Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 26
________________ अध्ययन-१, २७९ तए णं से भगवं गोयमे वाणीयगामे नयरे जहा पन्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं सम्म पडिग्गाहेइ २ त्ता वाणियगामाओ पडिनिग्गच्छइ २ त्ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ, बहुजणो अन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणस्स भगवओ महावीरस्स अन्तेवासीआनंदे नामं समणोवासए पोसहसालाए अपच्छिम जाव अनवककमाणे विहरइ।। तएणं तस्स गोयमस्स बहुजणस्स अंतिएएयमढे सोच्चानिसम्म अयमेयारूवे अज्झथिए ४-तं गच्छामिणं आनंदं समणोवासयंपासामि, एवं संपेहेइ रत्ताजेणेवे कोलाए सन्निवेसेजेणेव आनंदे समणोवासएजेणेव पोसहसाला तेणेव उवागच्छइ, तएणं से आनंदे समणोवासए भगयं गोयम एज्जमाणं पासइ रत्ता हट्ट हियए, भगवं गोयमं वंदइ नमसइ २त्ता एवं वयासी एवं खलु भंते ! अहं इमेणं उरालेणं जावधमणिसन्नए जाए, न संचाएभि देवाणुप्पियस्स अंतियं पाउन्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए, तुन्भे णं भंते ! इच्छाकारेणं अनभिओएणं इओ चैव एह, जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसुदामि नमसामि तएणं से भगवं गोयमे जेणेव आनंदे समणोवासए तेणेव उवागच्छइ। वृ. 'उरालेण'मित्यादिवर्णको मेघकुमारतोवर्णक इव व्याख्येयः, यावदनवकांक्षन् विहरतीति। मू. (१८)तए णं से आनंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु चंदइ नमसइ रत्ता एवं वयासी-अस्थि णं भंते ! गिहणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पञ्जइ ?, हन्ता अस्थि। जइणंभंते! गिहिणोजाव समुप्पजइ, एवं खलुभंते! ममवि गिहिणो गिहिमज्झावसंतस्स ओहिनाणे समुप्पन्ने-पुरथिमेणं लवणसमुद्दे पञ्च जोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि । तएणं से भगवं गोयमे आनंदं समणोवासयं एवं वयासी-अस्थि णं आनंदा! गिहिणो जाव समुप्पजइ, नो चेव णं एमहालए, तं णं तुमं आनंदा ! एयरस ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि। तए णं से आनंदे समणोवासए भगवं गोयम एवं वयासी-अस्थि णं भंते ! जिनवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ ?, नो इणढे समढे, जइणं भन्ते! जिनवयणे सन्ताणं जाव भावाणं नो आलोइजइजाव तवोकम्मं नो पडिवज्जिजइतं णं भंते ! तुब्भे चेव एयरस ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आनंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आनंदस्स अन्तियाओ पडिनिक्खमइ २त्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइ २ त्ता एसणमणेसणं आलोएइ २ ता भत्तपाणं पडिदंसेइ २ ता समणं भगवं महावीरं वंदइ नसइ २ ता एवं वयासी एवं खलु भंते ! अहं तुब्भेहिं अब्भणुन्नाए तं चैव सव्वं कहेइ जाव तए णं अहं संकिए ३ आनंदस्स समणोवासगस्स अन्तियाओ पडिनिस्खमामि २ ता जेणेव इहं तेणेव हव्वमागए, तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80