियासंठाणसंठिया दोऽवितस्सऊरू, अज्जुणगुटुंव तस्स जाणूइंकुडिलकुडिलाई विगयबीभच्छदसणाई, जनाओ कक्खडीओ लोमेहिं उवचियाओ, अहरीलोढसंठाणसंठिया दोऽवि तस्स पाया, -अहरीलोढसंठाणसंठियाओ पाएसु अङ्गुलीओ, सिप्पिपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापनि रणद्धसुकयचिंधे नउलकयकन्नपूरे सप्पकयवेगच्छे अप्फोडन्ते अभिगजन्ते भीममुक्कट्टहासे नानाविहपंचवणेहिं लोमेहिं उवचिए एगंमहनीलुप्पलगवलगुलियअय-सिकुसुमप्पगासं असिंखुरधारं गाहाय जेणेव पोसहसालाजेणेव कामदेवे समणोवामए तेणेव उवागच्छइ २ ता आसुरते रुट्टे कुविए चंडिक्किए मिसिमिसियमाणे कामदेवं समणोवासयं एवं वयासी___हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलकअखणा हीणपुण्णचाउद्दसिया हिरिसिरिधिइकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामयामोक्खकामया धम्मकंखिया पुण्णकंखिया सग्गखिया मोक्खकंखिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया। -नोखलुपकप्पइतवदेवाणुप्पिया!जंसीलाइंवयाइंवेरमणाइंपञ्चक्खाणाइंपोसहोववसाई चालित्तए वाखोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिचइत्ताए वा, तंजइणं तुम अज सीलाई जाव पोसहोववासाइं न छड्डेसिन भंजे सि तो ते अहं अज्झ इमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि, जहा णं तुम देवाणुप्पिया! अदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुब्बिग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ। वृ.अथद्वितीयेकिमपि लिख्यतेपुव्वरत्तावरत्तकालसमयंसित्तिपूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयः- कालविशेषः । तत्र 'इमेयारूवे वण्णावासे पन्नत्ते'त्ति वर्णकव्यासो-वर्णकविस्तरः,सीसंति-शिरः 'से' तस्य गोकिला'त्तिगवांचरणार्थंयवंशदलमयं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80