Book Title: Agam Pratipaksh Nirakaranam
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 157
________________ १४२ आगमोपनिषद् तथा बादरैकेन्द्रियाणां वल्ल्यादेर्मार्गत्यागपुरस्सरप्रसरणादिना य(त) त्रसत्वमुच्यते, तदपि विरुद्धं सूत्रेण । यत्तु मार्गत्यागेन प्रसरणं लतादेस्तत्तु भयसञ्ज्ञायोगात् ।।१३५।। તથા વેલડીવગેરે બાદર એકેન્દ્રિયો માર્ગનો ત્યાગ કરવાપૂર્વક પ્રસરે છે, વગેરેથી તેને જે ત્રસ કહેવાય છે, તે પણ સૂત્રથી વિરુદ્ધ छ. वेडी वगेरे (ali वगेरेनी १२-४१२) भानो ત્યાગ કરીને પ્રસરે છે, તે ભયસંજ્ઞાને કારણે છે. II૧૩પા - એવી સંજ્ઞાજનિત ગતિ એકેન્દ્રિયોમાં પણ ઉપલબ્ધ થાય છે. પણ એટલાથી એને ત્રસ ન કહી શકાય, માત્ર એવો અહીં આશય છે. I૧૩પ तथा ब्राह्मणाः श्रमणोपसका अपि देवदेवस्थानिनो विहाय नान्यं कञ्चन नमन्तीति यदुच्यते, तदपि विरुद्धम्, यतो ये ब्राह्मणाः श्राद्धाः भवन्ति, तैः सम्यग्दर्शनमाराध्यते, तच्छुद्धिः सुदेवगुरुभक्त्यैव । तत्र देवभक्तिर्भवति, द्रव्यस्तवभावस्तवाभ्याम्। गुरुभक्तिस्तु चेद् गुरोर्वन्दनमात्रमपि न विधीयते तदा केन प्रकारेण स्यात् ? तथा गुणाधिकतया वन्दनम्, साधवस्तु श्राद्धेभ्यो गुणाधिकाः, द्रव्यभावस्तव-योमरूसर्षपप्रमाणस्यान्तरस्य सूत्रे प्ररूपितत्वात् । तथा ये ब्राह्मणाः श्राद्धाः स्युः, तेषां षडावश्यकान्यवश्यंकृतानि विलोक्यन्ते । तन्मध्ये गुरुवन्दनमपि जघन्यमध्यमोत्कृष्टभेदं तृतीयावश्यकरूपं यथाप्रस्तावमवश्यंकृतं विलोक्यत इति ।।१३६।। १. ग - र्गत्यापु । २. क.ख - या असत्त्व । ३. क.ख - विज्ञाय । ४. ग - देवगुरुभक्ति ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240