Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 27
________________ २८० उपासकदशाङ्गसूत्रम् १/१८ णं भंते ! किं आनंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवञ्जयव्वं उदाहुमए?, गोयमा इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा ! तुमं चेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आनंदं च समणोवासायं एयमढें खामेहि । ... तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमलु विनएणं पडिसुणेइ २त्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ, आनंदं च रमणोवासयं एयमढें खामेइ । तएणं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ वृ. 'गिहमज्झावसन्तस्स'त्तिगृहमध्यावसतः, गेहे वर्तमानस्येत्यर्थः ।। सन्ताण' मित्यादय एकार्थाः शब्दाः ॥ गोयमा इति हे गौतम ! इत्येवमामन्त्र्येति ।। मू. (१९) तएणं से आनंदे समणोवासए बहूहिं सीलव्वएहिं जाव अप्पाणंभावेत्ता वीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्मं काएणं फासित्ता मासियाएसंलेहणाए अत्ताणंझूसित्तासदिभत्ताइंअणसणाएछेदेत्ताआलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उवपन्ने। ___तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता, तत्थ णं आनंदस्सवि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता। आनंदे भंते! देवे ताओ देवलवोगाओ आउक्खएणं ३ अनंतरंचयंचइत्ता कहिंगच्छिहिइ कहिं उववजिहिइ ?, गोयमा! महाविदेहे वासे सिज्झिहिइ । निक्खेवो वृ. निक्खेवओ'त्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि"ः॥ अध्ययनं-१ - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादीता उपासकदशाङ्गसूत्रे प्रथम अध्ययनस्य अमयदेवसूरि विरचिता टीका परिसमाप्ता (अध्ययनं-२-कामदेवः मू. (२०) जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नते दोच्चस्स णं भन्ते! अज्झयणस्स के अटे पन्नते?, एवं खलु जंबू ! तणं कालेणं तेणं समएणं चंपा नामं नयरी होत्या, पुन्नभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुड्डिपउत्ताओ, छ पवित्थरपउत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं। जहाआनंदोतहानिग्गओ, तहेव सावयधम्म पडिवञ्जइ, साचेव वत्तव्वया जावजेट्टपुत्तं मित्तनाई आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ २ ता जहा आनंदो जाव समणस्स भगवओ मावीरस्स अंतियं धम्मपन्नत्ति उवसम्पञ्जित्ताणं विहरइ। मू. (२१) तएणं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे मायी मिच्छद्दिडी अंतियं पाउब्भूए, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80