________________
आगमप्रतिपक्षनिराकरणम्
१७३ પણ બ્રાહ્મણો શ્રમણોની જેમ પાત્ર છે, એવું જે કહેવાય છે, વળી સ્થાને સ્થાને તેમને દાન આપવાનું જે કહેવાય છે, તે સર્વ યુક્તિરહિત જ લાગે છે. કારણ કે જો આ રીતે વર્તમાનકાળે પણ શ્રાવકોએ બ્રાહ્મણોને અવશ્ય દાન આપવું જ જોઇએ, તો પછી આનંદ શ્રાવકે ધર્મ સ્વીકાર્યા પછી પરતીર્થિકોને ન દેવું, શ્રમણોને દેવું, એવો અભિગ્રહ કેમ લીધો ? ૧૮૮-૧૮૯ાા.
तथा च श्रीउपासकदशाङ्गसूत्रम् तए णं आणंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइअं सत्तसिक्खावइ दुवालसविहं सावयधम्म पडिवज्जइ पडिवज्जित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी नो खलु मे भंते ! कप्पइ अज्जपभिई अणउत्थिए वा अण्णउत्थिअदेवयाणि वा अण्णउत्थि-अपरिग्गहिआई वा अरिहंतचेइआइं वंदित्तए वा नमंसित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा नण्णत्थरायाभिओगेण बलाभिओगेणं देवयाभिओगेण गुरुनिग्गहेणं वित्तीकन्तारण कपपइ मे समणे निग्गंथे फासुएसणिज्जेण असणपाणखाइमेणं वत्थपडिग्गहकम्बलपायपुंछणेणं पीढफलगसिज्जासंथारेणं उसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए ति कटु इमं एयारूवं अभिग्गहं अभिगिण्हइ - इति । एवं श्रीउपासकदशाङ्ग आनन्दस्यावश्यं श्रमणदानविषयोऽभिग्रहः प्रोक्तः, न तु ब्राह्मणदानविषयः, प्रत्युत अण्णउत्थिए वा इतिपदेन ब्राह्मणानामपि सगृहीतत्वात्तेषां पात्रधिया दानं न देयमितिरूप एवेति ||१९०।।