Book Title: Agam 02 Ang 02 Sutrakrutanga Sutra Stahanakvasi
Author(s): Madhukarmuni, Shreechand Surana, Ratanmuni, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________ आहारपरिण्णा : तइयं अज्झयणं आहारपरिज्ञा : तृतीय अध्ययन अनेकविध वनस्पतिकायिक जीवों की उत्पति, स्थिति, संवृद्धि एवं आहार की प्रक्रिया-- ७२२-सुयं मे पाउसंतेणं भगवता एवमक्खातं-इह खलु आहारपरिण्णा णाम अझयणे, तस्स णं अयमठे-इह खलु पाईणं वा 4 सव्वातो सव्वावंति लोगसि चत्तारि बीयकाया एवमाहिज्जति, तं जहा-अग्गबीया भूलबीया पोरबीया खंघबीया। 722 --आयुष्मन् ! मैंने सुना है, उन भगवान् श्री महावीर स्वामी ने कहा था- इस तीर्थंकर देव के शासन (निर्ग्रन्थ-प्रवचन) में आहारपरिज्ञा नामक एक अध्ययन है, जिसका अर्थ (भाव) यह है-इस समनल में पूर्व प्रादि दिशाओं तथा ऊर्ध्व ग्रादि विदिशाओं में सर्वत्र चार प्रकार के बीज काय वाले जीव होते हैं, उनके नाम इस प्रकार हैं--अग्रबीज, मूलबीज, पर्वबीज एवं स्कन्धबीज / 723-(1) तेसि च णं अहाबीएणं महावगासेणं इह एगतिया सत्ता पुढविजोणिया पुढवि. संभवा पुढविवक्कमा। तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मणियाणेणं तस्थवकम्म' (वक्कमा) णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउटेति / ते जीवा तासि जाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा प्राहारैति पूविसरोरं प्राउसरीरं तेउसरीरं वाउसरीरं वणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सवप्पणताए आहारेति / अवरे वि य णं तेसि पुढविजोणियाणं रुक्खाणं सरोरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीर. पोग्गलविउविता ते जीवा कम्मोववण्णगा भवंतीति मक्खायं / (2) प्रहावरं पुरक्खातं-इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवक्कमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा पुढविजोणिएहिं रुक्खेंहि रुक्खत्ताए विउति ते जीवा तेसि पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा प्राहारेंति पुढवीसरीरं प्राउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, णाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुवाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वष्यणाए आहारं पाहारेति / अवरे वि य णं तेसि रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा 1. 'तत्थवक्कमा'-तत्रौत्पत्तिस्थान उपक्रम्य आगत्य-उस उत्पत्तिस्थान-योनि में प्राकर / 2. सारूविकडं ति समानरूवकडं, वृक्षत्वेन परिणामितमित्यर्थः-चूणि स्वरूपतां नीतं सत् तन्यमयता प्रतिपद्यते / —शी. वृत्ति. सूत्र कृ. मू. पा. टि. पृ. 195 Jain Education International For Private & Personal Use Only www.jainelibrary.org