Book Title: Agam Sutra Satik 07 Upashakdasha AngSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययन-१,
२६५
हुएणं'ति आर्द्रणंयष्टीमधुना--मधुरसवनस्पतिविशेषेण, खीरामलएणं ति अबद्धास्थिकंक्षीरमिव मधुरं वायदामलकं तरमादन्यत्र, 'सयपागसहस्सपागेहि ति द्रव्यशतस्य सत्कं क्वाथशतेन सह यत्पच्यते कापिणशतेन वा तच्छतपाकम्, एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां ‘अट्टओ' त्ति चूर्णं गोधूमचूर्णं वा गन्धयुक्तंतस्मादन्यत्र, 'उट्टिएहिं उदगस्सघडएहि तिउष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजनाये घटास्त उष्ट्रिकाः, उचितप्रमाणानातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्यत्रेतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे तृतीया द्रष्टव्येति, 'खोमजुयलेणं ति कार्पासिकवयुगलादन्यत्र, 'अगरु'त्ति अगुरुर्गन्धद्रव्यविशेषः,
'सुद्धपउमेणं ति कुसुमान्तरवियुतं पुण्डरीकंवाशुद्धपद्मततोऽन्यत्र, 'मालइकुसुमदाम' त्तिजातिपुष्पमाला मडकण्णेजएहि तिमृष्टाभ्याम् अचित्रवद्भ्यांकर्णाभरणविशेषाभ्यां 'नाममुद्द' त्ति नामाङ्किता मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधृव'त्ति सेल्हक-लक्षणोधूपः, पेजविहिं ति पेयाहारप्रकार कट्ठपेज' त्तिमुद्गादियूषोघृततलिततण्डुलपेयावा, भक्ख'त्तिखरविशदमभ्यवहार्य भक्षमित्यन्यत्ररूढम्, इहतुपक्वानमातद्विवक्षितं, 'घय-पुण्ण'त्तिघृतपूराःप्रसिद्धाः, 'खण्डखज्ज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूर, कलत्त सालि'त्तिपूर्वदेशप्रसिद्धः, 'सूवत्तिमूपः कूरस्य द्वितीयाशनं प्रसिद्धएव कलायसूवेत्तिकलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धः, 'सारइएणं गोधयमण्डेणं' ति शागदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन-गोघृतसारेण, ‘साग'त्ति शाको वस्तुलादिः, 'चुचुसाए'त्ति चूचुशाकः,सौवस्तिकशाको मण्डूकिकाशाकश्चे लोकप्रसिद्धा एव, ‘माहुरय' ति अनम्लरसानि शालनकानि, 'पालङ्ग'त्ति वल्लीफलविशेषः, 'जेमण'त्ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियंबेहिं' ति सेथे--सिद्धौ सति यानि अन्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निप्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते.
'अन्तलिक्खोदयं तियजलमाकाशान्पतदेवगृह्यतेतदन्तरिक्षोदकम्, 'पञ्चसोगन्धिएणं'ति पञ्चभिः-एलालवङ्गकर्पूरकक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतंपञ्चसौगन्धिकम् ।
'अणट्ठादण्ड'न्तिअनर्थेन-धर्मार्थकामव्यतिरेकेणदण्डोऽनर्थदण्डः, अवज्झाणायरिय ति अपध्यानम्-आतरौद्ररूपं तेनाचरितः-आसोवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरंप्रमादो-विकथारूपोऽस्थगिततैलाजनधरणादिरूपोवा, हिं हिंसाकारि शस्त्रादि तत्पदानं-परेषां समर्पणं, ‘पापकर्मोपदेशः' 'क्षेत्राणि कृषत' इत्यादिरूपः,
मू. (९) इह खलु आनंदाइ समणे भगवं महावीरे आनंदसमणोवासगंएवं वयासी-“एवं खलुआनंदा! समणोवासएणंअभिगयजीवाजीवेणंजावअणइक्कमणिज्जेणंसम्मत्तस्स पञ्च अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-सङ्घाकलाविइगिच्छापरपासंडपसंसापरपासंडसंथवे
तयानंतरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पच अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए ।
तयानंतरं च णं थूलगस्स मुसावायवेरमणस्स पच अइयाराजाणियव्वा न समायरिव्वा, तंजहा-सहसाअभक्खाणे रहसाअब्मक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २।
तयानंतरं च णं थूलगस्स अदिन्नादानवेरमणस्स पच अइयारा जाणियव्वा न समाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f4edccb0c3e7f2b836aa073948b3f02acc9b7cf5838f3ac98394a7ff7652de5.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80