________________
/
।। अहम् ।। ।। नमामि नित्यं गुरुप्रेमसूरीन्द्रं ।। श्रीआचाराङ्गसूत्रम् द्वितीयश्रुतस्कन्धः
(अक्षरगमनिका) प्रथमा चूला पिण्डैषणाऽध्ययने - प्रथमोद्देशकः
देवगुरुप्रसादाद्धि स्खलतापि मया प्राप्तम् ।
पारमर्धस्य प्राप्स्यामिशेषस्यापि ततो ध्रुवम् ।।१।। सम्बन्ध- उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, तत्र प्रथमश्रुतस्कन्धे- ऽनभिहितार्थाभिधानाय सङ्क्षपोक्तस्य च प्रपञ्चाय चतस्रश्चूडाः प्रतिपाद्यन्ते, तदात्मकश्चायं द्वितीयोऽग्रश्रुतस्कन्धः, अस्येदमादिसूत्रम् -
से भिक्खूवा भिक्खुणी वा गाहावाकुलं पिंउवायपडियाए अणुपविढे समाणे से जं पुण जाणिज्जा असणं वा पाणं वा खाइमं वा साइमं वा पाणेहिं वा पणगेहिं वा बीएहिं वा हरिएहिंवा संसतं उम्मिस्सं सीओदएण वा ओसितं रयसा वा परिघासियं वा तहप्पगारं असणं वा पाणंवाखाइमं वा साइमं वा परहत्थंसिवा परपायंसिवाअफासुयं अणेसणिज्जंति मन्नमाणे लाभेऽविसंतेनोपडिग्गाहिज्जा। सेय आहच्च पडिग्गहिए सिया से तं आयाय एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अहे आरामंसि वा अहे उवस्सयंसि वा अपंडे अप्पपाणे अप्पवीए अप्पहरिए अप्पोसे अप्पुवए अप्पुतिंगपणगवगमट्टियमक्कडासंताणए विगिंचिय २ उम्मीसं विसोहिय २ तओ संजयामेव भुजिज्ज वा पीइज्ज वा, जं च नो संचाइज्जा भुत्तए वा पायए वा से तमायाय एगंतमवक्कमिज्जा, अहे झामथंडिलंसि वा अहिरासिंसि वा किट्टरासिंसि वा तुसससिंसि वा गोमयरासिंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि पग्लेिहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव परिट्ठविज्जा ।।सूत्र-१।।
सभिक्षुर्वा भिक्षुणी वा गृहपतिकुलं गृहस्थगृहं पिण्डपातप्रतिज्ञया भिक्षालाभभप्रतिज्ञया प्रविष्टः सन् सः यत् पुनर्जानीयाद् - अशनं वा पानं वा खादिमं वा स्वादिमं वा प्राणिभिर्वा पनकैर्वा उल्लीजीवैर्वा
आचारागसूत्रम्